ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                  Chaṭṭho sobhitabuddhavaṃso
     [7] |7.1| Revatassa aparena                sobhito nāma nāyako
                samāhito santacitto             asamo appaṭipuggalo.
       |7.2| So jino sakagehamhi               mānasaṃ vinivattayi
                patvāna kevalaṃ bodhiṃ               dhammacakkaṃ pavattayi.
       |7.3| Yāva uddhaṃ 1- avīcito            bhavaggā cāpi heṭṭhato 2-
                etthantare ekaparisā            ahosi dhammadesane.
       |7.4| Tāya parisāya sambuddho         dhammacakkaṃ pavattayi
                gaṇanāya na vattabbo            paṭhamābhisamayo ahu.
       |7.5| Tato paraṃpi desente               naramarūnaṃ 3- samāgame
                navutikoṭisahassānaṃ               dutiyābhisamayo ahu.
       |7.6| Punāparaṃ rājaputto                jayaseno nāma khattiyo
                ārāmaṃ ropayitvāna              buddhe niyyādayī tadā.
       |7.7| Tassa yāgaṃ 4- pakittento     dhammaṃ deseti cakkhumā
                tadā koṭisahassānaṃ               tatiyābhisamayo ahu.
       |7.8| Sannipātā tayo āsuṃ            sobhitassa mahesino
                khīṇāsavānaṃ vimalānaṃ              santacittāna tādinaṃ.
       |7.9| Uggato nāma so rājā          dānaṃ deti naruttame
                tamhi dāne samāgañchuṃ          arahantā satakoṭiyo.
@Footnote: 1 Ma. heṭṭhā. 2 Ma. uddhato. 3 Ma. marūnaṃ ca .... 4 Yu. yogaṃ.
       |7.10| Punāparaṃ pūgagaṇo 1-          dānaṃ deti naruttame
                   tadā navutikoṭīnaṃ               dutiyo āsi samāgamo.
       |7.11| Devaloke vasitvāna             yadā orohatī jino
                   tadā asītikoṭīnaṃ               tatiyo āsi samāgamo.
       |7.12| Ahantena samayena              sujāto nāma brāhmaṇo
                   tadā sasāvakaṃ buddhaṃ            annapānena tappayiṃ.
       |7.13| Sopi maṃ buddho byākāsi      sobhito lokanāyako
                   aparimeyye ito kappe       ayaṃ buddho bhavissati.
       |7.14| Ahu kapilavhayā rammā         nikkhamitvā tathāgato
                   padhānaṃ padahitvāna             katvā dukkarakārikaṃ.
       |7.15| Ajapālarukkhamūlasmiṃ             nisīditvā tathāgato
                   tattha pāyāsaṃ paggayha        nerañjaramupehiti.
       |7.16| Nerañjarāya tīramhi             pāyāsaṃ adi so jino
                   paṭiyattavaramaggena             bodhimūlamhi ehiti.
       |7.17| Tato padakkhiṇaṃ katvā          bodhimaṇḍaṃ anuttaraṃ
                   assattharukkhamūlamhi            bujjhissati mahāyaso.
       |7.18| Imassa janikā mātā           māyā nāma bhavissati
                   pitā suddhodano nāma         ayaṃ hessati gotamo.
       |7.19| Anāsavā vītarāgā              santacittā samāhitā
                   kolito upatisso ca            aggā hessanti sāvakā
                   ānando nāmupaṭṭhāko      upaṭṭhissatimaṃ jinaṃ.
