ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                 Aṭṭhamaṃ khemātheriyāpadānaṃ (18)
     [158] |158.287| Padumuttaro nāma jino   sabbadhammesu cakkhumā
                          ito satasahassamhi         kappe uppajji nāyako.
@Footnote: 1 Ma. iddhīsu ca. 2 Ma. Yu. tassā. 3 Ma. jātavedassa. 4 Ma. Yu. sukhaṃ.
@5 Ma. Yu. sattabojjhaṅge.

--------------------------------------------------------------------------------------------- page301.

|158.288| Tadāhaṃ 1- haṃsavatiyaṃ jātā seṭṭhikule ahu nānāratanapajjote mahāsukhasamappitā. |158.289| Upetvā taṃ mahāvīraṃ assosiṃ dhammadesanaṃ tato jātappasādāhaṃ upesiṃ 2- saraṇaṃ jinaṃ. |158.290| Mātaraṃ pitarañcāhaṃ āyācitvā vināyakaṃ nimantayitvā sattāhaṃ bhojayiṃ saha sāvakaṃ. |158.291| Atikkante ca sattāhe mahāpaññānamuttamaṃ bhikkhuniṃ etadaggamhi ṭhapesi narasārathi. |158.292| Taṃ sutvā muditā hutvā puna 3- tassa mahesino kāraṃ katvāna taṃ ṭhānaṃ panipacca paṇidahiṃ. |158.293| Tato maṃ sa jino āha sijjhataṃ paṇidhi tava sasaṅghe me kataṃ kāraṃ appameyyaphalaṃ tayā. |158.294| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |158.295| Tassa dhammesu dāyādā orasā dhammanimmitā etadaggamanuppattā khemā nāma bhavissati. |158.296| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsūpagā ahaṃ. |158.297| Tato cutā yāmamagaṃ tatohaṃ tusitaṃ gatā tato ca nimmānaratiṃ vasavattīpuraṃ gatā 4-. @Footnote: 1 Yu. nagarehaṃ. 2 Ma. upemi. 3 Ma. Yu. pano. 4 Ma. Yu. tato.

--------------------------------------------------------------------------------------------- page302.

|158.298| Yattha yatthūpapajjāmi tassa kammassa vāhasā tattha tattheva rājūnaṃ mahesittamakārayiṃ. |158.299| Tato cutā manussatte rājūnaṃ cakkavattinaṃ maṇḍalīnañca rājūnaṃ mahesittamakārayiṃ. |158.300| Sampattiṃ anubhotvāna devesu mānusesu ca sabbattha sukhitā hutvā nekakappesu saṃsariṃ. |158.301| Ekanavute ito kappe vipassī lokanāyako uppajji cārudassano 1- sabbadhamme vipassako. |158.302| Tamahaṃ lokanāyakaṃ upetvā narasārathiṃ dhammaṃ paṇītaṃ sutvāna pabbajiṃ anagāriyaṃ. |158.303| Dasavassasahassāni tassa vīrassa sāsane brahmacariyaṃ caritvāna yuttayogā bahussutā. |158.304| Paccayākārakusalā catusaccavisāradā nipuṇā cittakathikā satthusāsanakārikā. |158.305| Tato cutāhaṃ tusitaṃ upapannā yasassinī abhibhosiṃ 2- tahiṃ aññe brahmacariyaphalenahaṃ. |158.306| Yattha yatthopapannāhaṃ mahābhogā mahaddhanā medhāvinī rūpavatī 3- vinītaparisāpica. |158.307| Bhavāmi tena kammena yogena jinasāsane sabbā sampattiyo mayhaṃ sulabhā manaso piyā. @Footnote: 1 Yu. cārunayano. 2 Ma. abhibhomi. 3 Ma. sīlavatī.

