ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [177] |177.169| Imamhi bhaddake kappe    brahmabandhu mahāyaso
                          kassapo nāma nāmena     uppajji vadataṃ varo.
       |177.170| Tadāhaṃ pabbajitvāna      tassa buddhassa sāsane
                          saṃvutā pāṭimokkhamhi     indriyesu ca pañcasu.
       |177.171| Mattaññū nīcaāsane      yuttā jāgariyepica 1-
                          vasantī yuttayogāhaṃ 2-   bhikkhuniṃ vigatāsavaṃ.
       |177.172| Akkosiṃ duṭṭhacittāhaṃ     gaṇiketi sakiṃ tadā
                          teneva pāpakammena        nirayamhi apaccisaṃ.
@Footnote: 1 Yu. jāgariyesuca. 2 Po. dhuttayogāhaṃ.

--------------------------------------------------------------------------------------------- page395.

|177.173| Teneva 1- kammasesena ajāyiṃ gaṇikākule bahusovaparādhīnā 2- pacchimāya ca jātiyā. |177.174| Kāsiseṭṭhikule jātā brahmacariyaphalenahaṃ 3- accharā viya devesu ahosiṃ rūpasampadā. |177.175| Disvāna 4- dassanīyaṃ maṃ giribbajapuruttame gaṇikatte nivesesuṃ akkosanaphalena me 5-. |177.176| Sāhaṃ suṇitvāna saddhammaṃ buddhaseṭṭhassa bhāsitaṃ 6- pubbavāsanasampannā pabbajiṃ anagāriyaṃ. |177.177| Tadupasampadatthāya 7- gacchantī 8- jinasantikaṃ magge dhutte ṭhite disvā 9- labhiṃ dūtopasampadaṃ. |177.178| Sabbakammaṃ parikkhīṇaṃ puññapāpaṃ tatheva ca sabbasaṃsāramuttiṇṇā gaṇikattañca khepitaṃ. |177.179| Iddhīsu ca vasī homi dibbāya sotadhātuyā cetopariyañāṇassa vasī homi mahāmune. |177.180| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ sabbāsavaparikkhīṇā natthi dāni punabbhavo. |177.181| Atthadhammaniruttīsu paṭibhāṇe tatheva ca ñāṇaṃ mama mahāvīra uppannaṃ tava santike. |177.182| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. @Footnote: 1 Ma. tena kammāvasesena. 2 Yu. ...parādhitā. 3 Ma. brahmacārībalenahaṃ. @4 Yu. disvātidassanīyaṃ. 5 Ma. ...balena me. 6 Ma. Yu. buddhaseṭṭhena desitaṃ. @7 Yu. tadāpasampadatthāya. 8 Yu. gacchantaṃ. 9 Ma. sutvā.

--------------------------------------------------------------------------------------------- page396.

|177.183| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |177.184| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ aḍḍhakāsikā bhikkhunī imā gāthāyo abhāsitthāti. Aḍḍhakāsītheriyā apadānaṃ samattaṃ. Aṭṭhamaṃ puṇṇikātheriyāpadānaṃ (38)


             The Pali Tipitaka in Roman Character Volume 33 page 394-396. https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=177&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=177&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.1&item=177&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=177&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.1&i=177              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]