ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [358]   Katame   dhammā  kusalā  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ
cittaṃ    uppannaṃ    hoti    somanassasahagataṃ   ñāṇasampayuttaṃ   rūpārammaṇaṃ
vā   .pe.   dhammārammaṇaṃ   vā   yaṃ  yaṃ  vā  panārabbha  tasmiṃ  samaye
kusalamūlapaccayā    saṅkhāro    saṅkhārapaccayā   viññāṇaṃ   viññāṇapaccayā
nāmaṃ      nāmapaccayā     chaṭṭhāyatanaṃ     chaṭṭhāyatanapaccayā     phasso
phassapaccayā     vedanā     vedanāpaccayā    pasādo    pasādapaccayā
adhimokkho    adhimokkhapaccayā   bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [359]  Tattha  katame  kusalamūlā  alobho  adoso amoho. Tattha
katamo    alobho   yo   alobho   alubbhanā   alubbhitattaṃ   asārāgo
asārajjanā   asārajjitattaṃ   anabhijjhā   alobho   kusalamūlaṃ  ayaṃ  vuccati
alobho   .   tattha   katamo  adoso  yo  adoso  adūsanā  adūsitattaṃ
Abyāpādo   abyāpajjo   adoso   kusalamūlaṃ  ayaṃ  vuccati  adoso .
Tattha  katamo  amoho  yā  paññā  pajānanā  .pe.  amoho dhammavicayo
sammādiṭṭhi   ayaṃ   vuccati   amoho   .   ime  vuccanti  kusalamūlā .
Tattha   katamo   kusalamūlapaccayā   saṅkhāro   yā   cetanā   sañcetanā
sañcetayitattaṃ   ayaṃ   vuccati   kusalamūlapaccayā   saṅkhāro   .pe.  tattha
katamā    phassapaccayā   vedanā   yaṃ   cetasikaṃ   sātaṃ   cetasikaṃ   sukhaṃ
cetosamphassajaṃ   sātaṃ   sukhaṃ   vedayitaṃ   cetosamphassajā   sātā  sukhā
vedanā ayaṃ vuccati phassapaccayā vedanā.
     {359.1}   Tattha   katamo   vedanāpaccayā  pasādo  yā  saddhā
saddahanā    okappanā    abhippasādo    ayaṃ   vuccati   vedanāpaccayā
pasādo   .   tattha   katamo   pasādapaccayā   adhimokkho  yo  cittassa
adhimokkho    adhimuccanā    tadadhimuttatā    ayaṃ   vuccati   pasādapaccayā
adhimokkho  .  tattha  katamo  adhimokkhapaccayā  bhavo  ṭhapetvā  adhimokkhaṃ
vedanākkhandho      saññākkhandho     saṅkhārakkhandho     viññāṇakkhandho
ayaṃ   vuccati   adhimokkhapaccayā  bhavo  .pe.  tena  vuccati  evametassa
kevalassa dukkhakkhandhassa samudayo hotīti.
     [360]  Katame  dhammā  kusalā  yasmiṃ  samaye kāmāvacaraṃ kusalaṃ cittaṃ
uppannaṃ    hoti   somanassasahagataṃ   ñāṇasampayuttaṃ   sasaṅkhārena   .pe.
Somanassasahagataṃ    ñāṇavippayuttaṃ   .pe.   somanassasahagataṃ   ñāṇavippayuttaṃ
sasaṅkhārena   rūpārammaṇaṃ   vā   .pe.   dhammārammaṇaṃ  vā  yaṃ  yaṃ  vā
panārabbha    tasmiṃ   samaye   kusalamūlapaccayā   saṅkhāro   saṅkhārapaccayā
Viññāṇaṃ      viññāṇapaccayā      nāmaṃ     nāmapaccayā     chaṭṭhāyatanaṃ
chaṭṭhāyatanapaccayā    phasso    phassapaccayā    vedanā    vedanāpaccayā
pasādo     pasādapaccayā     adhimokkho     adhimokkhapaccayā     bhavo
bhavapaccayā    jāti    jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa
dukkhakkhandhassa samudayo hoti.
     [361]  Tattha  katame  kusalamūlā  alobho  adoso . Tattha katamo
alobho   yo   alobho   alubbhanā  alubbhitattaṃ  asārāgo  asārajjanā
asārajjitattaṃ   anabhijjhā   alobho   kusalamūlaṃ   ayaṃ  vuccati  alobho .
