ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page281.

Sattamaṃ mahāpajāpatigotamītheriyāpadānaṃ (17) [157] |157.96| Ekadā lokapajjoto vesāliyaṃ mahāvane kūṭāgāresu sālāya vasate narasārathi. |157.97| Tadā jinassa mātucchā mahāgotami bhikkhunī tahiṃyeva [1]- pure ramme vasi bhikkhunupassaye. |157.98| Bhikkhunīhi vimuttāhi satehi saha pañcahi rahogatāya tassevaṃ cittassāpi 2- vitakkitaṃ. |157.99| Buddhassa parinibbānaṃ sāvakaggayugassa vā rāhulānandanandānaṃ nāhaṃ lacchāmi 3- passituṃ. |157.100| Paṭikaccāyusaṅkhāraṃ 4- osajjitvāna nibbutiṃ gaccheyyaṃ lokanāthena anuññātā mahesinā. |157.101| Tathā pañcasatānaṃpi bhikkhunīnaṃ vitakkitaṃ āsi khemādikānampi etadeva vitakkitaṃ. |157.102| Bhūmicālo tadā āsi nāditā devadundubhi upassayādhivatthāyo 5- devatā sokapīḷitā. |157.103| Vilapantā sakaruṇaṃ 6- tatthassūni pavattayuṃ sabbā 7- bhikkhuniyo tāhi upagantvāna gotamiṃ. |157.104| Nipacca sirasā pāde idaṃ vacanamabravuṃ tattha tolayavāsittā mayamayye rahogatā. @Footnote: 1 Ma. kate. Yu. seta. 2 Ma. Yu. cittassāsi. 3 Ma. sakkomi. @4 paṭihaccāyusaṅkhāretipi. 5 Yu. upassayādhivatthāyā. 6 Ma. sukaruṇaṃ. @7 Ma. mittā.

--------------------------------------------------------------------------------------------- page282.

|157.105| Sācalā calitā bhūmi nāditā devadundubhi paridevā ca suyyante kimatthaṃ nūna gotami. |157.106| Tadā avoca sā sabbaṃ yathāparivitakkitaṃ tatopi 1- sabbā āhaṃsu yathāparivitakkitaṃ. |157.107| Yadi te rucitaṃ ayye nibbānaṃ paramaṃ sivaṃ nibbāyissāma sabbāpi buddhānuññātapubbake 2-. |157.108| Mayaṃ sahāva nikkhantā gharāpica bhavāpica sahāyeva gamissāma nibbānaṃ puramuttamaṃ 3-. |157.109| Nibbānāya vajantīnaṃ kiṃ vakkhāmīti sā vadaṃ 4- saha sabbāhi niggañchi bhikkhunīlayanā 5- tadā. |157.110| Upassaye yādhivatthā devatā tā khamantu me bhikkhunīlayanassedaṃ 6- pacchimaṃ dassanaṃ mama. |157.111| Na jarā maccu vā yattha appiyehi samāgamo piyehi na viyogotthi taṃ vajjiyaṃ 7- asaṅkhataṃ. |157.112| Avītarāgā taṃ sutvā vacanaṃ sugatorasā sokaṭṭā parideviṃsu aho no appapuññatā. |157.113| Bhikkhunīnilayo suñño bhūto tāhi vinā ayaṃ pabhāte viya tārāyo na dissanti jinorasā. |157.114| Nibbānaṃ gotamī yāti satehi saha pañcahi nadīsatehiva sahā gaṅgā pañcahi sāgaraṃ. @Footnote: 1 Ma. Yu. tāyopi. 2 Ma. Yu. buddhānuññātasubbate. 3 Ma. paramuttamaṃ. 4 Yu. vadi. @5 Ma. bhikkhunīnilayā. 6 Ma. bhikkhunīnilayassedaṃ. 7 Ma. Yu. ... vajissaṃ.

--------------------------------------------------------------------------------------------- page283.

