ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [970]     Katame     dhammā    dassanenapahātabbā    cattāro
diṭṭhigatasampayuttā    cittuppādā   vicikicchāsahagato   cittuppādo   ime
dhammā   dassanenapahātabbā   .   cattāro   diṭṭhigatavippayuttalobhasahagatā
cittuppādā      dve      domanassasahagatā     cittuppādā     ime
Dhammā    siyā    dassanenapahātabbā   siyā   nadassanenapahātabbā  .
Katame    dhammā    nadassanenapahātabbā    uddhaccasahagato   cittuppādo
catūsu   bhūmīsu   kusalaṃ   catūsu   bhūmīsu   vipāko  tīsu  bhūmīsu  kiriyābyākataṃ
rūpañca nibbānañca ime dhammā nadassanenapahātabbā.
     [971]    Katame    dhammā   bhāvanāyapahātabbā   uddhaccasahagato
cittuppādo    ime    dhammā    bhāvanāyapahātabbā    .    cattāro
diṭṭhigatavippayuttalobhasahagatā     cittuppādā     dve    domanassasahagatā
cittuppādā     ime    dhammā    siyā    bhāvanāyapahātabbā    siyā
nabhāvanāyapahātabbā   .   katame  dhammā  nabhāvanāyapahātabbā  cattāro
diṭṭhigatasampayuttā      cittuppādā     vicikicchāsahagato     cittuppādo
catūsu   bhūmīsu   kusalaṃ   catūsu   bhūmīsu   vipāko  tīsu  bhūmīsu  kiriyābyākataṃ
rūpañca nibbānañca ime dhammā nabhāvanāyapahātabbā.
     [972]    Katame    dhammā   dassanenapahātabbahetukā   cattāro
diṭṭhigatasampayuttā      cittuppādā     vicikicchāsahagato     cittuppādo
etthuppannaṃ   mohaṃ  ṭhapetvā  ime  dhammā  dassanenapahātabbahetukā .
Cattāro           diṭṭhigatavippayuttalobhasahagatā           cittuppādā
dve   domanassasahagatā   cittuppādā   ime   dhammā  siyā  dassanena-
pahātabbahetukā   siyā   nadassanenapahātabbahetukā   .  katame  dhammā
nadassanenapahātabbahetukā    vicikicchāsahagato    moho    uddhaccasahagato
cittuppādo     catūsu     bhūmīsu     kusalaṃ    catūsu    bhūmīsu    vipāko
Tīsu    bhūmīsu    kiriyābyākataṃ    rūpañca    nibbānañca    ime   dhammā
nadassanenapahātabbahetukā.
     [973]   Katame   dhammā  bhāvanāyapahātabbahetukā  uddhaccasahagato
cittuppādo   etthuppannaṃ   mohaṃ   ṭhapetvā   ime  dhammā  bhāvanāya-
pahātabbahetukā   .  cattāro  diṭṭhigatavippayuttalobhasahagatā  cittuppādā
dve     domanassasahagatā     cittuppādā     ime    dhammā    siyā
bhāvanāyapahātabbahetukā   siyā   nabhāvanāyapahātabbahetukā   .   katame
dhammā     nabhāvanāyapahātabbahetukā     cattāro     diṭṭhigatasampayuttā
cittuppādā      vicikicchāsahagato      cittuppādo      uddhaccasahagato
moho    catūsu    bhūmīsu   kusalaṃ   catūsu   bhūmīsu   vipāko   tīsu   bhūmīsu
kiriyābyākataṃ rūpañca nibbānañca ime dhammā nabhāvanāyapahātabbahetukā.
     [974]  Katame  dhammā  savitakkā kāmāvacarakusalaṃ akusalaṃ kāmāvacara-
kusalassa    vipākato    ekādasa   cittuppādā   akusalassa   vipākato
dve    kiriyato    ekādasa   rūpāvacaraṃ   paṭhamaṃ   jhānaṃ   kusalato   ca
vipākato   ca   kiriyato   ca   lokuttaraṃ   paṭhamaṃ   jhānaṃ   kusalato   ca
vipākato  ca  etthuppannaṃ  vitakkaṃ  ṭhapetvā  ime  dhammā  savitakkā .