Tattha   katamo   adoso   yo  adoso  adūsanā  adūsitattaṃ  abyāpādo
abyāpajjo   adoso  kusalamūlaṃ  ayaṃ  vuccati  adoso  .  ime  vuccanti
kusalamūlā   .   tattha   katamo   kusalamūlapaccayā  saṅkhāro  yā  cetanā
sañcetanā   sañcetayitattaṃ  ayaṃ  vuccati  kusalamūlapaccayā  saṅkhāro  .pe.
Tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.
     [362]   Katame   dhammā  kusalā  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ
cittaṃ     uppannaṃ    hoti    upekkhāsahagataṃ    ñāṇasampayuttaṃ    .pe.
Upekkhāsahagataṃ   ñāṇasampayuttaṃ   sasaṅkhārena   rūpārammaṇaṃ   vā   .pe.
Dhammārammaṇaṃ   vā   yaṃ  yaṃ  vā  panārabbha  tasmiṃ  samaye  kusalamūlapaccayā
saṅkhāro      saṅkhārapaccayā     viññāṇaṃ     viññāṇapaccayā     nāmaṃ
nāmapaccayā    chaṭṭhāyatanaṃ    chaṭṭhāyatanapaccayā    phasso    phassapaccayā
vedanā     vedanāpaccayā     pasādo     pasādapaccayā    adhimokkho
Adhimokkhapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [363]  Tattha  katame  kusalamūlā  alobho  adoso  amoho .pe.
Ime   vuccanti   kusalamūlā   .  tattha  katamo  kusalamūlapaccayā  saṅkhāro
yā   cetanā   sañcetanā   sañcetayitattaṃ   ayaṃ  vuccati  kusalamūlapaccayā
saṅkhāro   .pe.   tattha   katamā   phassapaccayā   vedanā  yaṃ  cetasikaṃ
neva  sātaṃ  nāsātaṃ  cetosamphassajaṃ  adukkhamasukhaṃ  vedayitaṃ cetosamphassajā
adukkhamasukhā   vedanā   ayaṃ  vuccati  phassapaccayā  vedanā  .pe.  tena
vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.
     [364]   Katame   dhammā  kusalā  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ
cittaṃ     uppannaṃ    hoti    upekkhāsahagataṃ    ñāṇavippayuttaṃ    .pe.
Upekkhāsahagataṃ   ñāṇavippayuttaṃ   sasaṅkhārena   rūpārammaṇaṃ   vā   .pe.
Dhammārammaṇaṃ   vā   yaṃ  yaṃ  vā  panārabbha  tasmiṃ  samaye  kusalamūlapaccayā
saṅkhāro   saṅkhārapaccayā   viññāṇaṃ   viññāṇapaccayā  nāmaṃ  nāmapaccayā
chaṭṭhāyatanaṃ     chaṭṭhāyatanapaccayā     phasso     phassapaccayā    vedanā
vedanāpaccayā    pasādo   pasādapaccayā   adhimokkho   adhimokkhapaccayā
bhavo   bhavapaccayā   jāti  jātipaccayā  jarāmaraṇaṃ  evametassa  kevalassa
dukkhakkhandhassa samudayo hoti.
     [365]   Tattha  katame  kusalamūlā  alobho  adoso  .pe.  ime
Vuccanti   kusalamūlā   .   tattha   katamo  kusalamūlapaccayā  saṅkhāro  yā
cetanā    sañcetanā    sañcetayitattaṃ    ayaṃ   vuccati   kusalamūlapaccayā
saṅkhāro   .pe.   tena   vuccati  evametassa  kevalassa  dukkhakkhandhassa
samudayo hotīti.
     [366]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
paṭhavīkasiṇaṃ    tasmiṃ   samaye   kusalamūlapaccayā   saṅkhāro   saṅkhārapaccayā
viññāṇaṃ      viññāṇapaccayā      nāmaṃ     nāmapaccayā     chaṭṭhāyatanaṃ
chaṭṭhāyatanapaccayā   phasso  phassapaccayā  vedanā  vedanāpaccayā  pasādo
pasādapaccayā   adhimokkho   adhimokkhapaccayā   bhavo   bhavapaccayā   jāti
jātipaccayā     jarāmaraṇaṃ     evametassa    kevalassa    dukkhakkhandhassa
samudayo hoti.
     [367]  Tattha  katame  kusalamūlā  alobho  adoso  amoho .pe.
Ime   vuccanti   kusalamūlā   .  tattha  katamo  kusalamūlapaccayā  saṅkhāro
yā   cetanā   sañcetanā   sañcetayitattaṃ   ayaṃ  vuccati  kusalamūlapaccayā
saṅkhāro   .pe.   tena   vuccati  evametassa  kevalassa  dukkhakkhandhassa
samudayo hotīti.
