ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [978]   Katame   dhammā  sukhasahagatā  kāmāvacarakusalato  cattāro
somanassasahagatā   cittuppādā   akusalato   cattāro   kāmāvacarakusalassa
vipākato      cha      kiriyato      pañca     rūpāvacaratikacatukkajjhānā
kusalato    ca   vipākato   ca   kiriyato   ca   lokuttaratikacatukkajjhānā
kusalato    ca    vipākato   ca   etthuppannaṃ   sukhaṃ   ṭhapetvā   ime
Dhammā   sukhasahagatā   .   katame  dhammā  nasukhasahagatā  kāmāvacarakusalato
cattāro      upekkhāsahagatā     cittuppādā     akusalato     aṭṭha
kāmāvacarakusalassa    vipākato    dasa    akusalassa    vipākato    satta
kiriyato   cha   rūpāvacaraṃ   catutthaṃ   jhānaṃ   kusalato   ca   vipākato  ca
kiriyato  ca  cattāro  āruppā  kusalato  ca  vipākato  ca  kiriyato  ca
lokuttaraṃ   catutthaṃ   jhānaṃ   kusalato   ca   vipākato  ca  sukhañca  rūpañca
nibbānañca ime dhammā nasukhasahagatā.
     [979]  Katame  dhammā  upekkhāsahagatā kāmāvacarakusalato cattāro
upekkhāsahagatā     cittuppādā    akusalato    cha    kāmāvacarakusalassa
vipākato    dasa   akusalassa   vipākato   cha   kiriyato   cha   rūpāvacaraṃ
catutthaṃ   jhānaṃ   kusalato   ca   vipākato   ca   kiriyato   ca  cattāro
āruppā   kusalato   ca   vipākato   ca  kiriyato  ca  lokuttaraṃ  catutthaṃ
jhānaṃ   kusalato   ca   vipākato   ca   etthuppannaṃ   upekkhaṃ  ṭhapetvā
ime   dhammā   upekkhāsahagatā   .   katame  dhammā  naupekkhāsahagatā
kāmāvacarakusalato   cattāro   somanassasahagatā   cittuppādā   akusalato
cha    kāmāvacarakusalassa   vipākato   cha   akusalassa   vipākato   eko
kiriyato   pañca   rūpāvacaratikacatukkajjhānā   kusalato   ca   vipākato  ca
kiriyato    ca   lokuttaratikacatukkajjhānā   kusalato   ca   vipākato   ca
upekkhā ca rūpañca nibbānañca ime dhammā naupekkhāsahagatā.
     [980]   Katame   dhammā   kāmāvacarā   kāmāvacarakusalaṃ   akusalaṃ
Sabbo    kāmāvacarassa    vipāko    kāmāvacarakiriyābyākataṃ    sabbañca
rūpaṃ   ime   dhammā   kāmāvacarā   .   katame   dhammā  nakāmāvacarā
rūpāvacarā arūpāvacarā apariyāpannā ime dhammā nakāmāvacarā.
     [981]   Katame   dhammā   rūpāvacarā  rūpāvacaracatukkapañcakajjhānā
kusalato   ca   vipākato   ca  kiriyato  ca  ime  dhammā  rūpāvacarā .
Katame   dhammā   narūpāvacarā   kāmāvacarā   arūpāvacarā  apariyāpannā
ime dhammā narūpāvacarā.
     [982]  Katame  dhammā  arūpāvacarā  cattāro  āruppā  kusalato
ca   vipākato   ca   kiriyato  ca  ime  dhammā  arūpāvacarā  .  katame
dhammā   naarūpāvacarā   kāmāvacarā   rūpāvacarā   apariyāpannā   ime
dhammā naarūpāvacarā.
     [983]   Katame   dhammā   pariyāpannā  tīsu  bhūmīsu  kusalaṃ  akusalaṃ
tīsu   bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ  sabbañca  rūpaṃ  ime
dhammā    pariyāpannā   .   katame   dhammā   apariyāpannā   cattāro
maggā   apariyāpannā   cattāri   ca   sāmaññaphalāni   nibbānañca  ime
dhammā apariyāpannā.
     [984]  Katame  dhammā  niyyānikā  cattāro  maggā apariyāpannā
ime   dhammā   niyyānikā   .  katame  dhammā  aniyyānikā  tīsu  bhūmīsu
kusalaṃ    akusalaṃ    catūsu   bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ
rūpañca nibbānañca ime dhammā aniyyānikā.
     [985]   Katame   dhammā   niyatā   cattāro   diṭṭhigatasampayuttā
cittuppādā    dve    domanassasahagatā    cittuppādā   ime   dhammā
siyā   niyatā   siyā   aniyatā   cattāro  maggā  apariyāpannā  ime
dhammā  niyatā. Katame dhammā aniyatā cattāro diṭṭhigatavippayuttalobhasahagatā
cittuppādā vicikicchāsahagato cittuppādo
uddhaccasahagato    cittuppādo    tīsu    bhūmīsu    kusalaṃ    catūsu   bhūmīsu
vipāko    tīsu    bhūmīsu    kiriyābyākataṃ    rūpañca   nibbānañca   ime
dhammā aniyatā.
     [986]   Katame   dhammā   sauttarā   tīsu   bhūmīsu  kusalaṃ  akusalaṃ
tīsu    bhūmīsu    vipāko    tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ
ime   dhammā   sauttarā   .   katame   dhammā   anuttarā   cattāro
maggā    apariyāpannā    cattāri    ca    sāmaññaphalāni    nibbānañca
ime dhammā anuttarā.
     [987]    Katame   dhammā   saraṇā   dvādasa   akusalacittuppādā
ime   dhammā   saraṇā   .   katame  dhammā  araṇā  catūsu  bhūmīsu  kusalaṃ
catūsu   bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ  rūpañca  nibbānañca
ime dhammā araṇāti.
                  Dhammasaṅgaṇippakaraṇaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 34 page 378-381. https://84000.org/tipitaka/read/roman_item.php?book=34&item=978&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=34&item=978&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=34&item=978&items=10              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=978&items=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=978              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]