ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [761]   Katame   dhammā   parāmāsā   diṭṭhiparāmāso  .  tattha
katamo   diṭṭhiparāmāso   sassato   lokoti   vā   asassato   lokoti
vā    antavā   lokoti   vā   anantavā   lokoti   vā   taṃ   jīvaṃ
Taṃ   sarīranti   vā   aññaṃ   jīvaṃ   aññaṃ  sarīranti  vā  hoti  tathāgato
parammaraṇāti     vā    na    hoti    tathāgato    parammaraṇāti    vā
hoti   ca   na   ca   hoti   tathāgato   parammaraṇāti  vā  neva  hoti
na   na   hoti   tathāgato   parammaraṇāti   vā   yā   evarūpā  diṭṭhi
diṭṭhigataṃ    diṭṭhigahanaṃ    diṭṭhikantāro   diṭṭhivisūkāyikaṃ   diṭṭhivipphanditaṃ
diṭṭhisaññojanaṃ   gāho   paṭiggāho   abhiniveso   parāmāso   kummaggo
micchāpatho    micchattaṃ    titthāyatanaṃ    vipariyesaggāho    ayaṃ   vuccati
diṭṭhiparāmāso   .   sabbāpi   micchādiṭṭhi   diṭṭhiparāmāso   .   ime
dhammā  parāmāsā  .  katame  dhammā  noparāmāsā  te dhamme ṭhapetvā
avasesā    kusalākusalābyākatā    dhammā    kāmāvacarā    rūpāvacarā
arūpāvacarā    apariyāpannā    vedanākkhandho   .pe.   viññāṇakkhandho
sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā noparāmāsā.
     [762]   Katame  dhammā  parāmaṭṭhā  sāsavā  kusalākusalābyākatā
dhammā    kāmāvacarā    rūpāvacarā   arūpāvacarā   rūpakkhandho   .pe.
Viññāṇakkhandho    ime    dhammā    parāmaṭṭhā    .   katame   dhammā
aparāmaṭṭhā    apariyāpannā   maggā   ca   maggaphalāni   ca   asaṅkhatā
ca dhātu ime dhammā aparāmaṭṭhā.
     [763]   Katame   dhammā  parāmāsasampayuttā  tehi  dhammehi  ye
dhammā    sampayuttā    vedanākkhandho   .pe.   viññāṇakkhandho   ime
Dhammā    parāmāsasampayuttā   .   katame   dhammā   parāmāsavippayuttā
tehi    dhammehi    ye   dhammā   vippayuttā   vedanākkhandho   .pe.
Viññāṇakkhandho   sabbañca   rūpaṃ   asaṅkhatā   ca   dhātu   ime   dhammā
parāmāsavippayuttā.
     [764]  Katame  dhammā  parāmāsācevaparāmaṭṭhāca sveva parāmāso
parāmāsocevaparāmaṭṭhoca     .    katame    dhammā    parāmaṭṭhāceva-
nocaparāmāsā    tehi    dhammehi    ye   dhammā   parāmaṭṭhā   te
dhamme   ṭhapetvā   avasesā   sāsavā   kusalākusalābyākatā   dhammā
kāmāvacarā   rūpāvacarā  arūpāvacarā  rūpakkhandho  .pe.  viññāṇakkhandho
ime dhammā parāmaṭṭhācevanocaparāmāsā.
     [765]   Katame   dhammā   parāmāsavippayuttā   parāmaṭṭhā  tehi
dhammehi   ye   dhammā  vippayuttā  sāsavā  kusalākusalābyākatā  dhammā
kāmāvacarā   rūpāvacarā  arūpāvacarā  rūpakkhandho  .pe.  viññāṇakkhandho
ime     dhammā     parāmāsavippayuttā     parāmaṭṭhā    .    katame
dhammā    parāmāsavippayuttā   aparāmaṭṭhā   apariyāpannā   maggā   ca
maggaphalāni   ca   asaṅkhatā   ca  dhātu  ime  dhammā  parāmāsavippayuttā
aparāmaṭṭhā.