|157.115| Rathiyāya vajantī 1- taṃ disvā saddhā upāsikā gharā nikkhamma pādesu nipacca idamabravuṃ. |157.116| Pasīdassu mahābhoge anāthāyo vihāya no tayā na yuttaṃ 2- nibbātuṃ icchaṭṭā vilapiṃsu tā. |157.117| Tāsaṃ sokapahānatthaṃ avoca madhuraṃ giraṃ ruditena alaṃ puttā hāsakāloyamajja vo. |157.118| Pariññātaṃ mayā dukkhaṃ dukkhahetu vivajjito nirodho me sacchikato maggo cāpi subhāvito. Paṭhamaṃ bhāṇavāraṃ. |157.119| Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito garuko bhāro bhavanetti samūhatā. |157.120| Yassatthāya pabbajitā agārasmā anagāriyaṃ so me attho anuppatto sabbasaṃyojanakkhayo. |157.121| Buddho tassa ca saddhammo anūno yāva tiṭṭhati nibbātuṃ tāva kālo me mā maṃ socatha puttikā. |157.122| Koṇḍaññānandanandādi tiṭṭhanti rāhulo jino sukhito sahito saṅgho hatadappāva 3- titthiyā. |157.123| Okkākavaṃsassa yaso ussito māramaddano nanu sampattikālo me nibbānatthāya puttikā. @Footnote: 1 Ma. Yu. vajantiyo. 2 Ma. na yuttā. 3 Ma. ... ca.

--------------------------------------------------------------------------------------------- page284.

|157.124| Cirappabhūti yaṃ mayhaṃ patthitaṃ ajja sijjhate ānandabherikāloyaṃ kiṃ vo assūhi puttikā. |157.125| Sace mayi dayā atthi yadi catthi kataññutā saddhammaṭṭhitiyā sabbā karotha viriyaṃ daḷhaṃ. |157.126| Thīnaṃ adāsi pabbajjaṃ sambuddho yācito mayā tasmā yathāhaṃ nandissaṃ 1- tathā taṃ anutiṭṭhatha. |157.127| Tā evamanussāsitvā bhikkhunīhi purakkhatā upecca buddhaṃ vanditvā idaṃ vacanamabraviṃ. |157.128| Ahaṃ sugata te mātā tuvaṃ dhīra pitā mama saddhammasukhado 2- nātha tayā jātamhi gotama. |157.129| Saṃvaddhitoyaṃ sugata rūpakāyo mayā tava ānandiyo 3- dhammakāyo mama saṃvaddhito tayā. |157.130| Muhuttaṃ taṇhāsamanaṃ khīraṃtvaṃ pāyito mayā tayāhaṃ santamaccantaṃ dhammakhīrampi 4- pāyitā. |157.131| Bandhanārakkhane mayhaṃ anaṇo tvaṃ mahāmune puttakāmitthiyo 5- yācaṃ 6- labhanti tādisaṃ sutaṃ. |157.132| Mandhātādinarindānaṃ yā mātā sā bhavaṇṇave nimuggāhaṃ tayā putta tāritā bhavasāgarā . |157.133| Rañño mātā mahesīti sulabhaṃ nāmamitthinaṃ buddhamātāti yaṃ nāmaṃ etaṃ paramadullabhaṃ. @Footnote: 1 Yu. ... yathāhamuddissa. 2 Ma. saddhammasukhada nātha. 3 Ma. anindito. Yu. @aninniyo dhammatanu. 4 Ma. Yu. hi. 5 Ma. puttakāmā thīyo. 6 Yu. tāva.

--------------------------------------------------------------------------------------------- page285.

|157.134| Tañca laddhaṃ mahāvīra paṇidhānaṃ mamantayā anukaṃ vā mahantaṃ vā taṃ sabbaṃ pūritaṃ tayā 1-. |157.135| Parinibbātumicchāmi vihāyemaṃ kalevaraṃ anujānāhi me vīra dukkhantakara nāyaka. |157.136| Cakkaṅkusadhajākiṇṇe pāde kamalakomale pasārehi paṇāmante karissaṃ puttapemahaṃ 2-. |157.137| Suvaṇṇarāsisaṅkāsaṃ sarīraṃ kurupākaṭaṃ katvā dehaṃ sudiṭṭhante santaṃ 3- gacchāmi nāyaka. |157.138| Dvattiṃsalakkhaṇūpetaṃ suppabhālaṅkataṃ tanuṃ sañchagghanāva 4- bālakkhaṃ mātucchaṃ dassayi jino. |157.139| Phullāravindasaṅkāse taruṇādiccasappabhe cakkaṅkite pādatale tato 5- sā sirasā pati. |157.140| Paṇamāmi narādiccaṃ ādiccakulaketunaṃ pacchime saraṇaṃ 6- mayhaṃ na taṃ dakkhāmahaṃ 7- puna. |157.141| Itthiyo nāma lokagga sabbadosakarā matā yadi kocatthi doso me khamassu karuṇākara. |157.142| Itthikānañca pabbajjaṃ yamahaṃ 8- yāciṃ punappunaṃ tattha ce atthi doso me taṃ khamassu narāsabha. |157.143| Mayā bhikkhuniyo vīra tavānuññāya sāsitā tattha ce atthi dunnītaṃ taṃ khamassu khamādhiti 9-. @Footnote: 1 Ma. Yu. mayā. 2 Ma. puttauttame. Yu. puttapemasā. 3 Ma. Yu. santiṃ. @4 Yu. sañjhāghanāva. 5 Yu. pāde. 6 Ma. Yu. maraṇe. 7 Ma. ikkhāmahaṃ puno. @8 Ma. taṃtaṃ. 9 Ma. khamādhipa.