--------------------------------------------------------------------------------------------- page303.

|158.308| Yopi me bhavate bhattā yattha yattha gatāyapi vimāneti na maṃ koci paṭipattiphalena me. |158.309| Imamhi bhaddake kappe brahmabandhu mahāyaso nāmena konāgamano uppajji vadataṃ varo. |158.310| Tadā hi bārāṇasiyaṃ susamiddhikulappajā 1- dhanañjānī sumedhā ca ahaṃpica tayo janā. |158.311| Saṅghārāmaṃ adāsimha neke sahassike 2- mune sasaṅghassa vihāraṃ hi 3- uddissa kārikā 4- mayaṃ. |158.312| Tato cutā mayaṃ sabbā tāvatiṃsūpagā ahuṃ yasasā aggataṃ pattā manussesu tatheva ca. |158.313| Imasmiṃyeva kappamhi brahmabandhu mahāyaso kassapo nāma nāmena uppajji vadataṃ varo. |158.314| Upaṭṭhāko mahesissa tadā āsi narissaro kāsirājā kikī nāma bārāṇasipuruttame. |158.315| Tassāsiṃ jeṭṭhakā dhītā samaṇī iti vissutā dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. |158.316| Anujāni na no tāto agāreva tadā mayaṃ vīsavassasahassāni vicarimha atanditā. |158.317| Komāribrahmacariyaṃ 5- rājakaññā sukhe ṭhitā buddhopaṭṭhānaniratā muditā satta dhītaro. @Footnote: 1 Ma. Yu. susamiddhakulappajā. 2 Ma. dānasahāyikā pure. Yu. dānaṃ sahassikaṃ mune. @3 Ma. saṅghassa ca vihārampi. 4 Yu. dāyikā. 5 Yu. komārabrahmacariyaṃ. @ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page304.

|158.318| Samaṇī samaṇaguttā ca bhikkhunī bhikkhudāsikā 1- dhammā ceva sudhammā ca sattamī saṅghadāsikā 2-. |158.319| Ahaṃ uppalavaṇṇā ca paṭācārā ca kuṇḍalā kisāgotamī dhammadinnā visākhā hoti sattamī. |158.320| Kadāci so narādicco dhammaṃ deseti 3- abbhutaṃ mahānidānasuttantaṃ sutvā taṃ pariyāpuṇiṃ. |158.321| Tehi kammehi sukatehi cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |158.322| Pacchime ca bhave dāni sākalāyaṃ puruttame rañño maddassa dhītāsiṃ manāpā dayitā piyā. |158.323| Saha me jātamattamhi khemaṃ tamhi pure ahu tato khemāti nāmaṃ me guṇato 4- upapajjatha. |158.324| Yadāhaṃ yobbanaṃ pattā rūpavaṇṇavibhūsitā 5- tadā adāsi maṃ tāto bimbisārassa rājino. |158.325| Tassāhaṃ supiyā āsiṃ rūpakelāyane ratā rūpānaṃ dosavādīti na upemi mahādayaṃ. |158.326| Bimbisāro tadā rājā mamānuggahabuddhiyā vaṇṇayitvā veḷuvanaṃ gāyake gāpayī 6- mamaṃ. |158.327| Rammaṃ veḷuvanaṃ yena na diṭṭhaṃ sugatālayaṃ na tena nandanaṃ diṭṭhaṃ iti maññamhase mayaṃ. @Footnote: 1-2 Ma. Yu. ...dāyikā. ito paraṃ īdisameva. 3 Ma. desesi. 4 Yu. guṇikaṃ @udapajjatha. 5 Ma. rūpalāvaññabhūsitā. Yu. rūpavantāvibhūsitā. 6 Yu. pāpayī.

--------------------------------------------------------------------------------------------- page305.

|158.328| Yena veḷuvanaṃ diṭṭhaṃ naranandananandanaṃ sudiṭṭhaṃ nandanaṃ tena amarindasunandanaṃ. |158.329| Vihāya nandanaṃ devā otaritvā mahītale 1- rammaṃ veḷuvanaṃ disvā na tappanti suvimhitā. |158.330| Rājapuññena nibbattaṃ buddhapuññena bhūsitaṃ ko vattā tassa nissesaṃ vanassa guṇasañcayaṃ. |158.331| Taṃ sutvā vanasamiddhiṃ mama sotamanoharaṃ daṭṭhukāmā tamuyyānaṃ rañño ārocayiṃ tadā. |158.332| Mahatā parivārena tadā maṃ 2- so mahīpati sampesesi 3- tamuyyānaṃ dassanāya samussukaṃ. |158.333| Gaccha passa mahābhoge vanaṃ nettarasāyanaṃ yaṃ sadā bhāti siriyā sugatābhāṇurañjitaṃ. |158.334| Yadā ca piṇḍāya muni giribbajapuruttamaṃ paviṭṭhohaṃ tadāyeva vanaṃ daṭṭhumupāgamiṃ. |158.335| Tadā taṃ samphullavanaṃ 4- nānābhamarakujjitaṃ kokilāgītasahitaṃ mayūragaṇanaccitaṃ. |158.336| Appasaddamanākiṇṇaṃ nānācaṅkamabhūsitaṃ kuṭimaṇḍapasaṅkiṇṇaṃ yogīviravirājitaṃ 5-. |158.337| Vicarantī amaññissaṃ saphalaṃ nayanaṃ mamaṃ tadāpi taruṇaṃ bhikkhuṃ yuttaṃ disvā vicintayiṃ. @Footnote: 1 Ma. mahītalaṃ. 2 Ma. ca. 3 Ma. maṃ pesesi. Yu. sampāpesi. @4 Ma. phullavipimaṃ. Yu. phullapavanaṃ. 5 Ma. Yu. yogīvaravirājitaṃ.

