ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [178] |178.185| Vipassino bhagavato  sikhino vessabhussa ca
                          kakusandhassa munino         konāgamanatādino.
       |178.186| Kassapassa ca buddhassa     pabbajitvāna sāsane
                          bhikkhunī sīlasampannā      nipakā saṃvutindriyā.
       |178.187| Bahussutā dhammadharā       dhammatthaparipucchitā 1-
                          uggahetvā 2- ca dhammānaṃ  sotā payirupāsikā 3-.
       |178.188| Desentī janamajjhehaṃ      ahosiṃ jinasāsanaṃ 4-
                          bāhusaccena tenāhaṃ       pesalā atimaññisaṃ.
       |178.189| Pacchime ca bhave dāni       sāvatthiyaṃ puruttame
                          anāthapiṇḍino gehe      jātāhaṃ kumbhadāsiyā.
       |178.190| Gatā udakahāriyaṃ            sotthiyaṃ dijamaddasaṃ
                          sītaṭṭaṃ toyamajjhamhi      taṃ disvā idamabraviṃ.
@Footnote: 1 Ma. ...paṭipucchikā. Yu. atthatthaparipucchikā. 2 Ma. Yu. uggahetā.
@3 Po. ...sitā. 4 Ma. jinasāsane.
       |178.191| Udakahārī 1- ahaṃ sīte     sadā udakamotariṃ
                          ayyānaṃ daṇḍabhayabhītā   vācārosabhayaṭṭitā 2-.
       |178.192| Kassa brāhmaṇa tvaṃ bhīto   sadā udakamotari
                          vedhamānehi gattehi        sītaṃ vedayase bhusaṃ.
       |178.193| Jānantī vata maṃ bhoti 3-   puṇṇike paripucchasi 4-
                          karontaṃ 5- kusalaṃ kammaṃ    nudantaṃ kammapāpakaṃ.
       |178.194| Yo vuḍḍho 6- daharo cāpi  pāpakammaṃ pakubbati
                          udakābhisecanā sopi        pāpakammā pamuccati.
       |178.195| Uttarantassa akkhāsiṃ      dhammatthasahitaṃ padaṃ
                          tañca sutvā susaṃviggo 7-  pabbajitvārahā ahu.
       |178.196| Pūrentī ūnakasataṃ             jātā dāsikule yato
                          tato puṇṇāti nāmaṃ me   bhujissaṃ 8- maṃ akaṃsu te.
       |178.197| Seṭṭhiṃ tatonumodetvā 9-   pabbajiṃ anagāriyaṃ
                          na cireneva kālena          arahattaṃ apāpuṇiṃ.
       |178.198| Iddhīsu ca vasī homi          dibbāya sotadhātuyā
                          cetopariyañāṇassa         vasī homi mahāmune.
       |178.199| Pubbenivāsaṃ jānāmi      dibbacakkhuṃ visodhitaṃ
                          sabbāsavaparikkhīṇā        natthi dāni punabbhavo.
                          Atthadhammaniruttīsu          paṭibhāṇe tatheva ca
@Footnote: 1  Ma. udahārī. Yu. udabhārī. 2 Ma. Yu. vācādosabhayaṭṭitā. 3 Yu. hoti.
@4 Yu. paripucchiyaṃ. 5 Ma. rundantaṃ. Yu. niddhantaṃ. 6 Ma. yo ce vuḍḍho daharo
@vā. Yu. yo ca vuddho daharo vā. 7 Ma. Yu. sasaṃviggo. 8 Yu. bhujissañca ....
@Po. bhujissañca akāsi maṃ. 9 Ma. ... tatonujānetvā.
                          Ñāṇaṃ me vimalaṃ suddhaṃ      buddhaseṭṭhassa vāhasā.
       |178.200| Bhāvanāya mahāpaññā   suteneva sutāvinī
                          mānena nīcakulajā           na hi kammaṃ panassati 1-.
       |178.201| Kilesā jhāpitā mayhaṃ    viharāmi anāsavā.
                          Nāgīva bandhanaṃ chetvā     viharāmi anāsavā.
       |178.202| Svāgataṃ vata me āsi       buddhaseṭṭhassa santike
                          tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
       |178.203| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
                  Itthaṃ sudaṃ puṇṇikā bhikkhunī imā gāthāyo abhāsitthāti.
                                  Puṇṇikātheriyā apadānaṃ samattaṃ
                                 navamaṃ ambapālītheriyāpadānaṃ (39)



             The Pali Tipitaka in Roman Character Volume 33 page 396-398. https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=178&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=178&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.1&item=178&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=178&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.1&i=178              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]