--------------------------------------------------------------------------------------------- page286.

|157.144| Akkhante nāma khantabbaṃ kiṃ bhave guṇabhūsane kimuttarante vakkhāmi nibbānāya vadantiyā 1-. |157.145| Suddhe anūne mama bhikkhusaṅghe lokā ito nissarituṃ khamante pabhātakāle byasanaṅgatānaṃ disvāna niyyāti hi 2- candalekhā. |157.146| Tadetarā bhikkhuniyo jinaggaṃ tārāva candānugatā sumeruṃ padakkhiṇaṃ katva 3- nipacca pāde ṭhitā mukhantassamudikkhamānā 4-. |157.147| Na tittipubbaṃ tava dassanena cakkhuṃ na sotaṃ tava bhāsitena cittaṃ mamaṃ kevalamekameva pappuyya taṃ dhammarasena tittiṃ. |157.148| Nadato parisāyante vādidappapahārino 5- ye te dakkhanti vadanaṃ dhaññā te narapuṅgava. |157.149| Dīghaṅgulitambanakhe subhe āyatapaṇhike ye pāde paṇamāyanti 6- tepi dhaññā raṇantaga 7-. |157.150| Madhurāni pahaṭṭhāni dosajhāni 8- hitāni ca ye te vākyāni suṇanti 9- tepi dhaññā naruttama. @Footnote: 1 Ma. Yu. vajantiyā. 2 Ma. va. 3 Ma. kacca. 4 Ma. Yu. mukhantaṃ samudikkhamānā. @5 Ma. vāditabbapahārino. Yu. vādidappāpakārino. 6 Ma. Yu. paṇamissanti. @7 Ma. guṇandhara. 8 Ma. dosaghāni. 9 Po. Yu. sussanti. Ma. suyyanti.

--------------------------------------------------------------------------------------------- page287.

|157.151| Dhaññāhante mahāvīra pādapūjanatappavā 1- tiṇṇasaṃsārakantārā suvākyena 2- sirīmato. |157.152| Tato sā anusāvetvā bhikkhusaṅghamhi subbatā rāhulānandanande ca vanditvā idamabravi. |157.153| Āsivisālayasame rogāvāse kalevare nibbiṇṇā dukkhasaṅkete 3- jarāmaraṇagocare. |157.154| Nānākuṇapamalākiṇṇe 4- parāyatte 5- nirīhake tena nibbātumicchāmi anumaññatha puttakā. |157.155| Nando rāhulabhaddo ca vītasokā nirāsavā ṭhitācalā dhitī vīrā dhammatamanucintayuṃ. |157.156| Dhiratthu saṅkhataṃ lokaṃ asāraṃ kadalūpamaṃ māyāmarīcisadisaṃ ittaraṃ anavaṭṭhitaṃ. |157.157| Yattha nāma jinassāyaṃ mātucchā buddhaposikā gotamī nidhanaṃ yāti aniccaṃ sabbasaṅkhataṃ. |157.158| Ānando ca tadā sekho kaniṭṭho 6- jinavacchalo tatthassūni karonto 7- so karuṇaṃ paridevati. |157.159| Bhāsantī 8- gotamī yāti nūna buddhopi nibbutiṃ gacchati na cireneva aggi viya nirindhano. |157.160| Evaṃ vilapamānantaṃ ānandaṃ āha gotamī @Footnote: 1 Ma. Yu. ...tapparā. 2 Yu. saddhammena sirīmatā. 3 Ma. dukkhasaṅghāṭe. Yu. @dukkhapaṅke te. 4 Ma. nānākalimalākiṇṇe. Yu. nānākalalamākiṇṇe. 5 Ma. parāyante. @6 Ma. Yu. sokaṭṭo. 7 Yu. dharanto. 8 Ma. hāsantiṃ. Yu. hāsantī.

--------------------------------------------------------------------------------------------- page288.