Katame   dhammā  avitakkā  dve  pañcaviññāṇāni  rūpāvacaratikacatukkajjhānā
kusalato     ca     vipākato     ca     kiriyato     ca     cattāro
āruppā  kusalato  ca  vipākato  ca  kiriyato  ca lokuttaratikacatukkajjhānā
Kusalato      ca      vipākato     ca     vitakko     ca     rūpañca
nibbānañca ime dhammā avitakkā.
     [975]    Katame    dhammā   savicārā   kāmāvacarakusalaṃ   akusalaṃ
kāmāvacarakusalassa   vipākato  ekādasa  cittuppādā  akusalassa  vipākato
dve    kiriyato    ekādasa    rūpāvacaraekadukajjhānā    kusalato   ca
vipākato    ca    kiriyato   ca   lokuttaraekadukajjhānā   kusalato   ca
vipākato  ca  etthuppannaṃ  vicāraṃ  ṭhapetvā  ime  dhammā  savicārā .
Katame   dhammā   avicārā   dve  pañcaviññāṇāni  rūpāvacaratikatikajjhānā
kusalato    ca    vipākato    ca   kiriyato   ca   cattāro   āruppā
kusalato    ca    vipākato    ca   kiriyato   ca   lokuttaratikatikajjhānā
kusalato   ca   vipākato   ca   vicāro   ca   rūpañca  nibbānañca  ime
dhammā avicārā.
     [976]   Katame   dhammā   sappītikā  kāmāvacarakusalato  cattāro
somanassasahagatā   cittuppādā   akusalato   cattāro   kāmāvacarakusalassa
vipākato      pañca      kiriyato      pañca     rūpāvacaradukatikajjhānā
kusalato  ca  vipākato  ca  kiriyato  ca  lokuttaradukatikajjhānā  kusalato ca
vipākato   ca   etthuppannaṃ  pītiṃ  ṭhapetvā  ime  dhammā  sappītikā .
Katame   dhammā   appītikā  kāmāvacarakusalato  cattāro  upekkhāsahagatā
cittuppādā   akusalato   aṭṭha   kāmāvacarakusalassa   vipākato  ekādasa
akusalassa    vipākato    satta    kiriyato    cha   rūpāvacaradukadukajjhānā
Kusalato   ca   vipākato   ca  kiriyato  ca  cattāro  āruppā  kusalato
ca   vipākato   ca   kiriyato   ca   lokuttaradukadukajjhānā   kusalato  ca
vipākato ca pīti ca rūpañca nibbānañca ime dhammā appītikā.
     [977]   Katame   dhammā  pītisahagatā  kāmāvacarakusalato  cattāro
somanassasahagatā   cittuppādā   akusalato   cattāro   kāmāvacarakusalassa
vipākato      pañca      kiriyato      pañca     rūpāvacaradukatikajjhānā
kusalato  ca  vipākato  ca  kiriyato  ca  lokuttaradukatikajjhānā  kusalato ca
vipākato   ca  etthuppannaṃ  pītiṃ  ṭhapetvā  ime  dhammā  pītisahagatā .
Katame  dhammā  napītisahagatā  kāmāvacarakusalato  cattāro  upekkhāsahagatā
cittuppādā     akusalato     aṭṭha     kāmāvacarakusalassa     vipākato
ekādasa   akusalassa  vipākato  satta  kiriyato  cha  rūpāvacaradukadukajjhānā
kusalato     ca     vipākato     ca     kiriyato     ca     cattāro
āruppā   kusalato  ca  vipākato  ca  kiriyato  ca  lokuttaradukadukajjhānā
kusalato    ca    vipākato    ca    pīti    ca    rūpañca    nibbānañca
ime dhammā napītisahagatā.



             The Pali Tipitaka in Roman Character Volume 34 page 374-378. https://84000.org/tipitaka/read/roman_item.php?book=34&item=970&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=34&item=970&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=34&item=970&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=970&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=970              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]