                               --------
     [766]   Katame  dhammā  sārammaṇā  vedanākkhandho  saññākkhandho
saṅkhārakkhandho    viññāṇakkhandho    ime    dhammā    sārammaṇā   .
Katame    dhammā   anārammaṇā   sabbañca   rūpaṃ   asaṅkhatā   ca   dhātu
ime dhammā anārammaṇā.
     [767]    Katame    dhammā   cittā   cakkhuviññāṇaṃ   sotaviññāṇaṃ
ghānaviññāṇaṃ    jivhāviññāṇaṃ   kāyaviññāṇaṃ   manodhātu   manoviññāṇadhātu
ime     dhammā     cittā     .     katame     dhammā    nocittā
vedanākkhandho   saññākkhandho   saṅkhārakkhandho   sabbañca  rūpaṃ  asaṅkhatā
ca dhātu ime dhammā nocittā.
     [768]   Katame   dhammā  cetasikā  vedanākkhandho  saññākkhandho
saṅkhārakkhandho   ime   dhammā  cetasikā  .  katame  dhammā  acetasikā
cittañca sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā acetasikā.
     [769]     Katame    dhammā    cittasampayuttā    vedanākkhandho
saññākkhandho    saṅkhārakkhandho    ime    dhammā   cittasampayuttā  .
Katame   dhammā  cittavippayuttā  sabbañca  rūpaṃ  asaṅkhatā  ca  dhātu  ime
dhammā   cittavippayuttā   .   cittaṃ  na  vattabbaṃ  cittena  sampayuttantipi
cittena vippayuttantipi.
     [770]  Katame  dhammā  cittasaṃsaṭṭhā  vedanākkhandho  saññākkhandho
saṅkhārakkhandho  ime  dhammā  cittasaṃsaṭṭhā  .  katame dhammā cittavisaṃsaṭṭhā
sabbañca  rūpaṃ  asaṅkhatā  ca  dhātu  ime  dhammā  cittavisaṃsaṭṭhā  .  cittaṃ
na vattabbaṃ cittena saṃsaṭṭhantipi cittena visaṃsaṭṭhantipi.
     [771]  Katame  dhammā  cittasamuṭṭhānā vedanākkhandho saññākkhandho
saṅkhārakkhandho   kāyaviññatti   vacīviññatti   yaṃ   vā   panaññampi   atthi
rūpaṃ   cittajaṃ  cittahetukaṃ  cittasamuṭṭhānaṃ  rūpāyatanaṃ  saddāyatanaṃ  gandhāyatanaṃ
rasāyatanaṃ  phoṭṭhabbāyatanaṃ  ākāsadhātu  āpodhātu  rūpassa  lahutā  rūpassa
mudutā   rūpassa   kammaññatā  rūpassa  upacayo  rūpassa  santati  kabaḷiṃkāro
āhāro  ime  dhammā  cittasamuṭṭhānā . Katame dhammā nocittasamuṭṭhānā
cittañca avasesañca rūpaṃ asaṅkhatā ca dhātu ime dhammā nocittasamuṭṭhānā.
     [772]  Katame  dhammā  cittasahabhuno  vedanākkhandho  saññākkhandho
saṅkhārakkhandho   kāyaviññatti   vacīviññatti  ime  dhammā  cittasahabhuno .
Katame  dhammā  nocittasahabhuno  cittañca  avasesañca  rūpaṃ asaṅkhatā ca dhātu
ime dhammā nocittasahabhuno.
     [773]  Katame dhammā cittānuparivattino vedanākkhandho saññākkhandho
saṅkhārakkhandho  kāyaviññatti  vacīviññatti  ime  dhammā cittānuparivattino.
Katame  dhammā nocittānuparivattino cittañca avasesañca rūpaṃ asaṅkhatā ca dhātu
ime dhammā nocittānuparivattino.



             The Pali Tipitaka in Roman Character Volume 34 page 300-304. https://84000.org/tipitaka/read/roman_item.php?book=34&item=761&items=13              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=34&item=761&items=13&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=34&item=761&items=13              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=761&items=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=761              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]