Sutisāgaragambhīraṃ 1- buddhopaṭṭhānatapparaṃ. |157.161| Na yuttaṃ socituṃ putta hāsakāle upaṭṭhite tassā 2- me maraṇaṃ puttaṃ nibbānantamupāgataṃ. |157.162| Tayā tāta samajjhiṭṭho pabbajjaṃ anujāni no mā putta vimano hohi saphalo te parissamo. |157.163| Yaṃ na diṭṭhaṃ purāṇehi titthikācariyehi ca taṃ padaṃ sukumārīhi sattavassāhi veditaṃ. |157.164| Buddhasāsanapāletā pacchimaṃ dassanaṃ tava tattha gacchāmahaṃ putta gato yattha na dissati. |157.165| Kadāci dhammaṃ desento khipi lokagganāyako tadāhaṃ āsīsavācaṃ avocaṃ anukampikā. |157.166| Ciraṃ jīva mahāvīra kappaṃ tiṭṭha mahāmune sabbalokahitatthāya bhavassu ajarāmaro. |157.167| Taṃ tathāvādiniṃ buddho mamaṃ so etadabravi nahevaṃ vandiyā buddhā yathā vandasi gotami. |157.168| Kathañcarahi sabbaññū vanditabbā tathāgatā kathaṃ avandiyā buddhā taṃ me akkhāhi pucchito. |157.169| Āraddhaviriye pahitatte niccaṃ daḷhaparakkame samagge sāvake passa etaṃ buddhāna vandanaṃ 3-. |157.170| Tato upassayaṃ gantvā ekikāhaṃ vicintayiṃ samaggaṃ parisaṃ nātho roceti 4- tibhavantago. @Footnote: 1 Ma. sutasāgaragambhīra buddhopaṭṭhānatappara. 2 Ma. Yu. tayā. 3 Yu. esā @buddhāna vandanā. 4 Ma. rodheti.

--------------------------------------------------------------------------------------------- page289.

|157.171| Handāhaṃ parinibbāyaṃ mā vipattiṃ tamaddasaṃ evāhaṃ cintayitvāna disvāna isisattamaṃ. |157.172| Parinibbānakālaṃ maṃ 1- ārocemi 2- vināyakaṃ tato so samanuññāsi kālaṃ jānāhi gotami. |157.173| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |157.174| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |157.175| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. |157.176| Thīnaṃ dhammābhisamaye ye bālā vimatiṃ gatā tesaṃ diṭṭhipahānatthaṃ iddhiṃ dassehi gotami. |157.177| Tadā nipacca sambuddhaṃ upatitvāna ambaraṃ iddhī anekā dassesi buddhānuññāya gotamī. |157.178| Ekikā bahudhā āsi bahukā cekikā tathā āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ 3- tironagaṃ 4-. |157.179| Asajjamānā agamā bhūmiyampi nimujjatha abhijjamāne udake agañchi mahiyaṃ yathā. |157.180| Sakuṇīva yathākāse pallaṅkena kamī tadā vasaṃ vattesi kāyena yāva brahmanivesanaṃ. @Footnote: 1 Ma. Yu. me. 2 Ma. Yu. ārocesiṃ. 3 Ma. tirokuṭṭaṃ 4 Ma. Yu. tironabhaṃ.

--------------------------------------------------------------------------------------------- page290.

|157.181| Sineruṃ daṇḍaṃ katvāna chattaṃ katvā mahāmahiṃ samūlaṃ parivattetvā dhārayaṃ caṅkamī nabhe. |157.182| Chassūrodayakālova 1- lokañcākāsi rucitaṃ 2- yugandhe viya taṃ 3- lokaṃ jālamālāgulaṃ akā. |157.183| Muccalindaṃ mahāselaṃ meruṃ mandāradaddare 4- sāsapāniva sabbāni ekenaggaṇhi muṭṭhinā. |157.184| Aṅgulaggena chādesi bhākaraṃ sanisākaraṃ candasuriyasahassāni āveḷamiva dhārayi. |157.185| Catusāgaratoyāni dhārayi ekapāṇinā yugandhajaladākāraṃ mahāvassaṃ avassatha. |157.186| Cakkavattiṃ saparisaṃ māpayi sā nabhattale garuḷaṃ dviradaṃ sīhaṃ vinadantañca dassayi 5-. |157.187| Ekikā abhinimmitvā appameyyaṃ bhikkhunīgaṇaṃ puna antaradhāpetvā ekikā munimabravi. |157.188| Mātucchā te mahāvīra tava sāsanakārikā anuppattā sakaṃ atthaṃ pāde vandāmi cakkhumā. |157.189| Dassetvā vividhaṃ iddhiṃ orohitvā nabhattalā vanditvā lokapajjotaṃ ekamantaṃ nisīdi sā. |157.190| Sā vīsavassasatikā jātiyāhaṃ mahāmuni alaṃ ettāvatā vīra nibbāyissāmi nāyaka. @Footnote: 1 Ma. Yu. ...kāleva. 2 Ma. dhūmikaṃ. Yu. dhūmitaṃ. 3 Ma. Yu. ... lokaṃ sā. @4 Ma. meru mūlanadantare. Yu. meruṃ ḍhāḍhānamantare. 5 Ma. ...padassayi.

