ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [158] |158.287| Padumuttaro nāma jino   sabbadhammesu cakkhumā
                          ito satasahassamhi         kappe uppajji nāyako.
@Footnote: 1 Ma. iddhīsu ca. 2 Ma. Yu. tassā. 3 Ma. jātavedassa. 4 Ma. Yu. sukhaṃ.
@5 Ma. Yu. sattabojjhaṅge.
       |158.288| Tadāhaṃ 1- haṃsavatiyaṃ         jātā seṭṭhikule ahu
                           nānāratanapajjote       mahāsukhasamappitā.
       |158.289| Upetvā taṃ mahāvīraṃ        assosiṃ dhammadesanaṃ
                           tato jātappasādāhaṃ     upesiṃ 2- saraṇaṃ jinaṃ.
       |158.290| Mātaraṃ pitarañcāhaṃ         āyācitvā vināyakaṃ
                           nimantayitvā sattāhaṃ    bhojayiṃ saha sāvakaṃ.
       |158.291| Atikkante ca sattāhe    mahāpaññānamuttamaṃ
                           bhikkhuniṃ etadaggamhi      ṭhapesi narasārathi.
       |158.292| Taṃ sutvā muditā hutvā    puna 3- tassa mahesino
                           kāraṃ katvāna taṃ ṭhānaṃ      panipacca paṇidahiṃ.
       |158.293| Tato maṃ sa jino āha       sijjhataṃ paṇidhi tava
                           sasaṅghe me kataṃ kāraṃ       appameyyaphalaṃ tayā.
       |158.294| Satasahasse ito kappe    okkākakulasambhavo
                           gotamo nāma nāmena     satthā loke bhavissati.
       |158.295| Tassa dhammesu dāyādā   orasā dhammanimmitā
                           etadaggamanuppattā     khemā nāma bhavissati.
       |158.296| Tena kammena sukatena      cetanāpaṇidhīhi ca
                           jahitvā mānusaṃ dehaṃ      tāvatiṃsūpagā ahaṃ.
       |158.297| Tato cutā yāmamagaṃ         tatohaṃ tusitaṃ gatā
                           tato ca nimmānaratiṃ        vasavattīpuraṃ gatā 4-.
@Footnote: 1 Yu. nagarehaṃ. 2 Ma. upemi. 3 Ma. Yu. pano. 4 Ma. Yu. tato.
       |158.298| Yattha yatthūpapajjāmi       tassa kammassa vāhasā
                           tattha tattheva rājūnaṃ       mahesittamakārayiṃ.
       |158.299| Tato cutā manussatte     rājūnaṃ cakkavattinaṃ
                           maṇḍalīnañca rājūnaṃ      mahesittamakārayiṃ.
       |158.300| Sampattiṃ anubhotvāna     devesu mānusesu ca
                           sabbattha sukhitā hutvā   nekakappesu saṃsariṃ.
       |158.301| Ekanavute ito kappe     vipassī lokanāyako
                           uppajji cārudassano 1-  sabbadhamme vipassako.
       |158.302| Tamahaṃ lokanāyakaṃ           upetvā narasārathiṃ
                           dhammaṃ paṇītaṃ sutvāna      pabbajiṃ anagāriyaṃ.
       |158.303| Dasavassasahassāni          tassa vīrassa sāsane
                           brahmacariyaṃ caritvāna     yuttayogā bahussutā.
       |158.304| Paccayākārakusalā         catusaccavisāradā
                           nipuṇā cittakathikā       satthusāsanakārikā.
       |158.305| Tato cutāhaṃ tusitaṃ           upapannā yasassinī
                           abhibhosiṃ 2- tahiṃ aññe  brahmacariyaphalenahaṃ.
       |158.306| Yattha yatthopapannāhaṃ     mahābhogā mahaddhanā
                           medhāvinī rūpavatī 3-        vinītaparisāpica.
       |158.307| Bhavāmi tena kammena        yogena jinasāsane
                           sabbā sampattiyo mayhaṃ   sulabhā manaso piyā.