--------------------------------------------------------------------------------------------- page306.

|158.338| Īdisepi vane ramme ṭhitoyaṃ navayobbane vasantamiva kantena rūpena susamanvito 1-. |158.339| Nisinno rukkhamūlamhi muṇḍo saṅghāṭipāruto jhāyate vatayaṃ bhikkhu hitvā visayajaṃ ratiṃ. |158.340| Nanu nāma gahaṭṭhena kāmaṃ bhutvā yathāsukhaṃ pacchā jiṇṇena dhammoyaṃ caritabbo subhaddako. |158.341| Suññakanti viditvāna gandhagehaṃ jinālayaṃ upetvā jinamaddakkhiṃ udayantaṃva bhākaraṃ. |158.342| Ekakaṃ sukhamāsīnaṃ vījamānaṃ varitthiyā disvānevaṃ vicintesiṃ nāyaṃ lūkho narāsabho. |158.343| Sā kaññā kanakābhāsā padumānanalocanā bimboṭṭhi kundadassanā manonettarasāyanā. |158.344| Hemadolā suvadanā 2- kamalākārasutthanī 3- vedimajjhā varasoṇī 4- rammorū cārubhūsanā. |158.345| Rattaṃsakupasambyānā 5- nīlamaṭṭhanivāsanā atappaneyyarūpena sabbābharaṇamaṇḍitā 6-. |158.346| Disvā tamevaṃ cintesiṃ ahoyamatirūpinī na mayānena nettena diṭṭhapubbā kudācanaṃ. |158.347| Tato jarābhibhūtā sā vivaṇṇā vikatānanā chinnadantā 7- setasirā salālā vadanāsuci. @Footnote: 1 Ma. rūpena ca samanvito. 2 Ma. bhasavanā. Yu. vasavanā. 3 Ma. kalikākārasutthanī. @Yu. kalasākārasutthanī. 4 Ma. vedimajjhāva sussoṇī. 5 Yu. rattaṃsakasusaṃvitā. @6 Ma. Yu. hāsabhāvasamanvitā. 7 Ma. sinnadantā. Yu. sīnadantā.

--------------------------------------------------------------------------------------------- page307.

|158.348| Saṅkhittakaṇṇā setakkhī lambāsubhapayodharā valīvitatasabbaṅgī sirāvitatadehinī. |158.349| Nataṅgī daṇḍadutiyā upaṇḍupaṇḍukā 1- kisā pavedhamānā patitā nissasantī mahuṃ mahuṃ. |158.350| Tato me āsi saṃvego abbhūto lomahaṃsano dhiratthu rūpaṃ asuciṃ ramante yattha bālisā. |158.351| Tadā mahākāruṇiko disvā saṃviggamānasaṃ udaggacitto sumano imā gāthā abhāsatha. |158.352| Āturaṃ asuciṃ pūtiṃ passa kheme samussayaṃ uggharantaṃ paggharantaṃ bālānaṃ abhinanditaṃ. |158.353| Asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ sati kāyagatā tyatthu nibbidābahulā bhava. |158.354| Yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ ajjhattañca bahiddhā ca kāye chandaṃ virājaya. |158.355| Animittañca bhāvehi mānānusaya pajjaha tato mānābhisamayā upasantā carissasi. |158.356| Ye rāgarattānupatanti sotaṃ sayaṃ kataṃ makkaṭakova jālaṃ etampi chetvāna paribbajanti anapekkhino 2- kāmasukhaṃ pahāya. @Footnote: 1 Ma. uphāsulikatā. Yu. upāsuḷikatā. 2 Ma. na pekkhino.