--------------------------------------------------------------------------------------------- page291.

|157.191| Tadātivimhitā 1- sabbā parisā sā katañjalī avocayye kataṃ āsi atuliddhi parakkame. |157.192| Padumuttaro nāma jino sabbadhammesu cakkhumā ito satasahassamhi kappe uppajji nāyako. |157.193| Tadāhaṃ haṃsavatiyā jātāmaccakule ahu sabbopakārasampanne iddhe phīte mahaddhane. |157.194| Kadāci pitunā saddhiṃ dāsīgaṇapurakkhatā mahatā parivārena taṃ upecca narāsabhaṃ. |157.195| Vāsavaṃ viya vassantaṃ dhammameghamanāsavaṃ saradādiccasadisaṃ raṃsimālākulaṃ 2- jinaṃ. |157.196| Disvā cittaṃ pasādetvā sutvā cassa subhāsitaṃ mātucchaṃ bhikkhuniṃ agge ṭhapentaṃ naranāyakaṃ. |157.197| Sutvā datvā mahādānaṃ sattāhaṃ tassa tādino sasaṅghassa naraggassa paccayāni bahūni ca. |157.198| Nipacca pādamūlamhi taṃ ṭhānaṃ abhipatthayiṃ tato mahāparisati avoca isisattamo. |157.199| Yā sasaṅghaṃ abhojesi sattāhaṃ lokanāyakaṃ tamahaṃ kittayissāmi suṇātha mama bhāsato. |157.200| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. @Footnote: 1 Yu. tadā hi. 2 Ma. raṃsijālajamujjalaṃ. Yu. raṃsijālākulañjinaṃ.

--------------------------------------------------------------------------------------------- page292.

|157.201| Tassa dhammesu dāyādā orasā dhammanimmitā gotamī nāma nāmena hessati satthusāvikā. |157.202| Tassa buddhassa mātucchā jīvitāpālikā ayaṃ rattaññūnañca aggattaṃ bhikkhunīnaṃ labhissati. |157.203| Taṃ sutvāhaṃ pamuditā yāvajīvaṃ tadā jinaṃ paccayehi upaṭṭhitvā tato kālaṃ katā ahaṃ. |157.204| Tāvatiṃsesu devesu sabbakāmasamiddhisu nibbattā dasahaṅgehi aññe abhibhaviṃ ahaṃ. |157.205| Rūpasaddehi gandhehi rasehi phussanehi ca āyunāpica vaṇṇena sukhena yasasāpica. |157.206| Tathevādhipateyyena adhigayha virocahaṃ ahosiṃ amarindassa mahesī dayitā tahiṃ. |157.207| Saṃsāre saṃsarantīhaṃ kammavāyusameritā kāsikarañño visaye ajāyiṃ dāsagāmake. |157.208| Pañcadāsasatānūnā nivasanti tahiṃ tadā sabbesaṃ tattha yo jeṭṭho tassa jāyā ahosahaṃ. |157.209| Sayambhuno pañcasatā gāmaṃ piṇḍāya pāvisuṃ te disvāna ahaṃ tuṭṭhā saha sabbehi ñātibhi. |157.210| Katvā 2- pañcasataṃ kuṭiṃ cātumāse upaṭṭhiya ticīvarāni datvāna pasannamha 3- sasāmikā. @Footnote: 1 Ma. sabbāhi atthibhi. Yu. sabbāhi ñātibhi. 2 Ma. pūgā hutvāva sabbāyo @cātumāse upaṭṭhahuṃ. Yu. pūgā bhavitvā sabbāyo. 3 Ma. Yu. saṃsarimha.

--------------------------------------------------------------------------------------------- page293.