@Footnote: 1 Yu. cārunayano. 2 Ma. abhibhomi. 3 Ma. sīlavatī.
       |158.308| Yopi me bhavate bhattā     yattha yattha gatāyapi
                           vimāneti na maṃ koci        paṭipattiphalena me.
       |158.309| Imamhi bhaddake kappe    brahmabandhu mahāyaso
                           nāmena konāgamano      uppajji vadataṃ varo.
       |158.310| Tadā hi bārāṇasiyaṃ        susamiddhikulappajā 1-
                           dhanañjānī sumedhā ca      ahaṃpica tayo janā.
       |158.311| Saṅghārāmaṃ adāsimha     neke sahassike 2- mune
                           sasaṅghassa vihāraṃ hi 3-   uddissa kārikā 4- mayaṃ.
       |158.312| Tato cutā mayaṃ sabbā      tāvatiṃsūpagā ahuṃ
                           yasasā aggataṃ pattā     manussesu tatheva ca.
       |158.313| Imasmiṃyeva kappamhi       brahmabandhu mahāyaso
                           kassapo nāma nāmena    uppajji vadataṃ varo.
       |158.314| Upaṭṭhāko mahesissa      tadā āsi narissaro
                           kāsirājā kikī nāma       bārāṇasipuruttame.
       |158.315| Tassāsiṃ jeṭṭhakā dhītā    samaṇī iti vissutā
                           dhammaṃ sutvā jinaggassa   pabbajjaṃ samarocayiṃ.
       |158.316| Anujāni na no tāto      agāreva tadā mayaṃ
                           vīsavassasahassāni          vicarimha atanditā.
       |158.317| Komāribrahmacariyaṃ 5-     rājakaññā sukhe ṭhitā
                           buddhopaṭṭhānaniratā      muditā satta dhītaro.
@Footnote: 1 Ma. Yu. susamiddhakulappajā. 2 Ma. dānasahāyikā pure. Yu. dānaṃ sahassikaṃ mune.
@3 Ma. saṅghassa ca vihārampi. 4 Yu. dāyikā. 5 Yu. komārabrahmacariyaṃ.
@ito paraṃ īdisameva.
       |158.318| Samaṇī samaṇaguttā ca      bhikkhunī bhikkhudāsikā 1-
                           dhammā ceva sudhammā ca    sattamī saṅghadāsikā 2-.
       |158.319| Ahaṃ uppalavaṇṇā ca      paṭācārā ca kuṇḍalā
                           kisāgotamī dhammadinnā  visākhā hoti sattamī.
       |158.320| Kadāci so narādicco      dhammaṃ deseti 3- abbhutaṃ
                           mahānidānasuttantaṃ      sutvā taṃ pariyāpuṇiṃ.
       |158.321| Tehi kammehi sukatehi      cetanāpaṇidhīhi ca
                           jahitvā mānusaṃ dehaṃ      tāvatiṃsaṃ agañchahaṃ.
       |158.322| Pacchime ca bhave dāni       sākalāyaṃ puruttame
                           rañño maddassa dhītāsiṃ  manāpā dayitā piyā.
       |158.323| Saha me jātamattamhi      khemaṃ tamhi pure ahu
                           tato khemāti nāmaṃ me     guṇato 4- upapajjatha.
       |158.324| Yadāhaṃ yobbanaṃ pattā   rūpavaṇṇavibhūsitā 5-
                           tadā adāsi maṃ tāto     bimbisārassa rājino.
       |158.325| Tassāhaṃ supiyā āsiṃ      rūpakelāyane ratā
                           rūpānaṃ dosavādīti         na upemi mahādayaṃ.
       |158.326| Bimbisāro tadā rājā   mamānuggahabuddhiyā
                           vaṇṇayitvā veḷuvanaṃ      gāyake gāpayī 6- mamaṃ.
       |158.327| Rammaṃ veḷuvanaṃ yena          na diṭṭhaṃ sugatālayaṃ
                           na tena nandanaṃ diṭṭhaṃ      iti maññamhase mayaṃ.