--------------------------------------------------------------------------------------------- page308.

|158.357| Tato kallikacittaṃ maṃ ñatvāna narasārathi mahānidānaṃ desesi suttantaṃ vinayāya me. |158.358| Sutvā suttantaseṭṭhanta pubbasaññamanussariṃ tatthaṭṭhitāvahaṃ santī dhammacakkhuṃ visodhayiṃ. |158.359| Nipatitvā mahesissa pādamūlamhi tāvade accayaṃ desanatthāya imaṃ vacanamabraviṃ. |158.360| Namo te sabbadassāvi namo te karuṇālaya namo te tiṇṇasaṃsāra namo te amatandada. |158.361| Diṭṭhigahanapakkhantā 1- kāmarāgavimohitā tayā sammā upāyena vinītā vinaye ratā. |158.362| Adassanena vihitā 2- tādisānaṃ mahesinaṃ anubhonti mahādukkhaṃ sattā saṃsārasāgare. |158.363| Yadāhaṃ lokasaraṇaṃ araṇaṃ maraṇantagaṃ 3- nāddasāmi madhuratthaṃ desessāmi 4- tamaccayaṃ. |158.364| Mahāhitaṃ varaddadaṃ 5- ahitoti visaṅkitā nopesiṃ rūpaniratā desessāmi tamaccayaṃ. |158.365| Tadā madhuranigghoso mahākāruṇiko jino avoca tiṭṭha khemeti siñcanto amatena maṃ. |158.366| Tadā paṇamma sirasā katvā ca naṃ padakkhiṇaṃ gantvā disvā narapatiṃ imaṃ vacanamabraviṃ. @Footnote: 1 Ma. ...pakkhandā. Yu. ...pakkhamānā. 2 Ma. Yu. vibhogā. 3 Ma. maraṇantaguṃ. @4 Ma. Yu. desayāmi. 5 Yu. mahāhitaṃ taṃ varadaṃ.

--------------------------------------------------------------------------------------------- page309.

|158.367| Aho sammā upāyo te cintitoyamarindama vanadassanakāmāya diṭṭho nibbanatho 1- muni. |158.368| Yadi te ruccate rājā sāsane tassa tādino pabbajissāmi rūpehaṃ nibbinnā muni bhāṇinā. Dutiyaṃ bhāṇavāraṃ. |158.369| Añjaliṃ paggahetvāna tadāha sa mahīpati anujānāmi te bhadde pabbajjā tava sijjhatu. |158.370| Pabbajitvā tadā cāhaṃ sattamāse 2- upaṭṭhite dīpodayañca bhedañca disvā saṃviggamānasā. |158.371| Nibbinnā sabbasaṅkhāre paccayākārakovidā caturoghe atikkamma arahattaṃ apāpuṇiṃ. |158.372| Iddhiyā 3- ca vasī āsiṃ dibbāya sotadhātuyā cetopariyañāṇassa vasī cāpi bhavāmahaṃ. |158.373| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ sabbāsavā parikkhīṇā natthi dāni punabbhavo. |158.374| Atthadhammaniruttīsu paṭibhāṇe tatheva ca parisuddhaṃ mamaṃ ñāṇaṃ uppannaṃ buddhasāsane. |158.375| Kusalāhaṃ visuddhīsu kathāvatthuvisāradā abhidhammanayaññū ca vasippattāmhi sāsane. @Footnote: 1 Ma. nibbānato. 2 Ma. addhamāse. 3 Ma. iddhīsu. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page310.

|158.376| Tato toraṇavatthusmiṃ raññā kosalasāminā pucchitvā nipuṇe pañhe byākarontī yathākathaṃ. |158.377| Tadā sa rājā sugataṃ upasaṅkamma pucchatha tatheva buddho byākāsi yathā te byākatā mayā. |158.378| Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ mahāpaññānamaggāti bhikkhunīnaṃ naruttamo. |158.379| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |158.380| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |158.381| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ khemā bhikkhunī imā gāthāyo abhāsitthāti. Khemātheriyā apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 300-310. https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=158&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=33.1&item=158&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.1&item=158&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=158&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.1&i=158              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]