ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                 Catucattāḷīso ekavihārivaggo
                          paṭhamaṃ ekavihāriyattherāpadānaṃ (431)
     [21] |21.1| Imamhi bhaddake kappe     brahmabandhu mahāyaso
                     kassapo nāma gottena         uppajji vadataṃ varo.
         |21.2| Nippapañco nirālambo        ākāsasamamānaso
                     suññatabahulo tādi            animittarato vasi.
         |21.3| Āsaṃkacitto 1- nillepo      asaṃsaṭṭho kule gaṇe
                     mahākaruṇiko dhīro                vinayopāyakovido.
         |21.4| Uyyutto parakiccesu             vinayanto sadevake
                     nibbānagamanaṃ maggaṃ             gatipaṅkavisosanaṃ.
         |21.5| Amataṃ paramassādaṃ                 jarāmaraṇanivāraṇaṃ
                     mahāparisamajjhe so             nisinno lokatāraṇo.
         |21.6| Karavikarudo nātho                  brahmaghoso tathāgato
                     uddharanto mahādukkhā 2-    vippanaṭṭhe anāyake.
         |21.7| Desento virajaṃ dhammaṃ             diṭṭho me lokanāyako
                     tassa dhammaṃ suṇitvāna          pabbajiṃ anagāriyaṃ.
         |21.8| Pabbajitvā tadāvāhaṃ           cintento jinasāsanaṃ
                     ekakova vane ramme              vasiṃ saṃsaggapīḷito.
@Footnote: 1 Ma. Yu. asaṅgacitto nikleso. 2 Ma. Yu. mahāduggā.
           |21.9| Sakkāyavūpakasso 1- me      hetubhūto mamāgami
                       manaso vūpakāsassa 2-        saṃsaggabhayadassino.
           |21.10| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā      viharāmi anāsavo.
           |21.11| Svāgataṃ vata me āsi         mama buddhassa santike
                         tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |21.12| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā ekavihāriyo thero imā gāthāyo abhāsitthāti.
                         Ekavihāriyattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 44-45. https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=21&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=33.1&item=21&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.1&item=21&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=21&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.1&i=21              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]