@Footnote: 1-2 Ma. Yu. ...dāyikā. ito paraṃ īdisameva. 3 Ma. desesi. 4 Yu. guṇikaṃ
@udapajjatha. 5 Ma. rūpalāvaññabhūsitā. Yu. rūpavantāvibhūsitā. 6 Yu. pāpayī.
      |158.328| Yena veḷuvanaṃ diṭṭhaṃ          naranandananandanaṃ
                       sudiṭṭhaṃ nandanaṃ tena          amarindasunandanaṃ.
      |158.329| Vihāya nandanaṃ devā       otaritvā mahītale 1-
                         rammaṃ veḷuvanaṃ disvā        na tappanti suvimhitā.
       |158.330| Rājapuññena nibbattaṃ   buddhapuññena bhūsitaṃ
                          ko vattā tassa nissesaṃ  vanassa guṇasañcayaṃ.
       |158.331| Taṃ sutvā vanasamiddhiṃ        mama sotamanoharaṃ
                           daṭṭhukāmā tamuyyānaṃ   rañño ārocayiṃ tadā.
       |158.332| Mahatā parivārena           tadā maṃ 2- so mahīpati
                         sampesesi 3- tamuyyānaṃ  dassanāya samussukaṃ.
       |158.333| Gaccha passa mahābhoge    vanaṃ nettarasāyanaṃ
                           yaṃ sadā bhāti siriyā       sugatābhāṇurañjitaṃ.
       |158.334| Yadā ca piṇḍāya muni     giribbajapuruttamaṃ
                           paviṭṭhohaṃ tadāyeva       vanaṃ daṭṭhumupāgamiṃ.
       |158.335| Tadā taṃ samphullavanaṃ 4-   nānābhamarakujjitaṃ
                           kokilāgītasahitaṃ           mayūragaṇanaccitaṃ.
       |158.336| Appasaddamanākiṇṇaṃ    nānācaṅkamabhūsitaṃ
                           kuṭimaṇḍapasaṅkiṇṇaṃ    yogīviravirājitaṃ 5-.
       |158.337| Vicarantī amaññissaṃ       saphalaṃ nayanaṃ mamaṃ
                          tadāpi taruṇaṃ bhikkhuṃ         yuttaṃ disvā vicintayiṃ.
@Footnote: 1 Ma. mahītalaṃ. 2 Ma. ca. 3 Ma. maṃ pesesi. Yu. sampāpesi.
@4 Ma. phullavipimaṃ. Yu. phullapavanaṃ. 5 Ma. Yu. yogīvaravirājitaṃ.
       |158.338| Īdisepi vane ramme         ṭhitoyaṃ navayobbane
                           vasantamiva kantena         rūpena susamanvito 1-.
       |158.339| Nisinno rukkhamūlamhi       muṇḍo saṅghāṭipāruto
                           jhāyate vatayaṃ bhikkhu        hitvā visayajaṃ ratiṃ.
       |158.340| Nanu nāma gahaṭṭhena        kāmaṃ bhutvā yathāsukhaṃ
                         pacchā jiṇṇena dhammoyaṃ   caritabbo subhaddako.
       |158.341| Suññakanti viditvāna     gandhagehaṃ jinālayaṃ
                           upetvā jinamaddakkhiṃ     udayantaṃva bhākaraṃ.
       |158.342| Ekakaṃ sukhamāsīnaṃ            vījamānaṃ varitthiyā
                           disvānevaṃ vicintesiṃ       nāyaṃ lūkho narāsabho.
       |158.343| Sā kaññā kanakābhāsā  padumānanalocanā
                         bimboṭṭhi kundadassanā   manonettarasāyanā.
