ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
               Pañcamaṃ opavuyhattharāpadānaṃ (55)
     [57] |57.33| Padumuttarabuddhassa         ājānīyaṃ adāsahaṃ
                     niyyādetvāna sambuddhe    agamāsiṃ sakaṃ gharaṃ.
      |57.34| Devilo nāma nāmena           satthuno aggasāvako
                     varadhammassa dāyādo          āgañchi mama santikaṃ.
      |57.35| Sabbatthahāro 1- bhagavā      ājāneyyo na kampati
                     tava saṅkappamaññāya         adhivāsesi cakkhumā.
      |57.36| Agghāpetvā vātajavaṃ          sindhavaṃ sīghavāhanaṃ
                     padumuttarabuddhassa             khamanīyaṃ 2- adāsahaṃ.
      |57.37| Yaṃ yaṃ yonūpapajjāmi             devattaṃ atha mānusaṃ 3-
                     ājānīyā vātajavā           vitti nibbattare mama 4-.
      |57.38| Lābhā tesaṃ suladdhaṃ vā          ye labhantupasampadaṃ
                     punappayirupāseyyaṃ             buddho loke sace bhave.
      |57.39| Aṭṭhavīsatikkhattāhaṃ             rājā āsiṃ mahabbalo
                     cāturanto vijitāvī              jambūdīpassa 5- issaro.
      |57.40| Imaṃ pacchimakaṃ mayhaṃ              carimo vattate bhavo
                     pattomhi acalaṃ ṭhānaṃ          hitvā jayaparājayaṃ.
      |57.41| Catuttiṃse sahassamhi            mahātejosi khattiyo
                     sattaratanasampanno            cakkavatti mahabbalo.
@Footnote: 1 Ma. Yu. sapattabhāro. 2 Yu. ajānīyaṃ. 3 Po. deve ca mānuse bhave. Yu. bhavane sabbadā
@mama. 4 Ma. khamanīyaṃ vātajavaṃ cittaṃ nibbattate mama. Yu. khamanīyā vātajavā citte
@nibabatutare mamaṃ. 5 ma Yu. jambusaṇḍassa.
      |57.42| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā opavuyho thero imā gāthāyo
abhāsitthāti.
                           Opavuyhattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 153-154. https://84000.org/tipitaka/read/roman_item.php?book=32&item=57&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=32&item=57&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=32&item=57&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=57&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=57              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]