ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [340] |340.91| Nagare haṃsavatiyā        ahosiṃ brāhmaṇo tadā
                        ajjhāyiko mantadharo       tiṇṇaṃ vedāna pāragū.
      |340.92| Purakkhato sasissehi           jātimo 1- ca susikkhito
                        toyābhisecanatthāya         nagarā nikkhamiṃ tadā.
      |340.93| Padumuttaro 2- lokavidū      sabbadhammāna pāragū
                        khīṇāsavasahassehi            nagaraṃ pāvisī jino.
      |340.94| Sucārurūpaṃ disvāna              aneñjaṃ kāritaṃ viya
                        parivutaṃ arahantehi            disvā cittaṃ pasādayiṃ.
      |340.95| Sirasi añjaliṃ katvā            namassitvāna subbataṃ
                        pasannacitto sumano         uttariyamadāsahaṃ.
      |340.96| Ubhohatthehi paggayha        sāṭakaṃ ukkhipiṃ ahaṃ
                        yāvatā buddhaparisā          tāva chādesi sāṭakaṃ.
      |340.97| Piṇḍacāraṃ carantassa         mahābhikkhugaṇādino 3-
                        chādaṃ karonto aṭṭhāsi     hāsayanto mamaṃ tadā.
@Footnote: 1 Ma. jātimā. 2 Ma. Yu. padumuttaro nāma jino. 3 Yu. mahābhikkhugaṇādinaṃ.

--------------------------------------------------------------------------------------------- page423.

|340.98| Gharato nikkhamantassa sayambhū aggapuggalo vīthiyaṃ 1- ṭhitako satthā akāsi anumodanaṃ. |340.99| Pasannacitto sumano yo me pādāsi 2- sāṭakaṃ tamahaṃ kittayissāmi suṇātha mama bhāsato. |340.100| Tiṃsakappasahassāni devaloke ramissati paññāsakkhattuṃ devindo devarajjaṃ karissati. |340.101| Devaloke vasantassa puññakammasamaṅgino samantā yojanasataṃ dussacchannaṃ bhavissati. |340.102| Chattiṃsakkhattuṃ rājā ca cakkavatti bhavissati padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |340.103| Bhave saṃsaramānassa puññakammasamaṅgino manasā patthitaṃ sabbaṃ nibbattissati tāvade. |340.104| Koseyyakambalāni 3- ca khomakappāsikāni ca mahagghāni ca dussāni paṭilacchatiyaṃ naro. |340.105| Manasā patthitaṃ sabbaṃ paṭilacchatiyaṃ naro ekadussassa vipākaṃ anubhossati sabbadā. |340.106| So pacchā pabbajitvāna sukkamūlena codito gotamassa bhagavato dhammaṃ sacchikarissati. |340.107| Aho me sukataṃ kammaṃ sambuddhassa 4- mahesino ekāhaṃ sāṭakaṃ datvā pattomhi amataṃ padaṃ. @Footnote: 1 Ma. Yu. vithiyaṃva ṭhito satthā akāme anumodanaṃ. 2 Ma. adāsi. @3 Ma. koseyyakambaliyāni. 4 Ma. Yu. sabbaññussa.

--------------------------------------------------------------------------------------------- page424.

|340.108| Maṇḍape rukkhamūle vā vasato suññake ghare dhāreti dussachadanaṃ samantā byāmato mama. |340.109| Aviññattaṃ 1- nivāsemi cīvaraṃ paccayañcahaṃ lābhimhi 2- annapānassa uttareyyassidaṃ phalaṃ. |340.110| Satasahasse ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi vatthadānassidaṃ phalaṃ. |340.111| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā uttareyyadāyako thero imā gāthāyo abhāsitthāti. Uttareyyadāyakattherassa apadānaṃ samattaṃ. Navamaṃ dhammassavaniyattherāpadānaṃ (339)


             The Pali Tipitaka in Roman Character Volume 32 page 422-424. https://84000.org/tipitaka/read/roman_item.php?book=32&item=340&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=32&item=340&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=32&item=340&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=340&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=340              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]