ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [417]   Katame   dhammā   abyākatā  yasmiṃ  samaye  rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati   paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo
Hoti   .pe.   ime   dhammā   kusalā   tasseva  rūpāvacarassa  kusalassa
kammassa   katattā   upacitattā  vipākaṃ  vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ   upasampajja   viharati   paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso   hoti
.pe.   avikkhepo   hoti  .pe.  ime  dhammā  abyākatā  .  katame
dhammā    abyākatā    yasmiṃ    samaye   rūpūpapattiyā   maggaṃ   bhāveti
vitakkavicārānaṃ   vūpasamā   .pe.   dutiyaṃ   jhānaṃ   .pe.   tatiyaṃ  jhānaṃ
.pe.    catutthaṃ    jhānaṃ    .pe.    paṭhamaṃ    jhānaṃ   .pe.   pañcamaṃ
jhānaṃ   upasampajja   viharati   paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso   hoti
.pe.   avikkhepo   hoti   .pe.   ime   dhammā   kusalā   tasseva
rūpāvacarassa   kusalassa   kammassa  katattā  upacitattā  vipākaṃ  sukhassa  ca
pahānā    .pe.    pañcamaṃ    jhānaṃ    upasampajja   viharati   paṭhavīkasiṇaṃ
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā abyākatā .pe.
                       ----------------
                     Rūpāvacaravipākā.
     [418]   Katame   dhammā  abyākatā  yasmiṃ  samaye  arūpūpapattiyā
maggaṃ    bhāveti    sabbaso    rūpasaññānaṃ    samatikkamā    paṭighasaññānaṃ
atthaṅgamā   nānattasaññānaṃ   amanasikārā   ākāsānañcāyatanasaññāsahagataṃ
sukhassa     ca     pahānā     .pe.    catutthaṃ    jhānaṃ    upasampajja
viharati   tasmiṃ   samaye   phasso  hoti  .pe.  avikkhepo  hoti  .pe.
Ime    dhammā    kusalā   tasseva   arūpāvacarassa   kusalassa   kammassa
katattā    upacitattā    vipākaṃ    sabbaso    rūpasaññānaṃ    samatikkamā
paṭighasaññānaṃ  atthaṅgamā  nānattasaññānaṃ  amanasikārā  ākāsānañcāyatana-
saññāsahagataṃ     sukhassa    ca    pahānā    .pe.    catutthaṃ    jhānaṃ
upasampajja   viharati   tasmiṃ   samaye   phasso   hoti  .pe.  avikkhepo
hoti .pe. Ime dhammā abyākatā.



             The Pali Tipitaka in Roman Character Volume 34 page 143-145. https://84000.org/tipitaka/read/roman_item.php?book=34&item=417&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=34&item=417&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=34&item=417&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=417&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=417              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]