ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                 Dutiyaṃ morahatthiyattherāpadānaṃ (452)
     [42] |42.9| Morahatthaṃ gahetvāna        upesi 1- lokanāyakaṃ
                       pasannacitto sumano          morahatthaṃ adāsahaṃ.
         |42.10| Iminā morahatthena           cetanāpaṇidhīhi ca
                       nibbutā 2- me tayo aggī  labhāmi vipulaṃ sukhaṃ.
         |42.11| Aho buddhā aho dhammā    aho no satthusampadā
                       datvānahaṃ morahatthaṃ          labhāmi vipulaṃ sukhaṃ.
         |42.12| Tidhaggī nibbutā mayhaṃ       bhavā sabbe samūhatā
                       sabbāsavā parikkhīṇā       natthi dāni punabbhavo.
         |42.13| Ekatiṃse ito kappe          yaṃ dānamadadintadā
                       duggatiṃ nābhijānāmi         morahatthassidaṃ phalaṃ.
         |42.14| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā       viharāmi anāsavo.
         |42.15| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |42.16| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti
@Footnote: 1 Ma. Yu. upesiṃ. 2 Ma. nibbāyiṃsu tayo aggī. Yu. nibbantime tayo aggī.
            Itthaṃ sudaṃ āyasmā morahatthiyo thero imā gāthāyo abhāsitthāti.
                             Morahatthiyattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 68-69. https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=42&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=33.1&item=42&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.1&item=42&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=42&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.1&i=42              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]