ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [504]  Duvidhena  rūpasaṅgaho  atthi rūpaṃ upādā atthi rūpaṃ noupādā
atthi  rūpaṃ  upādinnaṃ  atthi  rūpaṃ  anupādinnaṃ atthi rūpaṃ upādinnupādāniyaṃ
atthi  rūpaṃ  anupādinnupādāniyaṃ  atthi  rūpaṃ  sanidassanaṃ  atthi  rūpaṃ anidassanaṃ
atthi  rūpaṃ  sappaṭighaṃ  atthi  rūpaṃ  appaṭighaṃ  atthi  rūpaṃ indriyaṃ atthi rūpaṃ
naindriyaṃ  atthi  rūpaṃ  mahābhūtaṃ  atthi  rūpaṃ  namahābhūtaṃ  atthi  rūpaṃ viññatti
atthi  rūpaṃ  naviññatti  atthi  rūpaṃ  cittasamuṭṭhānaṃ atthi rūpaṃ nacittasamuṭṭhānaṃ
atthi   rūpaṃ  cittasahabhu  atthi  rūpaṃ  nacittasahabhu  atthi  rūpaṃ  cittānuparivatti
atthi  rūpaṃ  nacittānuparivatti  atthi  rūpaṃ  ajjhattikaṃ atthi rūpaṃ bāhiraṃ atthi
rūpaṃ oḷārikaṃ atthi rūpaṃ sukhumaṃ atthi rūpaṃ dūre atthi rūpaṃ santike.
     {504.1}  Atthi  rūpaṃ  cakkhusamphassassa vatthu atthi rūpaṃ cakkhusamphassassa
navatthu   atthi   rūpaṃ  cakkhusamphassajāya  vedanāya  .pe.  saññāya  .pe.
Cetanāya   .pe.   cakkhuviññāṇassa   vatthu   atthi   rūpaṃ  cakkhuviññāṇassa
navatthu   atthi   rūpaṃ   sotasamphassassa   .pe.   ghānasamphassassa   .pe.
Jivhāsamphassassa  .pe.  kāyasamphassassa  vatthu  atthi  rūpaṃ  kāyasamphassassa
navatthu   atthi   rūpaṃ  kāyasamphassajāya  vedanāya  .pe.  saññāya  .pe.
Cetanāya   .pe.   kāyaviññāṇassa   vatthu   atthi   rūpaṃ  kāyaviññāṇassa
navatthu  .  atthi  rūpaṃ  cakkhusamphassassa  ārammaṇaṃ  atthi rūpaṃ cakkhusamphassassa
naārammaṇaṃ   atthi  rūpaṃ  cakkhusamphassajāya  vedanāya  *-  .pe.  saññāya
.pe.    cetanāya    .pe.   cakkhuviññāṇassa   ārammaṇaṃ   atthi   rūpaṃ
cakkhuviññāṇassa     naārammaṇaṃ    .     atthi    rūpaṃ    sotasamphassassa
@Footnote:* mīkār—kṛ´์ khagœ cakkhusamphassajāyavedanāya peḌna cakkhusamphassajāya vedanāya
.pe.   Ghānasamphassassa   .pe.  jivhāsamphassassa  .pe.  kāyasamphassassa
ārammaṇaṃ     atthi     rūpaṃ     kāyasamphassassa     naārammaṇaṃ    atthi
rūpaṃ   kāyasamphassajāya   vedanāya   .pe.   saññāya   .pe.  cetanāya
.pe. Kāyaviññāṇassa ārammaṇaṃ atthi rūpaṃ kāyaviññāṇassa naārammaṇaṃ.
     {504.2}  Atthi  rūpaṃ  cakkhāyatanaṃ  atthi  rūpaṃ nacakkhāyatanaṃ atthi rūpaṃ
sotāyatanaṃ   atthi   rūpaṃ   nasotāyatanaṃ   atthi   rūpaṃ  ghānāyatanaṃ  .pe.
Jivhāyatanaṃ   .pe.   kāyāyatanaṃ   atthi   rūpaṃ   nakāyāyatanaṃ  atthi  rūpaṃ
rūpāyatanaṃ  atthi  rūpaṃ  narūpāyatanaṃ  atthi  rūpaṃ  saddāyatanaṃ .pe. Gandhāyatanaṃ
.pe. Rasāyatanaṃ .pe. Phoṭṭhabbāyatanaṃ atthi rūpaṃ naphoṭṭhabbāyatanaṃ.
     {504.3}  Atthi  rūpaṃ  cakkhudhātu  atthi  rūpaṃ  nacakkhudhātu  atthi rūpaṃ
sotadhātu   .pe.  ghānadhātu  .pe.  jivhādhātu  .pe.  kāyadhātu  atthi
rūpaṃ   nakāyadhātu   atthi  rūpaṃ  rūpadhātu  atthi  rūpaṃ  narūpadhātu  atthi  rūpaṃ
saddadhātu   .pe.   gandhadhātu   .pe.   rasadhātu   .pe.  phoṭṭhabbadhātu
atthi rūpaṃ naphoṭṭhabbadhātu.
     {504.4}   Atthi   rūpaṃ   cakkhundriyaṃ   atthi   rūpaṃ   nacakkhundriyaṃ
atthi    rūpaṃ    sotindriyaṃ    .pe.   ghānindriyaṃ   .pe.   jivhindriyaṃ
.pe.   kāyindriyaṃ   atthi   rūpaṃ   nakāyindriyaṃ  atthi  rūpaṃ  itthindriyaṃ
atthi    rūpaṃ    naitthindriyaṃ   atthi   rūpaṃ   purisindriyaṃ   atthi   rūpaṃ
napurisindriyaṃ atthi rūpaṃ jīvitindriyaṃ atthi rūpaṃ najīvitindriyaṃ.
     {504.5}   Atthi   rūpaṃ   kāyaviññatti   atthi  rūpaṃ  nakāyaviññatti
atthi    rūpaṃ    vacīviññatti    atthi    rūpaṃ   navacīviññatti   atthi   rūpaṃ
ākāsadhātu        atthi        rūpaṃ       naākāsadhātu       atthi
Rūpaṃ  āpodhātu  atthi  rūpaṃ  naāpodhātu  atthi  rūpaṃ  rūpassa  lahutā atthi
rūpaṃ  rūpassa  nalahutā  atthi  rūpaṃ  rūpassa  mudutā  atthi rūpaṃ rūpassa namudutā
atthi   rūpaṃ   rūpassa   kammaññatā  atthi  rūpaṃ  rūpassa  nakammaññatā  atthi
rūpaṃ  rūpassa  upacayo  atthi  rūpaṃ  rūpassa  naupacayo atthi rūpaṃ rūpassa santati
atthi  rūpaṃ  rūpassa  nasantati atthi rūpaṃ rūpassa jaratā atthi rūpaṃ rūpassa najaratā
atthi  rūpaṃ  rūpassa aniccatā atthi rūpaṃ rūpassa naaniccatā atthi rūpaṃ kabaḷiṃkāro
āhāro atthi rūpaṃ na kabaḷiṃkāro āhāro evaṃ duvidhena rūpasaṅgaho.
                         Dukaṃ.



             The Pali Tipitaka in Roman Character Volume 34 page 185-187. https://84000.org/tipitaka/read/roman_item.php?book=34&item=504&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=34&item=504&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=34&item=504&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=504&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=504              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]