ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [37] |37.64| Atthadassī tu bhagavā     sayambhū aparājito
                    bhikkhusaṅghaparibyuḷho         rathiyaṃ paṭipajjatha.
      |37.65| Sissehi samparivuto            gharamhā abhinikkhamiṃ
                    nikkhamitvānahaṃ tattha          addasaṃ lokanāyakaṃ.
      |37.66| Abhivādetvāna 1- sambuddhaṃ    sire katvāna añjaliṃ
                    sakaṃ cittaṃ pasādetvā         santhaviṃ lokanāyakaṃ.
      |37.67| Yāvatā rūpino sattā         arūpī vā asaññino
                    sabbe te tava ñāṇamhi     anto honti samogadhā 2-.
      |37.68| Sukhumacchikena 3- jālena     udakaṃ yo parikkhipe
                    ye keci udake pāṇā        antojāle bhavanti te.
      |37.69|  Yesañca cetanā atthi       rūpino ca arūpino.
                    Sabbe te tava ñāṇamhi     anto honti samogadhā
      |37.70| samuddharasimaṃ lokaṃ               andhakārasamākulaṃ.
                    Tava dhammaṃ suṇitvāna          kaṅkhāsotaṃ taranti te
      |37.71| avijjānivuto loko           andhakārena otthaṭo.
@Footnote: 1 Ma. abhivādiya. 2 Yu. samāhaṭā. 3 Yu. sumacchikena.
                    Tava ñāṇamhi jotante       andhakārā padhaṃsitā
      |37.72| tuvaṃ cakkhusi sabbesaṃ            mahātamavinūdano.
                    Tava dhammaṃ suṇitvāna          nibbāyissati bahujjano
      |37.73| putaraṃ 1- pūrayitvāna           madhuṃ khuddaṃ anelakaṃ.
                    Ubhohatthehi paggayha         apanesiṃ mahesino
      |37.74| paṭiggaṇhi mahāvīro          subhakena mahāisi.
                    Bhuñjitvā tañca sabbaññū  vehāsaṃ nabhamuggami
      |37.75| antalikkhe ṭhito satthā      atthadassī narāsabho.
                    Mama cittaṃ pasādento        imā gāthā abhāsatha
      |37.76| yenidaṃ thavitaṃ ñāṇaṃ            buddhaseṭṭho ca thomito.
                    Tena cittappasādena         duggatiṃ so na gacchati
      |37.77| catusaṭṭhiñca 2- khattuṃ so    devarajjaṃ karissati.
                    Padesarajjaṭṭhasataṃ 3-         vasudhaṃ āvasissati
      |37.78| pañceva satakkhattuñca       cakkavatti bhavissati.
                    Padesarajjaṃ asaṅkheyyaṃ         mahiyā kārayissati
      |37.79| ajjhāyiko mantadharo         tiṇṇaṃ vedāna pāragū.
                    Gotamassa bhagavato             sāsane pabbajissati
      |37.80| gambhīraṃ nipuṇaṃ atthaṃ            ñāṇena vicinissati.
                    Mogharājāti nāmena          hessati satthusāvako
      |37.81| tīhi vijjāhi sampanno 4-  katakicco anāsavo.
@Footnote: 1 Ma. puṭakaṃ. Yu. pīṭharaṃ. 2 Ma. Yu. catuddasañca. 3 Ma. paṭhabyā rajjaṃ aṭṭhasataṃ.
@4 Ma. tīhi vijjāhi sampannaṃ katakiccaṃ anāsavaṃ.
                    Gotamo satthavāhaggo        etadagge ṭhapessati
      |37.82| hitvā mānusakaṃ yogaṃ         chetvāna bhavabandhanaṃ
                    sabbāsave pariññāya       viharāmi anāsavo.
      |37.83| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā mogharājā thero imā gāthāyo
abhāsitthāti.
                     Mogharājattherassa apadānaṃ samattaṃ.
                     Chaṭṭhaṃ adhimuttakattherāpadānaṃ (36)



             The Pali Tipitaka in Roman Character Volume 32 page 124-126. https://84000.org/tipitaka/read/roman_item.php?book=32&item=37&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=32&item=37&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=32&item=37&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=37&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=37              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]