|157.211| Tato cutā sapatikā 1- tāvatiṃsaṃ gatā mayaṃ pacchime ca bhave dāni jātā devadahe pure. |157.212| Pitā añjanasakko me mātā mama sulakkhaṇā tato kapilavatthusmiṃ suddhodanagharaṃ gatā. |157.213| Sabbā 2- sakyakule jātā sakyānaṃ gharamāgamuṃ ahaṃ seṭṭhā 3- ca sabbāsaṃ jinassāpādikā ahuṃ. |157.214| Sa me 4- puttobhinikkhamma buddho āsi vināyako pacchāhaṃ pabbajitvāna satehi saha pañcahi. |157.215| Sākiyānīhi vīrāhi saha santisukhaṃ phusiṃ ye tadā pubbajātiyā asmākaṃ āsu sāmino. |157.216| Saha puññassa kattāro mahāsamayakārakā phusiṃsu arahattante sugatenānukampitā. |157.217| Tadetarā bhikkhunīyo ārūhiṃsu nabhattalaṃ saṅgatā viya tārāyo virociṃsu mahiddhikā. |157.218| Iddhī anekā dassesuṃ pilandhavikatiṃ yathā kammāro kanakasseva puññakammesu 5- sikkhitā. |157.219| Dassetvā pāṭiherāni vividhāni 6- bahūni ca tosetvā vādiccavaraṃ 7- muniṃ saparisaṃ tadā. |157.220| Orohitvā nabhatalā 8- vanditvā isisattamaṃ anuññātā naraggena yathāṭṭhāne nisīdisuṃ. @Footnote: 1 Ma. sabbāpi tā. 2 Ma. Yu. sesā. 3 Ma. Yu. visiṭṭhā. 4 Ma. Yu. mama putto. @5 Ma. Yu. kammaññassa susikkhito. 6 Ma. vicittāni. 7 Ma. Yu. vādipavaraṃ. @8 Ma. Yu. gaganā.

--------------------------------------------------------------------------------------------- page294.

|157.221| Ahonukampikāmhākaṃ sabbāsaṃ vīra gotamī vāsitā tāya 1- puññehi pattā no āsavakkhayaṃ. |157.222| Kilesā jhāpitāmhākaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāma anāsavā. |157.223| Svāgataṃ vata no āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |157.224| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. |157.225| Iddhiyañca 2- vasī homa dibbāya sotadhātuyā cetopariyañāṇassa vasī homa mahāmuni. |157.226| Pubbenivāsaṃ jānāma dibbacakkhu visodhitaṃ sabbāsavaparikkhīṇā natthi dāni punabbhavo. |157.227| Atthe dhamme ca nerutte paṭibhāṇe ca vijjati ñāṇaṃ amhaṃ mahāvīra uppannaṃ tava santike. |157.228| Asmāhi pariciṇṇosi mettacittāhi nāyaka anujānāhi sabbāyo 3- nibbānāya mahāmune. |157.229| Nibbāyissāma iccevaṃ kiṃ vakkhāmi vadantiyo yassa dāni ca vo kālaṃ maññathāti jinobravi. |157.230| Gotamiādikā tāyo tadā bhikkhuniyo jinaṃ vanditvā āsanā tamhā vuṭṭhāya agamiṃsu tā. @Footnote: 1 Ma. Yu. tava. 2 Ma. iddhīsu ca. 3 Ma. sabbāsaṃ.

--------------------------------------------------------------------------------------------- page295.

|157.231| Mahatā janakāyena saha lokagganāyako anusaṃsāvayi 1- dhīro mātucchaṃ yāva koṭṭhakaṃ. |157.232| Tadā nipati pādesu gotamī lokabandhuno sahetarāhi 2- sabbāhi pacchimaṃ pādavandanaṃ. |157.233| Idaṃ pacchimakaṃ mayhaṃ lokanāthassa dassanaṃ na puno amatākāraṃ passissāmi mukhaṃ tava. |157.234| Na ca me vandanaṃ vīra tava pāde sukomale samphusissati lokagga ajja gacchāmi nibbutiṃ. |157.235| Rūpena kintavānena diṭṭhe dhamme yathātathe sabbaṃ saṅkhatamevetaṃ anassāsikamittaraṃ. |157.236| Sā saha tāhi gantvāna bhikkhunūpassayaṃ sakaṃ aḍḍhapallaṅkamābhujja nisīdi paramāsane. |157.237| Tadā upāsikā tattha buddhasāsanavacchalā tassā pavattiṃ sutvāna upesuṃ pādavandikā. |157.238| Karehi uraṃ pahantā 3- chinnamūlā yathā latā rudantā karuṇaṃ rāvaṃ 4- sokaṭṭā bhūmipātikā 5-. |157.239| Mā no saraṇade nāthe vihāyāgami nibbutiṃ nipatitvāna yācāma sabbāyo sirasā mayaṃ. |157.240| Yā padhānaṃ gamā tāsaṃ saddhā paññā upāsikā tassā sīsaṃ pamajjantī idaṃ vacanamabravi. @Footnote: 1 Ma. anusaṃsāyī so vīro. Yu. anusaṃyāyī so dhīro. 2 Ma. saheva tāhi. @3 Yu. pahantvā. 4 Ma. ravaṃ. 5 Yu. bhūvipātikā.