     [368]  Katame  dhammā  kusalā  yasmiṃ  samaye  arūpūpapattiyā  maggaṃ
bhāveti     sabbaso     ākiñcaññāyatanaṃ     samatikkamma    nevasaññā-
nāsaññāyatanasaññāsahagataṃ   sukhassa   ca   pahānā   .pe.  catutthaṃ  jhānaṃ
Upasampajja     viharati    tasmiṃ    samaye    kusalamūlapaccayā    saṅkhāro
saṅkhārapaccayā     viññāṇaṃ     viññāṇapaccayā     nāmaṃ    nāmapaccayā
chaṭṭhāyatanaṃ     chaṭṭhāyatanapaccayā     phasso     phassapaccayā    vedanā
vedanāpaccayā    pasādo   pasādapaccayā   adhimokkho   adhimokkhapaccayā
bhavo    bhavapaccayā    jāti    jātipaccayā    jarāmaraṇaṃ    evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
     [369]  Tattha  katame  kusalamūlā  alobho  adoso  amoho .pe.
Ime   vuccanti   kusalamūlā   .  tattha  katamo  kusalamūlapaccayā  saṅkhāro
yā   cetanā   sañcetanā   sañcetayitattaṃ   ayaṃ  vuccati  kusalamūlapaccayā
saṅkhāro  .pe.  tattha  katamā  phassapaccayā  vedanā  yaṃ  cetasikaṃ  neva
sātaṃ   nāsātaṃ   cetosamphassajaṃ   adukkhamasukhaṃ   vedayitaṃ  cetosamphassajā
adukkhamasukhā   vedanā   ayaṃ  vuccati  phassapaccayā  vedanā  .pe.  tena
vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.
     [370]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ    dandhābhiññaṃ    tasmiṃ   samaye   kusalamūlapaccayā   saṅkhāro
saṅkhārapaccayā     viññāṇaṃ     viññāṇapaccayā     nāmaṃ    nāmapaccayā
chaṭṭhāyatanaṃ  chaṭṭhāyatanapaccayā  phasso  phassapaccayā  vedanā vedanāpaccayā
pasādo     pasādapaccayā     adhimokkho     adhimokkhapaccayā     bhavo
Bhavapaccayā    jāti    jātipaccayā    jarāmaraṇaṃ   evametesaṃ   dhammānaṃ
samudayo hoti.
     [371]  Tattha  katame  kusalamūlā  alobho  adoso  amoho .pe.
Tattha  katamo  amoho  yā  paññā  pajānanā  .pe.  amoho dhammavicayo
sammādiṭṭhi      dhammavicayasambojjhaṅgo      maggaṅgaṃ      maggapariyāpannaṃ
ayaṃ   vuccati   amoho   .  ime  vuccanti  kusalamūlā  .  tattha  katamo
kusalamūlapaccayā    saṅkhāro   yā   cetanā   sañcetanā   sañcetayitattaṃ
ayaṃ  vuccati  kusalamūlapaccayā  saṅkhāro  .pe.  tattha  katamā  phassapaccayā
vedanā   yaṃ   cetasikaṃ   sātaṃ   cetasikaṃ   sukhaṃ   cetosamphassajaṃ   sātaṃ
sukhaṃ   vedayitaṃ   cetosamphassajā   sātā   sukhā   vedanā  ayaṃ  vuccati
phassapaccayā  vedanā .
     {371.1}   Tattha   katamo   vedanāpaccayā  pasādo  yā  saddhā
saddahanā    okappanā    abhippasādo    ayaṃ   vuccati   vedanāpaccayā
pasādo   .   tattha   katamo   pasādapaccayā   adhimokkho  yo  cittassa
adhimokkho    adhimuccanā    tadadhimuttatā    ayaṃ   vuccati   pasādapaccayā
adhimokkho  .  tattha  katamo  adhimokkhapaccayā  bhavo  ṭhapetvā  adhimokkhaṃ
vedanākkhandho      saññākkhandho     saṅkhārakkhandho     viññāṇakkhandho
ayaṃ  vuccati  adhimokkhapaccayā  bhavo  .pe.  evametesaṃ  dhammānaṃ samudayo
hotīti   evametesaṃ   dhammānaṃ  saṅgati  hoti  samāgamo  hoti  samodhānaṃ
hoti pātubhāvo hoti tena vuccati evametesaṃ dhammānaṃ samudayo hotīti.
                      Kusalaniddeso.
