ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [190]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
mettāsahagataṃ    tasmiṃ    samaye    phasso   hoti   .pe.   avikkhepo
hoti .pe. Ime dhammā kusalā.
     {190.1}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti  vitakkavicārānaṃ  vūpasamā  .pe.  dutiyaṃ  jhānaṃ  upasampajja  viharati
mettāsahagataṃ  tasmiṃ  samaye  phasso  hoti  .pe.  avikkhepo hoti .pe.
Ime  dhammā  kusalā  .  katame  dhammā  kusalā  yasmiṃ samaye rūpūpapattiyā
maggaṃ  bhāveti  pītiyā  ca  virāgā  .pe.  tatiyaṃ  jhānaṃ upasampajja viharati
mettāsahagataṃ  tasmiṃ  samaye  phasso  hoti  .pe.  avikkhepo hoti .pe.
Ime dhammā kusalā.
     {190.2}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
mettāsahagataṃ  tasmiṃ  samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime
dhammā kusalā.
     {190.3}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   avitakkaṃ  vicāramattaṃ  samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ  upasampajja
viharati   mettāsahagataṃ   tasmiṃ   samaye  phasso  hoti  .pe.  avikkhepo
hoti   .pe.   ime   dhammā  kusalā  .  katame  dhammā  kusalā  yasmiṃ
Samaye   rūpūpapattiyā   maggaṃ   bhāveti   vitakkavicārānaṃ  vūpasamā  .pe.
Tatiyaṃ    jhānaṃ    upasampajja    viharati    mettāsahagataṃ   tasmiṃ   samaye
phasso    hoti    .pe.   avikkhepo   hoti   .pe.   ime   dhammā
kusalā.
     {190.4}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti    pītiyā   ca   virāgā   .pe.   catutthaṃ   jhānaṃ   upasampajja
viharati   mettāsahagataṃ   tasmiṃ   samaye  phasso  hoti  .pe.  avikkhepo
hoti .pe. Ime dhammā kusalā.
     {190.5}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
karuṇāsahagataṃ  tasmiṃ  samaye  phasso  hoti  .pe.  avikkhepo  hoti .pe.
Ime dhammā kusalā.
     {190.6}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   vitakkavicārānaṃ   vūpasamā   .pe.   dutiyaṃ  jhānaṃ  .pe.  tatiyaṃ
jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ   .pe.  catutthaṃ  jhānaṃ  upasampajja  viharati
karuṇāsahagataṃ  tasmiṃ  samaye  phasso  hoti  .pe.  avikkhepo  hoti .pe.
Ime dhammā kusalā.
     {190.7}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
muditāsahagataṃ  tasmiṃ  samaye  phasso  hoti  .pe.  avikkhepo  hoti .pe.
Ime dhammā kusalā.
     {190.8}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti  vitakkavicārānaṃ  vūpasamā  .pe.  dutiyaṃ  jhānaṃ  .pe.  tatiyaṃ jhānaṃ
.pe.    Paṭhamaṃ    jhānaṃ   .pe.   catutthaṃ   jhānaṃ   upasampajja   viharati
muditāsahagataṃ    tasmiṃ    samaye    phasso    hoti   .pe.   avikkhepo
hoti .pe. Ime dhammā kusalā.
     {190.9}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   sukhassa   ca  pahānā  .pe.  catutthaṃ  jhānaṃ  upasampajja  viharati
upekkhāsahagataṃ  tasmiṃ  samaye  phasso  hoti  .pe. Avikkhepo hoti .pe.
Ime dhammā kusalā.
          Cattāri brahmavihārajjhānāni soḷasakkhattukāni.



             The Pali Tipitaka in Roman Character Volume 34 page 75-77. https://84000.org/tipitaka/read/roman_item.php?book=34&item=190&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=34&item=190&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=34&item=190&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=190&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=190              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]