--------------------------------------------------------------------------------------------- page296.

|157.241| Alaṃ puttā vilāpena 1- mārapāsānuvattinā aniccaṃ saṅkhataṃ sabbaṃ viyogantaṃ calācalaṃ. |157.242| Tato sā tā visajjitvā 2- paṭhamajjhānamuttamaṃ dutiyañca tatiyañca samāpajji catutthakaṃ. |157.243| Ākāsāyatanañceva viññāṇañcāyatanaṃ tathā ākiñcaṃ nevasaññañca samāpajji yathākkamaṃ. |157.244| Paṭilomena jhānāni samāpajjatha 3- gotamī yāvatā paṭhamaṃ jhānaṃ tayo yāva catutthakaṃ. |157.245| Tato vuṭṭhāya nibbāyi dīpaccīva nirāsavā bhūmicālo mahā āsi nabhasā vijjutā pati. |157.246| Panāditā dundubhiyo parideviṃsu devatā pupphavuṭṭhi ca gaganā abhivassatha medaniṃ. |157.247| Kampito merurājāpi raṅgamajjhe yathā naṭo sokena vātidīno 4- ca viravo āsi sāgaro. |157.248| Devā nāgāsurā brahmā saṃviggāhaṃsu taṃkhaṇe 5- aniccā vata saṅkhārā yathāyaṃ vilayaṃ gatā. |157.249| Yā cemaṃ parivāriṃsu satthusāsanakārikā tāyopi anupādānā dīpasikhā 6- viya nibbutā. |157.250| Hā yogā vippayogantā hāniccaṃ sabbasaṅkhataṃ hā jīvitaṃ vināsantaṃ iccāsi paridevanā. @Footnote: 1 Ma. Yu. visādena. 2 Yu. vivajjitvā. 3 Ma. samāpajjittha. 4 Ma. cātidīno va. @5 Yu. tāvade. 6 Ma. Yu. dīpacci.

--------------------------------------------------------------------------------------------- page297.

|157.251| Tato devā ca brahmā ca lokadhammānuvattanaṃ kālānurūpaṃ kubbanti upetvā isisattamaṃ. |157.252| Tadā āmantayi satthā ānandaṃ sutisāgaraṃ gacchānanda nivedehi bhikkhūnaṃ mātu nibbutiṃ. |157.253| Tadānando nirānando assunā puṇṇalocano gaggarena sarenāha samāgacchantu bhikkhavo. |157.254| Pubbadikkhiṇapacchāsu uttarāya 1- vasanti ye mayhaṃ 2- sā bhikkhunī mātā bhikkhavo sugatorasā. |157.255| Yā vaddhayi payattena sarīraṃ pacchimaṃ mune sā gotamī gatā santiṃ tārāva suriyodaye. |157.256| Buddhamātāti saññattiṃ 3- ṭhapayitvā gatā samaṃ 4- na yattha pañcanettopi tattha 5- dakkhati nāyako. |157.257| Yassatthi sugate saddhā yo 6- vā sisso mahāmune buddhassa mātu sakkāraṃ karotu sugatoraso. |157.258| Sudūraṭṭhāpi taṃ sutvā sīghamāgaccha 7- bhikkhavo keci buddhānubhāvena keci iddhīsu kovidā. |157.259| Kūṭāgāravare ramme sabbasoṇṇamaye subhe mañcakaṃ samaropesuṃ yattha suttāsi gotamī. |157.260| Cattāro lokapālā ye 8- aṃsehi samadhārayuṃ sesā sakkādikā devā kūṭāgāre samaggahuṃ. @Footnote: 1 Ma. uttarāya ca santike. 2 Ma. Yu. suṇantu bhāsitaṃ mayhaṃ. 3 Ma. Yu. @paññattiṃ. 4 Yu. sayaṃ. 5 Ma. gatiṃ. Yu. gataṃ. 6 Ma. yo ca piyo mahāmune. @7 Ma. Yu. sīghamāgacchu. 8 Ma. Yu. te.

