ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                          Aṭṭhamaṃ puḷinathūpiyattherāpadānaṃ (498)
     [88] |88.57| Himavantassavidūre            yamako 1- nāma pabbato
                         assamo sukato mayhaṃ         paṇṇasālā sumāpitā.
           |88.58| Nārado nāma nāmena        jaṭilo uggatāpano
                         catuddasasahassāni            sissā paricaranti maṃ.
           |88.59| Paṭisallīnako santo          evaṃ cintesahantadā
                         mahājanā 2- maṃ pūjenti    nāhaṃ pūjemi kiñcanaṃ.
           |88.60| Na me ovādako atthi        vattā koci na vijjati
                         anācariyupajjhāyo           vane vāsaṃ upemahaṃ.
           |88.61| Upāsamāno yamakaṃ 3-       garucittaṃ upaṭṭhahe
                         so me ācariyo natthi        vanavāso niratthako.
           |88.62| Āyāgaṃ me gavesiyaṃ 4-       garubhāvaniyaṃ tathā
                         sāsassayo 5- vasissāmi    na koci garahissati.
           |88.63| Uttānakūlā nadikā          supatitthā manoramā
                         susuddhapuḷinākiṇṇā        avidūre mamassamaṃ.
@Footnote: 1 Po. Yu. samaṅgo. 2 Ma. sabbo jano maṃ pūjeti. Yu. sabbajano. 3 Po.
@Ma. Yu. yamahaṃ. 4 Ma. Yu. gavesissaṃ. 5 Ma. Yu. sāvassayo.

--------------------------------------------------------------------------------------------- page133.

|88.64| Nadiṃ amarikaṃ nāma upagantvā 1- ahantadā saṅkaḍḍhitvāna 2- puḷinaṃ akaṃ puḷinacetiyaṃ. |88.65| Ye te ahesuṃ sambuddhā bhavantakaraṇā munī tesaṃ etādiso thūpo taṃ nimittaṃ karomahaṃ. |88.66| Karitvā puḷine 3- thūpaṃ sovaṇṇaṃ māpayiṃ ahaṃ soṇṇakiṃkaṇipupphāni sahasse tīṇi pūjayiṃ. |88.67| Sāyaṃ pātaṃ namassāmi pītijāto 4- katañjalī sammukhā viya sambuddhaṃ vandiṃ puḷinacetiyaṃ. |88.68| Yadā kilesā jāyanti vitakkā gehanissitā sarāmi sukataṃ thūpaṃ paccavekkhāmi tāvade. |88.69| Upanissāya vihariṃ 5- satthavāhaṃ vināyakaṃ kilese saṃvareyyāsi 6- na yuttaṃ tava mārisa. |88.70| Saha āvajjite thūpe gāravaṃ hoti me tadā kuvitakke vinodesiṃ nāgo tuttaṭṭito 7- yathā. |88.71| Evaṃ viharamānaṃ maṃ maccurājābhimaddatha tattha kālaṃ kato santo brahmalokaṃ agacchahaṃ. |88.72| Yāvatāyuṃ vasitvāna tidive 8- upapajjahaṃ asītikkhattuṃ devindo devarajjamakārayiṃ. |88.73| Satānaṃ tīṇikhattuñca cakkavatti ahosahaṃ padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. @Footnote: 1 Ma. upagantavānahantadā. 2 Ma. Yu. saṃvaḍḍhayitvā. 3 Ma. puḷinaṃ. @4 Ma. vedajāto. Yu. vittijāto. 5 Ma. viharaṃ. 6 Ma. Yu. saṃvaseyyāsi. @7 Po. tuṇṇaṭṭito. Yu. tuttaddito. 8 Yu. tidase.

--------------------------------------------------------------------------------------------- page134.

|88.74| Tesaṃ kiṃkaṇipupphānaṃ vipākaṃ anubhomahaṃ bāvīsatisahassāni parivārenti maṃ bhave. |88.75| Thūpassa pariciṇṇattā rajojallaṃ na limpati gatte sedā na muñcanti sappabhāso bhavāmahaṃ. |88.76| Aho me sukato thūpo sudiṭṭhāmarikā nadī thūpaṃ katvāna puḷinaṃ 1- pattomhi acalaṃ padaṃ. |88.77| Kusalaṃ kattukāmena jantunā sāragāhinā 2- natthi khettaṃ akhettaṃ vā paṭipattiva sārakā 3-. |88.78| Yathāpi balavā poso aṇṇavaṃ taritussaho 4- parittaṃ kaṭṭhamādāya pakkhandeyya mahāsaraṃ. |88.79| Imāhaṃ kiṭṭhaṃ 5- nissāya tarissāmi mahodadhiṃ ussāhena viriyena tareyya udadhiṃ naro. |88.80| Tatheva me kataṃ kammaṃ parittaṃ thokakañca 6- yaṃ taṃ 7- kammaṃ upanissāya saṃsāraṃ samatikkamiṃ. |88.81| Pacchime bhavasampatte sukkamūlena codito sāvatthiyaṃ pure jāto mahāsāle suaddhake. |88.82| Saddhā mātāpitā mayhaṃ buddhassa saraṇaṃ gatā ubho diṭṭhasutā 8- ete anuvattanti sāsanaṃ. |88.83| Bodhipappaṭikaṃ gayha soṇṇathūpaṃ akārayuṃ sāyaṃ pātaṃ namassanti sakyaputtassa sammukhā. @Footnote: 1 Yu. pubine. 2 Po. Yu. pāragāminā. 3 Ma. sādhakā. Yu. sādhikā. 4 Ma. Yu. @taritussahe. 5 Po. Ma. Yu. kaṭṭhaṃ. 6 Po. Yu. thokakañcanaṃ. 7 Yu. kataṃ. @8 Ma. Yu. diṭṭhapadā.

--------------------------------------------------------------------------------------------- page135.

|88.84| Uposathamhi divase soṇṇathūpaṃ vinīharuṃ buddhassa vaṇṇaṃ kittentā tiyāmaṃ vītināmayuṃ. |88.85| Samā 1- disvānahaṃ thūpaṃ sariṃ puḷinacetiyaṃ ekāsane nisīditvā arahattaṃ apāpuṇiṃ. Bāvīsatimaṃ bhāṇavāraṃ. |88.86| Gavesamāno taṃ dhīraṃ dhammasenāpatiddasaṃ agārā nikkhamitvāna pabbajiṃ tassa santike. |88.87| Jātiyā sattavassena arahattaṃ apāpuṇiṃ upasampādayi buddho guṇamaññāya cakkhumā. |88.88| Dārakeneva santena kiriyaṃ niṭṭhitaṃ mayā kataṃ me karaṇīyajja sakyaputtassa sāsane. |88.89| Sabbaverabhayātīto sabbasaṅgātigo isi sāvako te mahāvīra soṇṇathūpassidaṃ phalaṃ. |88.90| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |88.91| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |88.92| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. Yu. saha.

--------------------------------------------------------------------------------------------- page136.

Itthaṃ sudaṃ āyasmā puḷinathūpiyo thero imā gāthāyo abhāsitthāti. Puḷinathūpiyattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 132-136. https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=88&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=33.1&item=88&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.1&item=88&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=88&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.1&i=88              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]