ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                          Pañcamaṃ mahākassapattherāpadānaṃ (3)
     [5] |5.395| Padumuttarassa bhagavato        lokajeṭṭhassa tādino
                           nibbute lokanāthasmiṃ       pūjaṃ kubbanti satthuno.
            |5.396| Udaggacittā janatā          āmoditappamoditā
                           tesu saṃvegajātesu             pīti me upapajjatha 1-.
            |5.397| Ñātimitte samānetvā     idaṃ vacanamabraviṃ
                           parinibbuto mahāvīro       handa pūjaṃ karoma se.
            |5.398| Sādhūti te paṭissutvā        bhiyyo hāsaṃ janiṃsu me
                           buddhasmiṃ lokanāthasmiṃ      kāhāma puññasañcayaṃ.
            |5.399| Agghiyaṃ sukataṃ katvā          satahatthaṃ samuggataṃ
                           diyaḍḍhaṃ hatthasataṃpi          vimānaṃ nabhamuggataṃ.
            |5.400| Katvāna agghiyaṃ tattha        kusalapantīhi cittitaṃ
                           sakaṃ cittaṃ pasādetvā       cetiyaṃ pūjayuttamaṃ.
@Footnote: 1 Ma. Yu. udapajjatha.
            |5.401| Aggikkhandhova jalati          sālarājāva phullito 1-
                           indalaṭṭhīva ākāse       obhāsati 2- catuddisā.
            |5.402| Tattha cittaṃ pasādetvā     katvāna kusalaṃ bahuṃ
                           pubbakammaṃ saritvāna        tidasaṃ upapajjahaṃ.
            |5.403| Sahassayuttaṃ hayavāhiṃ         dibbayānaṃ adhiṭṭhito
                           ubbiddhaṃ bhavanaṃ mayhaṃ        sattabhummaṃ samuggataṃ.
            |5.404| Kūṭāgārasahassāni           sabbasoṇṇamayā ahu 3-
                           jalanti sakatejena             disā sabbā pabhāsayuṃ 4-.
            |5.405| Santi aññepi niyyuhā     lohitaṅkamayā 5- tadā
                           tepi jotanti ābhāya        samantā caturo disā.
            |5.406| Puññakammābhinibbattā   kūṭāgārā sunimmitā
                           maṇimayāpi jotanti          disodisaṃ 6- samantato.
            |5.407| Tesaṃ ujjotamānānaṃ         obhāso vipulo ahu
                           sabbe deve abhibhomi        puññakammassidaṃ phalaṃ.
            |5.408| Saṭṭhikappasahassamhi         ubbiddho nāma khattiyo
                           cāturanto vijitāvī           paṭhaviṃ āvasiṃ ahaṃ
            |5.409| tatheva bhaddake kappe         tiṃsakkhattuṃ ahosahaṃ.
                           Sakakammābhiraddhomhi        cakkavatti mahabbalo.
            |5.410| Sattaratanasampanno          catudīpamhi issaro
                           tatthāpi bhavanaṃ mayhaṃ         indalaṭṭhīva uggataṃ.
@Footnote: 1 Ma. aggikkhandhova jalito kiṃsukoiva phullito. Yu... jalito.... 2 Ma. obhāseti.
@3 Ma. ahaṃ. Yu. sabbe sovaṇṇamayā ahaṃ. 4 Ma. Yu. pabhāsayaṃ.
@5 Ma. niyyūhā lohitaṅgamayā. 6 Ma. Yu. disā dasa.
            |5.411| Āyāmato catubbīsā        vitthārena ca dvādasā
                           rammakaṃ 1- nāma nagaraṃ        daḷhapākāratoraṇaṃ.
            |5.412| Āyāmato pañcasataṃ          vitthārena tadaḍḍhakaṃ
                           ākiṇṇaṃ janakāyehi         tidasānaṃ puraṃ viya.
            |5.413| Yathā sūcighare sūci               pakkhittā paṇṇavīsati
                           aññamaññaṃ paghaṭṭenti  ākiṇṇā hoti satatā 2-.
            |5.414| Evampi nagaraṃ mayhaṃ            hatthassarathasaṅkulaṃ 3-
                           manussehi tadākiṇṇaṃ        rammakaṃ 1- nagaruttamaṃ.
            |5.415| Tattha bhutvā pivitvā ca       puna devattataṃ gato
                           bhave pacchimake mayhaṃ          ahosi kulasampadā.
            |5.416| Brahmaññakulasambhūto       mahāratanasañcayo
                           asītikoṭiyo hitvā           hiraññassa paribbajiṃ 4-.
            |5.417| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā mahākassapo thero imā gāthāyo abhāsitthāti.
                            Mahākassapattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. rammaṇaṃ. 2 Ma. ākiṇṇaṃ hoti laṅkataṃ. Yu. .. hoti taṃ tadā.
@3 Ma. hatthissarathasaṅkulaṃ. 4 Ma. hiraññassāpi pabbajiṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 48-50. https://84000.org/tipitaka/read/roman_item.php?book=32&item=5&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=32&item=5&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=32&item=5&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=5&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=5              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]