--------------------------------------------------------------------------------------------- page298.

|157.261| Kūṭāgārāni sabbāni āsuṃ pañcasatāni hi 1- saradādiccavaṇṇāni visukammakatāni hi. |157.262| Sabbā tahiṃ 2- bhikkhuniyo āsuṃ mañcesu sāyitā devānaṃ khandhamāruyha niyyanti anupubbaso. |157.263| Sabbaso chāditaṃ āsi vitānena nabhattalaṃ satārā candasurā ca lañchitā kanakāmayā. |157.264| Paṭākā ussitānekā cittakā 3- pupphakañcukā obhaggākāsapadumā 4- mahiyā pupphamuggataṃ. |157.265| Dissanti candasuriyā vijjalanti ca tārakā majjhaṅgatopicādicco na tāpesi sasī yathā. |157.266| Devā dibbehi gandhehi mālehi surabhīhi ca vāditehi ca naccehi saṅgītīhi ca pūjayuṃ. |157.267| Nāgāsūrā ca brahmāno yathāsatti yathābalaṃ pūjayiṃsu viniyyanti 5- nibbutaṃ buddhamātaraṃ. |157.268| Sabbāyo purato nītā nibbutā sugatorasā gotamī niyyate pacchā sakkatā buddhaposikā. |157.269| Purato devamanujā sanāgāsūrabrahmakā pacchā sasāvako buddho pūjatthaṃ yāti mātuyā. |157.270| Buddhassa parinibbānaṃ nedisaṃ āsi yādisaṃ gotamīparinibbānaṃ atiacchariyaṃ ahu. @Footnote: 1 Ma. pi . 2 Ma. tāpi. 2 Ma. Yu. vitatā. 4 Ma. ogatākāsapadumā. @Yu. ogatākāsadhūmāva. 5 Ma. ca niyyantiṃ. Yu. viniyyantiṃ.

--------------------------------------------------------------------------------------------- page299.

|157.271| Na buddho 1- buddhanibbāne sārīputtādi bhikkhavo buddho gotaminibbāne sārīputtādikā yathā 2-. |157.272| Citakāni karitvāna sabbagandhamayāni ca 3- gandhacuṇṇavikiṇṇāni 4- jhāpayiṃsu ca tā tahiṃ. |157.273| Sesabhāgāni ḍayhiṃsu aṭṭhisesāni sabbaso ādando ca tadāvoca saṃvegajanakaṃ vaco. |157.274| Gotamī nidhanaṃ yātā daḍḍhañcassā sarīrakaṃ saṅketaṃ buddhanibbānaṃ na cirena bhavissati. |157.275| Tato gotamidhātūni tassā pattagatāni so upanāmesi nāthassa ānando buddhacodito. |157.276| Pāṇinā tāni paggayha avoca isisattamo mahato sāravantassa yathā rukkhassa tiṭṭhato. |157.277| Yo so mahattaro khandho palujjeyya aniccatā tathā bhikkhunisaṅghassa gotamī parinibbutā. |157.278| Ānanda 5- passa buddhassa nibbutāyapi mātuyā sarīramattasesāya na 6- sokaparidevanā. |157.279| Na sociyā paresaṃ sā tiṇṇasaṃsārasāgarā parivajjitasantāpā sītibhūtā sunibbutā. |157.280| Paṇḍitāsi mahāpaññā puthupaññā tatheva ca rattaññū bhikkhunīnaṃ sā evaṃ viññātha 7- bhikkhavo. @Footnote: 1 Ma. buddho buddhassa nibbāne no paṭiyādi bhikkhavo. 2 Ma. Yu. tathā. @3 Ma. Yu. te. 4 Yu. gandhacuṇṇādikiṇṇāni. 5 Ma. Yu. aho acchariyaṃ mayhaṃ. @6 Ma. Yu. natthi sokapariddavo. 7 Ma. dhāretha. Yu. jānātha.

--------------------------------------------------------------------------------------------- page300.

|157.281| Iddhiyā 1- ca vasī āsi dibbāya sotadhātuyā cetopariyañāṇassa vasī āsi ca gotamī. |157.282| Pubbenivāsamaññāsi dibbacakkhu visodhitaṃ sabbāsavā parikkhīṇā natthi dāni 2- punabbhavo. |157.283| Atthadhammaniruttīsu paṭibhāṇe tatheva ca parisuddhaṃ ahu ñāṇaṃ tasmā socaniyā na sā. |157.284| Ayoghanahatasseva jalato jātavedaso 3- anupubbūpasantassa yathā na ñāyate gati. |157.285| Evaṃ sammāvimuttānaṃ kāmabandhoghatārinaṃ paññāpātuṃ gati natthi pattānaṃ acalaṃ padaṃ 4-. |157.286| Attadīpā tato hotha satipaṭṭhānagocarā bhāvetvā sattabojjhaṅgaṃ 5- dukkhassantaṃ karissathāti. Itthaṃ sudaṃ āyasmā mahāpajāpatigotamī bhikkhunī imā gāthāyo abhāsitthāti. Mahāpajāpatigotamītheriyā apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 281-300. https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=157&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=33.1&item=157&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.1&item=157&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=157&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.1&i=157              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]