       |158.344| Hemadolā suvadanā 2-    kamalākārasutthanī 3-
                           vedimajjhā varasoṇī 4-   rammorū cārubhūsanā.
       |158.345| Rattaṃsakupasambyānā 5- nīlamaṭṭhanivāsanā
                         atappaneyyarūpena          sabbābharaṇamaṇḍitā 6-.
       |158.346| Disvā tamevaṃ cintesiṃ      ahoyamatirūpinī
                           na mayānena nettena     diṭṭhapubbā kudācanaṃ.
       |158.347| Tato jarābhibhūtā sā        vivaṇṇā vikatānanā
                         chinnadantā 7- setasirā  salālā vadanāsuci.
@Footnote: 1 Ma. rūpena ca samanvito. 2 Ma. bhasavanā. Yu. vasavanā. 3 Ma. kalikākārasutthanī.
@Yu. kalasākārasutthanī. 4 Ma. vedimajjhāva sussoṇī. 5 Yu. rattaṃsakasusaṃvitā.
@6 Ma. Yu. hāsabhāvasamanvitā. 7 Ma. sinnadantā. Yu. sīnadantā.
       |158.348| Saṅkhittakaṇṇā setakkhī  lambāsubhapayodharā
                           valīvitatasabbaṅgī           sirāvitatadehinī.
       |158.349| Nataṅgī daṇḍadutiyā       upaṇḍupaṇḍukā 1- kisā
                           pavedhamānā patitā        nissasantī mahuṃ mahuṃ.
       |158.350| Tato me āsi saṃvego       abbhūto lomahaṃsano
                           dhiratthu rūpaṃ asuciṃ             ramante yattha bālisā.
       |158.351| Tadā mahākāruṇiko       disvā saṃviggamānasaṃ
                           udaggacitto sumano       imā gāthā abhāsatha.
       |158.352| Āturaṃ asuciṃ pūtiṃ             passa kheme samussayaṃ
                           uggharantaṃ paggharantaṃ     bālānaṃ abhinanditaṃ.
       |158.353| Asubhāya cittaṃ bhāvehi     ekaggaṃ susamāhitaṃ
                           sati kāyagatā tyatthu     nibbidābahulā bhava.
       |158.354| Yathā idaṃ tathā etaṃ        yathā etaṃ tathā idaṃ
                         ajjhattañca bahiddhā ca   kāye chandaṃ virājaya.
       |158.355| Animittañca bhāvehi       mānānusaya pajjaha
                          tato mānābhisamayā       upasantā carissasi.
                 |158.356| Ye rāgarattānupatanti sotaṃ
                                    sayaṃ kataṃ makkaṭakova jālaṃ
                                    etampi chetvāna paribbajanti
                                    anapekkhino 2- kāmasukhaṃ pahāya.
@Footnote: 1 Ma. uphāsulikatā. Yu. upāsuḷikatā. 2 Ma. na pekkhino.
       |158.357| Tato kallikacittaṃ maṃ        ñatvāna narasārathi
                           mahānidānaṃ desesi       suttantaṃ vinayāya me.
       |158.358| Sutvā suttantaseṭṭhanta  pubbasaññamanussariṃ
                           tatthaṭṭhitāvahaṃ santī      dhammacakkhuṃ visodhayiṃ.
       |158.359| Nipatitvā mahesissa       pādamūlamhi tāvade
                           accayaṃ desanatthāya       imaṃ vacanamabraviṃ.
       |158.360| Namo te sabbadassāvi    namo te karuṇālaya
                           namo te tiṇṇasaṃsāra     namo te amatandada.
       |158.361| Diṭṭhigahanapakkhantā 1-  kāmarāgavimohitā
                           tayā sammā upāyena    vinītā vinaye ratā.
       |158.362| Adassanena vihitā 2-     tādisānaṃ mahesinaṃ
                          anubhonti mahādukkhaṃ       sattā saṃsārasāgare.
