ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                 Dasamaṃ mogharājattherāpadānaṃ (540)
     [130] |130.326| Padumuttaro 1- lokavidū  sabbalokahito muni
                          ito satasahassamhi          kappe uppajji cakkhumā.
      |130.327| Ovādako viññāpako      tārako sabbapāṇinaṃ
                          desanākusalo buddho        tāresi janataṃ bahuṃ.
      |130.328| Anukampako kāruṇiko       hitesī sabbapāṇinaṃ
                          sampatte titthiye sabbe   pañcasīle patiṭṭhahi.
      |130.329| Evaṃ nirākulaṃ āsi            suññataṃ titthiyehi ca
                          vicittaṃ arahantehi            vasībhūtehi tādibhi.
      |130.330| Ratanānaṭṭhapaññāsaṃ        uggato so mahāmuni
                          kañcanagghiyasaṅkāso       battiṃsavaralakkhaṇo.
      |130.331| Vassasatasahassāni            āyu vijjati tāvade
                          tāvatā tiṭṭhamāno so     tāresi janataṃ bahuṃ.
@Footnote: 1 Ma. Yu. padumuttaro nāma jino sabbalokavidū muni.
      |130.332| Tadāhaṃ haṃsavatiyā             kule aññatare ahu 1-
                          parakammāyane yutto        natthi me kiñci sandhanaṃ.
      |130.333| Paṭikkamanasālāyaṃ            vasanto katabhūmiyaṃ
                          aggiṃ ujjālayiṃ tattha       ḍayhakaṇhā silāmahi.
      |130.334| Tadā parisati nātho           catusaccaṃ pakāsako
                          sāvakaṃ sampakittesi         lūkhacīvaradhārakaṃ.
      |130.335| Tassa tamhi guṇe tuṭṭho     paṭipajja 2- tathāgataṃ
                          lūkhacīvaradhāraggaṃ                patthayiṃ ṭhānamuttamaṃ.
      |130.336| Tadā avoca bhagavā            sāvake padumuttaro
                          passathetaṃ purisakaṃ              kucelaṃ tanudehakaṃ.
      |130.337| Pītippasannavadanaṃ             saddhādhanasamanvitaṃ
                          udaggatanujaṃ haṭṭhaṃ            acalaṃ sālapiṇḍitaṃ.
      |130.338| Eso pattheti taṃ ṭhānaṃ        saccasenassa bhikkhuno
                          lūkhacīvaradhārissa                tassa vaṇṇagatāsayo 3-.
      |130.339| Taṃ sutvā mudito hutvā      nipacca sirasā jinaṃ
                          yāvajīvaṃ subhaṃ kammaṃ            karitvā jinasāsane.
      |130.340| Tena kammena sukatena        cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ 4- agañchahaṃ.
      |130.341| Paṭikkamanasālāyaṃ            bhūmidāhanakammunā 5-
                          samasahassaṃ niraye             aḍayhiṃ vedanāṭṭito.
@Footnote: 1 Ma. Yu. sabbattha ahuṃ. 2 Ma. Yu. paṇipacca. 3 Ma. vaṇṇasitāsayo.
@4 Ma. Yu. tāvatiṃsūpago ahaṃ. 5 Ma. Yu. bhūmidāhakakammunā.
      |130.342| Tena kammāvasesena          pañca jātisatānihaṃ
                          manusso kulajo hutvā      pāṭiyā 1- lakkhaṇaṅkito.
      |130.343| Pañca jātisatāneva          kuṭṭharogasamappito
                          mahādukkhaṃ anubhaviṃ            tassa kammassa vāhasā.
      |130.344| Imamhi bhaddake kappe      upariṭṭhaṃ 2- yasassinaṃ
                          piṇḍapātena tappesiṃ      pasannamānaso ahaṃ.
      |130.345| Tena kammavisesena           cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agañchahaṃ.
      |130.346| Pacchime bhavasampatte        ajāyiṃ jattiye kule
                          pituno accayenāhaṃ          mahārajjasamappito.
      |130.347| Kuṭṭharogābhibhūtohaṃ            rattiyaṃ 3- na sukhaṃ labhe
                          moghaṃ rajjasukhaṃ yasmā        mogho rājā tato ahaṃ.
      |130.348| Kāyassa dosaṃ disvāna       pabbajiṃ anagāriyaṃ
                          bāvarissa dijaggassa         sissattaṃ ajjhupāgamiṃ.
      |130.349| Mahatā parivārena             upecca naranāyakaṃ
                          apucchiṃ nipuṇaṃ pañhaṃ        vāgisaṃ 4- vādisūdanaṃ.
      |130.350| Ayaṃ loko paro loko         brahmaloko sadevako
                          diṭṭhinte 5- nābhijānāmi  gotamassa yasassino.
      |130.351| Evaṃ abhikkantadassāviṃ      atthī pañhena āgamaṃ
                          kathaṃ lokaṃ avekkhantaṃ         maccurājā na passati.
@Footnote: 1 Ma. jātiyā. Yu. tatiyā karaṇaṅkito. 2 Yu. upatiṭṭhaṃ. 3 Ma. na ratiṃ ....
@4 Ma. taṃ vīraṃ .... 5 Ma. Yu. diṭṭhiṃ no ....
      |130.352| Suññato lokaṃ avekkhassu   mogharājā sadā sato
                          attānudiṭṭhiṃ ūhacca        evaṃ maccuttaro siyā.
      |130.353| Evaṃ lokaṃ avekkhantaṃ         maccurājā na passati
                          iti maṃ abhaṇi buddho         sabbarogatikicchako.
      |130.354| Saha gāthāvasānena          kesamassuvivajjito
                          kāsāvavatthavasano           āsiṃ bhikkhu tathārahaṃ.
      |130.355| Saṅghikesu vihāresu            na vasiṃ rogapīḷito
                          mā vihāro padussīti        vācāyābhisupīḷito 1-.
      |130.356| Saṅkārakuṭā āhatvā       susānā rathikāhi ca
                          tato saṅghāṭiṃ karitvāna     dhārayiṃ lūkhacīvaraṃ.
      |130.357| Mahābhisakko tasmiṃ me      guṇe tuṭṭho vināyako
                          lūkhacīvaradhārīnaṃ                  etadagge ṭhapesi maṃ.
      |130.358| Puññapāpaparikkhīṇo        sabbarogavivajjito
                          sikhīva anupādāno           nibbāyissamanāsavo.
      |130.359| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā     viharāmi anāsavo.
      |130.360| Svāgataṃ vata me āsi         mama buddhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |130.361| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. vātarogehi pīḷito.
   Itthaṃ sudaṃ āyasmā mogharājā thero imā gāthāyo abhāsitthāti.
                                   Mogharājattherassa apadānaṃ samattaṃ.
                                                  Uddānaṃ
                         kaccāno vakkalī thero       mahākappinasavhayo
                         dabbo kumāranāmo ca      bāhiyo koṭṭhiko vasī.
                         Uruvelakassapo rādho        mogharājā ca paṇḍito
                         tīṇi gāthāsatānettha     dvāsaṭṭhi ceva piṇḍitā.
                                 Kaccāyanavaggo catupaññāso.
                                           ---------------------



             The Pali Tipitaka in Roman Character Volume 33 page 214-218. https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=130&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=33.1&item=130&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.1&item=130&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=130&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.1&i=130              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]