ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                          Aṭṭhamaṃ puḷinathūpiyattherāpadānaṃ (498)
     [88] |88.57| Himavantassavidūre            yamako 1- nāma pabbato
                         assamo sukato mayhaṃ         paṇṇasālā sumāpitā.
           |88.58| Nārado nāma nāmena        jaṭilo uggatāpano
                         catuddasasahassāni            sissā paricaranti maṃ.
           |88.59| Paṭisallīnako santo          evaṃ cintesahantadā
                         mahājanā 2- maṃ pūjenti    nāhaṃ pūjemi kiñcanaṃ.
           |88.60| Na me ovādako atthi        vattā koci na vijjati
                         anācariyupajjhāyo           vane vāsaṃ upemahaṃ.
           |88.61| Upāsamāno yamakaṃ 3-       garucittaṃ upaṭṭhahe
                         so me ācariyo natthi        vanavāso niratthako.
           |88.62| Āyāgaṃ me gavesiyaṃ 4-       garubhāvaniyaṃ tathā
                         sāsassayo 5- vasissāmi    na koci garahissati.
           |88.63| Uttānakūlā nadikā          supatitthā manoramā
                         susuddhapuḷinākiṇṇā        avidūre mamassamaṃ.
@Footnote: 1 Po. Yu. samaṅgo. 2 Ma. sabbo jano maṃ pūjeti. Yu. sabbajano. 3 Po.
@Ma. Yu. yamahaṃ. 4 Ma. Yu. gavesissaṃ. 5 Ma. Yu. sāvassayo.
           |88.64| Nadiṃ amarikaṃ nāma             upagantvā 1- ahantadā
                       saṅkaḍḍhitvāna 2- puḷinaṃ   akaṃ puḷinacetiyaṃ.
           |88.65| Ye te ahesuṃ sambuddhā    bhavantakaraṇā munī
                         tesaṃ etādiso thūpo        taṃ nimittaṃ karomahaṃ.
           |88.66| Karitvā puḷine 3- thūpaṃ      sovaṇṇaṃ māpayiṃ ahaṃ
                         soṇṇakiṃkaṇipupphāni      sahasse tīṇi pūjayiṃ.
           |88.67| Sāyaṃ pātaṃ namassāmi       pītijāto 4- katañjalī
                         sammukhā viya sambuddhaṃ      vandiṃ puḷinacetiyaṃ.
           |88.68| Yadā kilesā jāyanti      vitakkā gehanissitā
                         sarāmi sukataṃ thūpaṃ              paccavekkhāmi tāvade.
           |88.69| Upanissāya vihariṃ 5-        satthavāhaṃ vināyakaṃ
                         kilese saṃvareyyāsi 6-      na yuttaṃ tava mārisa.
           |88.70| Saha āvajjite thūpe          gāravaṃ hoti me tadā
                         kuvitakke vinodesiṃ           nāgo tuttaṭṭito 7- yathā.
          |88.71| Evaṃ viharamānaṃ maṃ              maccurājābhimaddatha
                         tattha kālaṃ kato santo     brahmalokaṃ agacchahaṃ.
           |88.72| Yāvatāyuṃ vasitvāna          tidive 8- upapajjahaṃ
                         asītikkhattuṃ devindo       devarajjamakārayiṃ.
           |88.73| Satānaṃ tīṇikhattuñca        cakkavatti ahosahaṃ
                         padesarajjaṃ vipulaṃ              gaṇanāto asaṅkhayaṃ.
@Footnote: 1 Ma. upagantavānahantadā. 2 Ma. Yu. saṃvaḍḍhayitvā. 3 Ma. puḷinaṃ.
@4 Ma. vedajāto. Yu. vittijāto. 5 Ma. viharaṃ. 6 Ma. Yu. saṃvaseyyāsi.