       |158.363| Yadāhaṃ lokasaraṇaṃ           araṇaṃ maraṇantagaṃ 3-
                           nāddasāmi madhuratthaṃ      desessāmi 4- tamaccayaṃ.
       |158.364| Mahāhitaṃ varaddadaṃ 5-      ahitoti visaṅkitā
                           nopesiṃ rūpaniratā           desessāmi tamaccayaṃ.
       |158.365| Tadā madhuranigghoso        mahākāruṇiko jino
                           avoca tiṭṭha khemeti        siñcanto amatena maṃ.
       |158.366| Tadā paṇamma sirasā       katvā ca naṃ padakkhiṇaṃ
                          gantvā disvā narapatiṃ     imaṃ vacanamabraviṃ.
@Footnote: 1 Ma. ...pakkhandā. Yu. ...pakkhamānā. 2 Ma. Yu. vibhogā. 3 Ma. maraṇantaguṃ.
@4 Ma. Yu. desayāmi. 5 Yu. mahāhitaṃ taṃ varadaṃ.
       |158.367| Aho sammā upāyo te   cintitoyamarindama
                           vanadassanakāmāya         diṭṭho nibbanatho 1- muni.
       |158.368| Yadi te ruccate rājā       sāsane tassa tādino
                           pabbajissāmi rūpehaṃ       nibbinnā muni bhāṇinā.
                                            Dutiyaṃ bhāṇavāraṃ.
       |158.369| Añjaliṃ paggahetvāna     tadāha sa mahīpati
                           anujānāmi te bhadde    pabbajjā tava sijjhatu.
       |158.370| Pabbajitvā tadā cāhaṃ    sattamāse 2- upaṭṭhite
                           dīpodayañca bhedañca     disvā saṃviggamānasā.
       |158.371| Nibbinnā sabbasaṅkhāre  paccayākārakovidā
                           caturoghe atikkamma        arahattaṃ apāpuṇiṃ.
       |158.372| Iddhiyā 3- ca vasī āsiṃ   dibbāya sotadhātuyā
                           cetopariyañāṇassa        vasī cāpi bhavāmahaṃ.
       |158.373| Pubbenivāsaṃ jānāmi      dibbacakkhuṃ visodhitaṃ
                           sabbāsavā parikkhīṇā    natthi dāni punabbhavo.
       |158.374| Atthadhammaniruttīsu          paṭibhāṇe tatheva ca
                           parisuddhaṃ mamaṃ ñāṇaṃ       uppannaṃ buddhasāsane.
       |158.375| Kusalāhaṃ visuddhīsu           kathāvatthuvisāradā
                           abhidhammanayaññū ca       vasippattāmhi sāsane.
@Footnote: 1 Ma. nibbānato. 2 Ma. addhamāse. 3 Ma. iddhīsu. ito paraṃ īdisameva.
       |158.376| Tato toraṇavatthusmiṃ         raññā kosalasāminā
                         pucchitvā nipuṇe pañhe   byākarontī yathākathaṃ.
       |158.377| Tadā sa rājā sugataṃ         upasaṅkamma pucchatha
                         tatheva buddho byākāsi     yathā te byākatā mayā.
       |158.378| Jino tasmiṃ guṇe tuṭṭho    etadagge ṭhapesi maṃ
                          mahāpaññānamaggāti    bhikkhunīnaṃ naruttamo.
       |158.379| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                         nāgīva bandhanaṃ chetvā       viharāmi anāsavā.
       |158.380| Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
                         tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
       |158.381| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
                   Itthaṃ sudaṃ khemā bhikkhunī imā  gāthāyo abhāsitthāti.
                                     Khemātheriyā apadānaṃ samattaṃ.
                              Navamaṃ uppalavaṇṇātheriyāpadānaṃ (19)



             The Pali Tipitaka in Roman Character Volume 33 page 300-310. https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=158&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=158&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.1&item=158&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=158&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.1&i=158              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]