ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                            Sattamaṃ girimānandattherāpadānaṃ (397)
     [399] |399.423| Bhariyā me kālaṃ katā    putto sīvathikaṃ gato
                           mātā 1- pitā ca bhātā ca  ekacitamhi 2- ḍayhare.
      |399.424| Tena sokena santatto      kiso paṇḍu ahosahaṃ
                           cittukkhepañca 3- me āsi  tena sokena aḍḍito.
      |399.425| Sokasallaparetopi 4-       vanantaṃ upasaṅkamiṃ
                           pavattaphalaṃ bhuñjitvā      rukkhamūle vasāmahaṃ.
      |399.426| Sumedho nāma sambuddho     dukkhassantaṃ karo jino
                           mamuddharitukāmo so        āgañchi mama santike 5-.
      |399.427| Padasaddaṃ suṇitvāna         sumedhassa mahesino
                           paggahetvānahaṃ sīsaṃ        olokesiṃ mahāmuniṃ.
      |399.428| Upagañchi 6- mahāvīro       pīti me upapajjatha
                           tadāsi mekaggamano        disvā taṃ lokanāyakaṃ.
      |399.429| Satiṃ paṭilabhitvāna            paṇṇamuṭṭhiṃ adāsahaṃ
                           nisīdi bhagavā tattha          anukampāya cakkhumā.
@Footnote: 1 Ma. mātā pitā matā bhātā. 2 Yu. ekacitakamhi .... 3 Ma. cittakkhepo ca ....
@4 Ma. Yu. sokasallaparetohaṃ. 5 Ma. santikaṃ. 6 Ma. upāgate mahāvīre.
      |399.430| Nisajja tattha bhagavā          sumedho lokanāyako
                           dhammaṃ me kathayi buddho     sokasallavinodanaṃ.
      |399.431| Anavhatā 1- tato āgā 2- nānuññātā ito gatā
                           yathā gatā tathā gatā      tattha kā paridevanā.
      |399.432| Yathāpi pattikā 3- sattā vassamānāya vuṭṭhiyā
                           sabhatte 4- upagacchanti  vassāya 5- patanāya te.
      |399.433| Vasseva 6- te oramite     sampayanti yadicchakaṃ
                           evaṃ mātā pitā tuyhaṃ    tattha kā paridevanā.
      |399.434| Āgantukā pāhunakā      caliteditakampikā 7-
                           evaṃ mātā pitā tuyhaṃ    tattha kā paridevanā.
      |399.435| Yathāpi urago jiṇṇaṃ        hitvā gacchati santanuṃ 8-
                           evaṃ mātā pitā tuyhaṃ    santanuṃ idha hiyyare.
      |399.436| Buddhassa giramaññāya      sokasallaṃ vivajjayiṃ
                           pāmujjaṃ janayitvāna       buddhaseṭṭhaṃ avandahaṃ.
      |399.437| Vanditvāna mahānāgaṃ      girimañjari 9- pūjayī
                           dibbagandhena sampannaṃ   sumedhaṃ lokanāyakaṃ.
      |399.438| Pūjayitvāna sambuddhaṃ        sire katvāna añjaliṃ
                           anussaraṃ guṇaggāni        santhaviṃ lokanāyakaṃ.
      |399.439| Vitiṇṇosi 10- mahāvīra   sabbaññū lokanāyako
                           sabbe satte uddharesi    ñāṇena tvaṃ mahāmune.
@Footnote: 1 Ma. anavhitā. 2 Ma. Yu. āguṃ. 3 Ma. Yu. pathikā. 4 Ma. Yu. sabhaṇḍā.
@5 Ma. Yu. vassassāpatanāya .... 6 Yu. vasse ete. 7 Ma. Yu. caliteritakampitā.
@8 Ma. saṃ tacaṃ .... 9 Yu. girapañjaliṃ. 10 Ma. Yu. nittiṇṇosi.
      |399.440| Vimatiṃ dveḷhakaṃ vāpi        sañchindasi mahāmune
                           paṭipādesi me maggaṃ      tava ñāṇena cakkhuma.
      |399.441| Arahā siddhipattā 1- ca  chaḷabhiññā mahiddhikā
                           antalikkhacarā dhīrā        parivārenti tāvade.
      |399.442| Paṭipannā ca sekhā ca       phalaṭṭhā santi sāvakā.
                           Sūrodayeva padumā          pupphanti tava sāvakā.
      |399.443| Mahāsamuddo vakkhobbho  atulopi duruttaro
                           evaṃ ñāṇena sampanno appameyyosi cakkhuma.
      |399.444| Vanditvāhaṃ lokajinaṃ        cakkhumantaṃ mahāyasaṃ
                           catuddisā 2- namassanto  paṭikuṭiko agañchahaṃ.
      |399.445| Devalokā cavitvāna         sampajāno paṭissato
                           okkamiṃ mātuyā kucchiṃ    sandhāvanto bhavābhave.
      |399.446| Agārā abhinikkhamma        pabbajiṃ anagāriyaṃ
                           ātāpī nipako cāpi      paṭisallānagocaro.
      |399.447| Padhānaṃ padahitvāna          tosayitvā mahāmuniṃ
                           candovabbhaghanā mutto  vicarāmi ahaṃ sadā 3-.
      |399.448| Vivekamanuyuttomhi         upasanto nirūpadhi
                           sabbāsave pariññāya   viharāmi anāsavo.
      |399.449| Tiṃsakappasahassamhi         yaṃ buddhamabhipūjayiṃ
                           duggatiṃ nābhijānāmi     buddhapūjāyidaṃ phalaṃ.
@Footnote: 1 Ma. ... vasipattā ca. 2 Ma. Yu. puthudisā. 3 Yu. tadā.
      |399.450| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                           sabbāsavā parikkhīṇā    natthidāni punabbhavo.
      |399.451| Svāgataṃ vata me āsi        mama buddhassa santike
                           tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |399.452| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā girimānando thero imā gāthāyo
abhāsitthāti.
                            Girimānandattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 520-523. https://84000.org/tipitaka/read/roman_item.php?book=32&item=399&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=32&item=399&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=32&item=399&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=399&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=399              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]