@7 Po. tuṇṇaṭṭito. Yu. tuttaddito. 8 Yu. tidase.
           |88.74| Tesaṃ kiṃkaṇipupphānaṃ           vipākaṃ anubhomahaṃ
                         bāvīsatisahassāni            parivārenti maṃ bhave.
           |88.75| Thūpassa pariciṇṇattā       rajojallaṃ na limpati
                         gatte sedā na muñcanti   sappabhāso bhavāmahaṃ.
           |88.76| Aho me sukato thūpo         sudiṭṭhāmarikā nadī
                         thūpaṃ katvāna puḷinaṃ 1-      pattomhi acalaṃ padaṃ.
           |88.77| Kusalaṃ kattukāmena            jantunā sāragāhinā 2-
                         natthi khettaṃ akhettaṃ vā     paṭipattiva sārakā 3-.
           |88.78| Yathāpi balavā poso         aṇṇavaṃ taritussaho 4-
                         parittaṃ kaṭṭhamādāya         pakkhandeyya mahāsaraṃ.
           |88.79| Imāhaṃ kiṭṭhaṃ 5- nissāya   tarissāmi mahodadhiṃ
                         ussāhena viriyena            tareyya udadhiṃ naro.
           |88.80| Tatheva me kataṃ kammaṃ           parittaṃ thokakañca 6- yaṃ
                         taṃ 7- kammaṃ upanissāya    saṃsāraṃ samatikkamiṃ.
           |88.81| Pacchime bhavasampatte        sukkamūlena codito
                         sāvatthiyaṃ pure jāto         mahāsāle suaddhake.
           |88.82| Saddhā mātāpitā mayhaṃ    buddhassa saraṇaṃ gatā
                         ubho diṭṭhasutā 8- ete    anuvattanti sāsanaṃ.
           |88.83| Bodhipappaṭikaṃ gayha          soṇṇathūpaṃ akārayuṃ
                         sāyaṃ pātaṃ namassanti       sakyaputtassa sammukhā.
@Footnote: 1 Yu. pubine. 2 Po. Yu. pāragāminā. 3 Ma. sādhakā. Yu. sādhikā. 4 Ma. Yu.
@taritussahe. 5 Po. Ma. Yu. kaṭṭhaṃ. 6 Po. Yu. thokakañcanaṃ. 7 Yu. kataṃ.
@8 Ma. Yu. diṭṭhapadā.
           |88.84| Uposathamhi divase            soṇṇathūpaṃ vinīharuṃ
                         buddhassa vaṇṇaṃ kittentā  tiyāmaṃ vītināmayuṃ.
           |88.85| Samā 1- disvānahaṃ thūpaṃ     sariṃ puḷinacetiyaṃ
                         ekāsane nisīditvā         arahattaṃ apāpuṇiṃ.
                                      Bāvīsatimaṃ bhāṇavāraṃ.
           |88.86| Gavesamāno taṃ dhīraṃ              dhammasenāpatiddasaṃ
                         agārā nikkhamitvāna         pabbajiṃ tassa santike.
           |88.87| Jātiyā sattavassena          arahattaṃ apāpuṇiṃ
                         upasampādayi buddho          guṇamaññāya cakkhumā.
           |88.88| Dārakeneva santena           kiriyaṃ niṭṭhitaṃ mayā
                         kataṃ me karaṇīyajja              sakyaputtassa sāsane.
           |88.89| Sabbaverabhayātīto             sabbasaṅgātigo isi
                         sāvako te mahāvīra             soṇṇathūpassidaṃ phalaṃ.
           |88.90| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā       viharāmi anāsavo.
           |88.91| Svāgataṃ vata me āsi          mama buddhassa santike
                         tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
           |88.92| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. Yu. saha.
   Itthaṃ sudaṃ āyasmā puḷinathūpiyo thero imā gāthāyo abhāsitthāti.
                           Puḷinathūpiyattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 132-136. https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=88&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=33.1&item=88&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.1&item=88&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=88&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.1&i=88              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]