ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                             Tatiyaṃ bhisadāyakattherāpadānaṃ (483)
     [73] |73.27| Oggayhāhaṃ 1- pokkharaṇiṃ   nānākuñjarasevitaṃ
                       uddharāmi bhisaṃ tattha          asanahetu 2- ahaṃ tadā.
         |73.28| Bhagavā tamhi samaye          padumuttarasavhayo
                       rattakambaladharo 3- buddho  gacchasi anilañjase.
         |73.29| Dhunanto paṃsukūlāni           saddaṃ assosahaṃ tadā
                       uddhaṃ nijjhāyamānohaṃ      addasaṃ lokanāyakaṃ.
         |73.30| Tattheva ṭhitako santo        āyāciṃ lokanāyakaṃ
                       madhu 4- bhiṃsehi savati          khīrasappi 5- muḷālibhi.
         |73.31| Paṭiggaṇhātu me buddho   anukampāya cakkhumā
                       tato kāruṇiko satthā       orohitvā mahāyaso.
         |73.32| Paṭiggaṇhi mama bhikkhaṃ       anukampāya cakkhumā
                       paṭiggahetvā sambuddho   akā me anumodanaṃ.
@Footnote: 1 Ma. ogayha yaṃ pokkharaṇiṃ. 2 Ma. Yu. ghāsahetu. 3 Ma. Yu. rattambaradharo.
@4 Ma. madhuṃ. 5 Ma. khīraṃ.
         |73.33| Sukhī hohi 1- mahāpuñña   gati tuyhaṃ samijjhatu
                       iminā bhisadānena           labhassu vipulaṃ sukhaṃ.
         |73.34| Adaṃ vatvāna sambuddho      jalajuttamanāmako
                       bhikkhamādāya sambuddho    ambarenāgamā jino.
         |73.35| Tato bhisaṃ gahetvāna         āgañchiṃ mama assamaṃ
                       bhisaṃ rukkhe laggitvāna       mama dānaṃ anussariṃ.
         |73.36| Mahāvāto vuṭṭhahitvā      sañcālesi vanaṃ tadā
                       ākāso abhinādittha       asaniyā phalantiyā.
         |73.37| Tato me asanipāto          matthake nipati tadā
                      so 2- hi nisinnako santo    tattha kālaṃ kato ahaṃ.
         |73.38| Puññakammena saṃyutto     tusitaṃ upapajjahaṃ
                       kalevaramme patitaṃ               devaloke ramāmahaṃ.
         |73.39| Chaḷāsītisahassāni            nāriyo samalaṅkatā
                       sāyaṃ pātaṃ upaṭṭhenti       bhisadānassidaṃ phalaṃ.
         |73.40| Manussayonimāgantvā      sukhito homahaṃ tadā
                       bhoge me ūnatā natthi      bhisadānassidaṃ phalaṃ.
         |73.41| Anukampitako 3- tena      devadevena tādinā
                       sabbāsavaparikkhīṇo 4-     natthi dāni punabbhavo.
         |73.42| Satasahasse ito kappe     yaṃ bhikkhamadadiṃ 5- tadā
                       duggatiṃ nābhijānāmi         bhisadānassidaṃ phalaṃ.
@Footnote: 1 Ma. hotu. 2 Ma. Yu. sohaṃ. 3 Yu. anukampitattā tena. 4 Ma. Yu.
@sabbattha sabbāsavā parikkhīṇā. 5 Ma. bhisaṃ adadiṃ.
         |73.43| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā     viharāmi anāsavo.
         |73.44| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
         |73.45| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā bhisadāyako thero imā gāthāyo abhāsitthāti.
                           Bhisadāyakattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 102-104. https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=73&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=33.1&item=73&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.1&item=73&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=73&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.1&i=73              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]