ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                  Ekādasamaṃ kaṇhadīpāyanacariyaṃ
     [31] |31.93| Punāparaṃ yadā homi       kaṇhadīpāyano isi
                     paropaññāsavassāni         anabhirato cariṃ ahaṃ.
       |31.94| Na koci etaṃ jānāti           anabhiratimanaṃ mama
                     ahaṃpi kassaci nācikkhiṃ          arati 1- me ca ratimānase.
       |31.95| Sabrahmacārī maṇḍabyo     sahāyo me mahāisi
                     pubbakammasamāyutto         sūlamāropanaṃ labhi.
       |31.96| Tamahaṃ upaṭṭhahitvāna          ārogyamanupāpayiṃ
                     āpucchitvāna āgañchiṃ      yaṃ mayhaṃ sakamassamaṃ.
@Footnote: 1 Yu. aratiṃ.
       |31.97| Sahāyo brāhmaṇo mayhaṃ    bhariyaṃ ādāya puttakaṃ
                     tayo janā samāgantvā       āgacchuṃ pāhunāgataṃ.
       |31.98| Sammodamāno tehi saha       nisinno sakaassame
                     dārako vaṭṭamanukkhipaṃ          āsīvisamakopayi.
       |31.99| Tato so vaṭṭagataṃ maggaṃ        anvesanto kumārako
                     āsīvisassa hatthena            uttamaṅgaṃ parāmasi.
       |31.100| Tassa āmasane kuddho       sappo visabalassito
                       kupito paramakopena           aḍaṃsi dārakaṃ khaṇe.
       |31.101| Saha daṭṭho ativisena         dārako papati bhūmiyaṃ
                       tenāhaṃ dukkhito āsiṃ        mama vā hasitaṃ dukkhaṃ.
       |31.102| Tyāhaṃ assāsayitvāna     dukkhite sokasalline 1-
                       paṭhamaṃ akāsiṃ kiriyaṃ             aggaṃ saccavaruttamaṃ.
                 |31.103| Sattāhamevāhaṃ pasannacitto
                                  puññatthiko acariṃ brahmacariyaṃ
                                  athāparaṃ yaṃ caritaṃ mamaṃ idaṃ
                                  vassāni paññāsasamādhikāni.
                 |31.104| Ākāmakovāhi ahañcarāmi
                                  etena saccena suvatthi hotu
                                  hataṃ visaṃ jīvatu yaññadatto.
@Footnote: 1 Ma. Yu. sokasallite.
       |31.105| Saha sacce kate mayhaṃ        visavegena vedhito
                       abujjhitvāna vuṭṭhāsi      arogo vāsi 1- māṇavo
                       saccena me samo natthi       esā me saccapāramīti.
                                 Kaṇhadīpāyanacariyaṃ ekādasamaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 590-592. https://84000.org/tipitaka/read/roman_item.php?book=33.3&item=31&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=33.3&item=31&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.3&item=31&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.3&item=31&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.3&i=31              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]