ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [414]   Katamo   tasmiṃ   samaye   saṅkhārakkhandho   hoti  phasso
cetanā   vitakko   vicāro   cittassekaggatā   jīvitindriyaṃ   ye   vā
pana    tasmiṃ    samaye    aññepi    atthi   paṭiccasamuppannā   arūpino
dhammā    ṭhapetvā   vedanākkhandhaṃ   ṭhapetvā   saññākkhandhaṃ   ṭhapetvā
viññāṇakkhandhaṃ    ayaṃ    tasmiṃ   samaye   saṅkhārakkhandho   hoti   .pe.
Ime dhammā abyākatā.
     Kusalavipākā upekkhāsahagatā manoviññāṇadhātu.
     [415]   Katame   dhammā  abyākatā  yasmiṃ  samaye  kāmāvacarassa
kusalassa    kammassa    katattā   upacitattā   vipākā   manoviññāṇadhātu
uppannā  hoti  somanassasahagatā  ñāṇasampayuttā  .pe.  somanassasahagatā
ñāṇasampayuttā        sasaṅkhārena       .pe.       somanassasahagatā
ñāṇavippayuttā   .pe.   somanassasahagatā   ñāṇavippayuttā   sasaṅkhārena
.pe.    upekkhāsahagatā    ñāṇasampayuttā    .pe.   upekkhāsahagatā
ñāṇasampayuttā   sasaṅkhārena   .pe.   upekkhāsahagatā   ñāṇavippayuttā
.pe.        upekkhāsahagatā       ñāṇavippayuttā       sasaṅkhārena
rūpārammaṇā   vā   .pe.   dhammārammaṇā   vā  yaṃ  yaṃ  vā  panārabbha
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā abyākatā .pe.



             The Pali Tipitaka in Roman Character Volume 34 page 142-143. https://84000.org/tipitaka/read/roman_item.php?book=34&item=414&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=34&item=414&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=34&item=414&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=414&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=414              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]