ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                       Navamaṃ aññākoṇḍaññattherāpadānaṃ (7)
     [9] |9.593| Padumuttarasambuddhaṃ        lokajeṭṭhaṃ vināyakaṃ
                           buddhabhūmiṃ anuppattaṃ     paṭhamaṃ addasaṃ ahaṃ.
            |9.594| Yāvatā bodhiyā mūle     yakkhā sabbe samāgatā
                           sambuddhaṃ parivāretvā   vandanti pañjalīkatā.
            |9.595| Sabbe devā tuṭṭhamanā  ākāse sañcaranti te
                           buddho ayaṃ anuppatto  andhakāratamonudo.
            |9.596| Tesaṃ hāsaparetānaṃ          mahānādo avattatha
                           kilese jhāpayissāma      sammāsambuddhasāsane.
            |9.597| Devānaṃ giramaññāya       vācāya 1- samudīritaṃ
                           haṭṭho haṭṭhena cittena   ādibhikkhamadāsahaṃ.
            |9.598| Mama saṅkappamaññāya     satthā loke anuttaro
                           devasaṅghe nisīditvā       imā gāthā abhāsatha.
            |9.599| Sattāhaṃ abhinikkhamma       bodhiṃ ajjhagamaṃ ahaṃ
                           idaṃ me paṭhamaṃ bhattaṃ          brahmacārissa yāpanaṃ.
            |9.600| Tusitāhi idhāgantvā       yo me bhikkhaṃ upānayi
                           tamahaṃ kittayissāmi         suṇātha mama bhāsato.
            |9.601| Tiṃsamatte 2- kappasahasse    devarajjaṃ karissati
                           sabbe deve abhibhotvā   tidivaṃ āvasissati.
            |9.602| Devalokā cavitvāna         manussattaṃ gamissati
                           sahassadhā 3- cakkavatti   tattha rajjaṃ karissati.
            |9.603| Kappasatasahassamhi          okkākakulasambhavo
                           gotamo nāma gottena    satthā loke bhavissati.
            |9.604| Tidasā so cavitvāna         manussattaṃ gamissati
                           agārā pabbajitvāna     chabbassāni vasissati.
            |9.605| Tato sattamake vasse       buddho saccaṃ kathessati
                           koṇḍañño nāma nāmena   paṭhamaṃ sacchikāhiti.
@Footnote: 1 Ma. Yu. vācāsabhimudīritaṃ. 2 Ma. tiṃsakappasahassāni. 3 Yu. sahassaṃva.
            |9.606| Nikkhantenānupabbajjiṃ      padhānaṃ sukataṃ mayā
                           kilese jhāpanatthāya       pabbajiṃ anagāriyaṃ.
            |9.607| Adhigantvāna sabbaññū    buddho loke sadevake
                           iminā 1- me mahāraññaṃ 2-    amatabherimāhani.
            |9.608| Sodāni patto amataṃ         santaṃ 3- padamanuttaraṃ
                           sabbāsave pariññāya     viharāmi anāsavo.
            |9.609| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā aññākoṇḍañño 4- thero imā gāthāyo
abhāsitthāti.
                           Aññākoṇḍaññattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 69-71. https://84000.org/tipitaka/read/roman_item.php?book=32&item=9&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=32&item=9&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=32&item=9&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=9&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=9              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]