ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [42] |42.9| Morahatthaṃ gahetvāna        upesi 1- lokanāyakaṃ
                       pasannacitto sumano          morahatthaṃ adāsahaṃ.
         |42.10| Iminā morahatthena           cetanāpaṇidhīhi ca
                       nibbutā 2- me tayo aggī  labhāmi vipulaṃ sukhaṃ.
         |42.11| Aho buddhā aho dhammā    aho no satthusampadā
                       datvānahaṃ morahatthaṃ          labhāmi vipulaṃ sukhaṃ.
         |42.12| Tidhaggī nibbutā mayhaṃ       bhavā sabbe samūhatā
                       sabbāsavā parikkhīṇā       natthi dāni punabbhavo.
         |42.13| Ekatiṃse ito kappe          yaṃ dānamadadintadā
                       duggatiṃ nābhijānāmi         morahatthassidaṃ phalaṃ.
         |42.14| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā       viharāmi anāsavo.
         |42.15| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |42.16| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti
@Footnote: 1 Ma. Yu. upesiṃ. 2 Ma. nibbāyiṃsu tayo aggī. Yu. nibbantime tayo aggī.
            Itthaṃ sudaṃ āyasmā morahatthiyo thero imā gāthāyo abhāsitthāti.
                             Morahatthiyattherassa apadānaṃ samattaṃ.
                            Tatiyaṃ sīhāsanabījiyattherāpadānaṃ (453)



             The Pali Tipitaka in Roman Character Volume 33 page 68-69. https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=42&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=42&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.1&item=42&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=42&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.1&i=42              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]