@Footnote: 1 Yu. pūragaṇo.
       |7.20| Khemā uppalavaṇṇā ca        aggā hessanti sāvikā
                   anāsavā vītarāgā              santacittā samāhitā.
       |7.21| Bodhi tassa bhagavato              assatthoti pavuccati
                   citto ca hatthāḷavako          aggā hessantupaṭṭhakā.
       |7.22| Nandamātā ca uttarā         aggā hessantupaṭṭhikā
                   āyu vassasataṃ tassa             gotamassa yasassino.
       |7.23| Idaṃ sutvāna vacanaṃ                asamassa mahesino
                   āmoditā naramarū               buddhavījaṅkuro ayaṃ.
       |7.24| Ukkuṭṭhisaddā vattanti       apphoṭenti hasanti ca
                   katañjalī namassanti            dasasahassī sadevakā.
       |7.25| Yadimassa lokanāthassa          virajjhissāma sāsanaṃ
                   anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |7.26| Yathā manussā nadiṃ tarantā   paṭititthaṃ virajjhiya
                   heṭṭhātitthaṃ gahetvāna       uttaranti mahānadiṃ.
       |7.27| Evameva mayaṃ sabbe             yadi muñcāmimaṃ jinaṃ
                   anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |7.28| Tassāpi vacanaṃ sutvā            tuṭṭho saṃviggamānaso
                   tamevatthamanupattiyā           uggaṃ dhitimakāsahaṃ.
       |7.29| Sudhammaṃ nāma nagaraṃ               sudhammo nāma khattiyo
                   sudhammā nāma janikā          sobhitassa mahesino.
        |7.30| Navavassasahassāni              agāraṃ ajjhāvasi so
                   kumudo naḷinī 1- padumo       tayo pāsādamuttamā.
        |7.31| Ticattāri 2- sahassāni       nāriyo samalaṅkatā
                   makilā 3- nāma sā nārī     sīho nāmāsi atrajo.
        |7.32| Nimitte caturo disvā          pāsādenābhinikkhami
                   sattāhaṃ padhānacāraṃ            caritvā purisuttamo.
        |7.33| Brahmunā yācito santo     sobhito lokanāyako
                   vattacakko mahāvīro            sudhammuyyānamuttame.
        |7.34| Asamo ca sunetto ca           ahesuṃ aggasāvakā
                   anomo nāmupaṭṭhāko        sobhitassa mahesino.
        |7.35| Nakulā ca sujātā ca            ahesuṃ aggasāvikā
                   bujjhamāno ca so buddho     nāgamūle abujjhatha.
        |7.36| Rammo ceva sunetto 4- ca    ahesuṃ aggupaṭṭhakā
                   nakulā ceva cittā ca           ahesuṃ aggupaṭṭhikā.
        |7.37| Aṭṭhapaññāsaratanaṃ            accuggato mahāmuni
                   obhāseti disā sabbā       sataraṃsīva uggato.
        |7.38| Yathā suphullaṃ pavanaṃ              nānāgandhehi dhūpitaṃ
                   tatheva tassa pāvacanaṃ            sīlagandhehi dhūpitaṃ.
        |7.39| Yathāpi sāgaro nāma           dassanena atappiyo
                   tatheva tassa pāvacanaṃ            savanena atappiyaṃ.
@Footnote: 1 Ma. nāḷino. Yu. naḷiro. 2 Ma. chattiṃsa .... Yu. asattati ....
@3 Ma. manilā. Yu. samaṅgīlā. 4 Ma. Yu. sadatto.
        |7.40| Navutivassasahassāni           āyu vijjati tāvade
                   tāvatā tiṭṭhamāno so        tāresi janataṃ bahuṃ.
        |7.41| Ovādaṃ anusiṭṭhiñca          datvāna sesake jane
                   hutāsanova tāpetvā          nibbuto so sasāvako.
        |7.42| So ca buddho asamasamo        te 1- ca sāvakā balappattā
                   sabbaṃ samantarahitaṃ              nanu rittā sabbasaṅkhārāti.
        |7.43| Sobhito varasambuddho          sīhārāmamhi nibbuto
                   dhātuvitthārikaṃ āsi             tesu tesu padesatoti.
                                    Sobhitabuddhavaṃso chaṭṭho.



             The Pali Tipitaka in Roman Character Volume 33 page 458-462. https://84000.org/tipitaka/read/roman_item.php?book=33.2&item=7&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=33.2&item=7&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.2&item=7&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.2&item=7&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.2&i=7              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]