ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [983]   Katame   dhammā   pariyāpannā  tīsu  bhūmīsu  kusalaṃ  akusalaṃ
tīsu   bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ  sabbañca  rūpaṃ  ime
dhammā    pariyāpannā   .   katame   dhammā   apariyāpannā   cattāro
maggā   apariyāpannā   cattāri   ca   sāmaññaphalāni   nibbānañca  ime
dhammā apariyāpannā.
     [984]  Katame  dhammā  niyyānikā  cattāro  maggā apariyāpannā
ime   dhammā   niyyānikā   .  katame  dhammā  aniyyānikā  tīsu  bhūmīsu
kusalaṃ    akusalaṃ    catūsu   bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ
rūpañca nibbānañca ime dhammā aniyyānikā.
     [985]   Katame   dhammā   niyatā   cattāro   diṭṭhigatasampayuttā
cittuppādā    dve    domanassasahagatā    cittuppādā   ime   dhammā
siyā   niyatā   siyā   aniyatā   cattāro  maggā  apariyāpannā  ime
dhammā  niyatā. Katame dhammā aniyatā cattāro diṭṭhigatavippayuttalobhasahagatā
cittuppādā vicikicchāsahagato cittuppādo
uddhaccasahagato    cittuppādo    tīsu    bhūmīsu    kusalaṃ    catūsu   bhūmīsu
vipāko    tīsu    bhūmīsu    kiriyābyākataṃ    rūpañca   nibbānañca   ime
dhammā aniyatā.
     [986]   Katame   dhammā   sauttarā   tīsu   bhūmīsu  kusalaṃ  akusalaṃ
tīsu    bhūmīsu    vipāko    tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ
ime   dhammā   sauttarā   .   katame   dhammā   anuttarā   cattāro
maggā    apariyāpannā    cattāri    ca    sāmaññaphalāni    nibbānañca
ime dhammā anuttarā.
     [987]    Katame   dhammā   saraṇā   dvādasa   akusalacittuppādā
ime   dhammā   saraṇā   .   katame  dhammā  araṇā  catūsu  bhūmīsu  kusalaṃ
catūsu   bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ  rūpañca  nibbānañca
ime dhammā araṇāti.
                  Dhammasaṅgaṇippakaraṇaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 34 page 380-381. https://84000.org/tipitaka/read/roman_item.php?book=34&item=983&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=34&item=983&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=34&item=983&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=983&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=983              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]