     [372]   Katame   dhammā  abyākatā  yasmiṃ  samaye  kāmāvacarassa
kusalassa   kammassa   katattā   upacitattā   vipākaṃ  cakkhuviññāṇaṃ  uppannaṃ
hoti    upekkhāsahagataṃ    rūpārammaṇaṃ    tasmiṃ   samaye   saṅkhārapaccayā
viññāṇaṃ      viññāṇapaccayā      nāmaṃ     nāmapaccayā     chaṭṭhāyatanaṃ
chaṭṭhāyatanapaccayā   phasso   phassapaccayā   vedanā  vedanāpaccayā  bhavo
bhavapaccayā    jāti    jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa
dukkhakkhandhassa samudayo hoti.
     [373]   Tattha   katamo   saṅkhāro   yā   cetanā   sañcetanā
sañcetayitattaṃ   ayaṃ   vuccati  saṅkhāro   .  tattha  katamaṃ  saṅkhārapaccayā
viññāṇaṃ   yaṃ   cittaṃ   mano   mānasaṃ   .pe.   tajjā  cakkhuviññāṇadhātu
idaṃ   vuccati   saṅkhārapaccayā   viññāṇaṃ  .  tattha  katamaṃ  viññāṇapaccayā
nāmaṃ    vedanākkhandho    saññākkhandho   saṅkhārakkhandho   idaṃ   vuccati
viññāṇapaccayā    nāmaṃ    .   tattha   katamaṃ   nāmapaccayā   chaṭṭhāyatanaṃ
yaṃ    cittaṃ    mano   mānasaṃ   .pe.   tajjā   cakkhuviññāṇadhātu   idaṃ
vuccati   nāmapaccayā   chaṭṭhāyatanaṃ   .   tattha  katamo  chaṭṭhāyatanapaccayā
phasso    yo   phasso   phusanā   samphusanā   samphusitattaṃ   ayaṃ   vuccati
chaṭṭhāyatanapaccayā   phasso   .   tattha   katamā   phassapaccayā   vedanā
yaṃ   cetasikaṃ   neva  sātaṃ  nāsātaṃ  cetosamphassajaṃ  adukkhamasukhaṃ  vedayitaṃ
cetosamphassajā    adukkhamasukhā    vedanā   ayaṃ   vuccati   phassapaccayā
vedanā   .   tattha   katamo   vedanāpaccayā   bhavo  ṭhapetvā  vedanaṃ
Saññākkhandho   saṅkhārakkhandho   viññāṇakkhandho   ayaṃ   vuccati   vedanā
paccayā  bhavo  .pe.  tena  vuccati  evametassa  kevalassa dukkhakkhandhassa
samudayo hotīti.
     [374]   Tasmiṃ   samaye   saṅkhārapaccayā   viññāṇaṃ  saṅkhārahetukaṃ
viññāṇapaccayā     nāmaṃ     viññāṇahetukaṃ    nāmapaccayā    chaṭṭhāyatanaṃ
nāmahetukaṃ   chaṭṭhāyatanapaccayā   phasso   chaṭṭhāyatanahetuko   phassapaccayā
vedanā    phassahetukā    vedanāpaccayā    bhavo    bhavapaccayā   jāti
jātipaccayā     jarāmaraṇaṃ     evametassa    kevalassa    dukkhakkhandhassa
samudayo hoti.
     [375]   Tasmiṃ   samaye  saṅkhārapaccayā  viññāṇaṃ  saṅkhārasampayuttaṃ
viññāṇapaccayā    nāmaṃ    viññāṇasampayuttaṃ    nāmapaccayā    chaṭṭhāyatanaṃ
nāmasampayuttaṃ      chaṭṭhāyatanapaccayā     phasso     chaṭṭhāyatanasampayutto
phassapaccayā     vedanā     phassasampayuttā     vedanāpaccayā    bhavo
bhavapaccayā    jāti    jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa
dukkhakkhandhassa samudayo hoti.
     [376]   Tasmiṃ   samaye  saṅkhārapaccayā  viññāṇaṃ  viññāṇapaccayāpi
saṅkhāro      viññāṇapaccayā      nāmaṃ     nāmapaccayāpi     viññāṇaṃ
nāmapaccayā   chaṭṭhāyatanaṃ   chaṭṭhāyatanapaccayāpi   nāmaṃ   chaṭṭhāyatanapaccayā
phasso      phassapaccayāpi      chaṭṭhāyatanaṃ     phassapaccayā     vedanā
vedanāpaccayāpi    phasso    vedanāpaccayā   bhavo   bhavapaccayā   jāti
Jātipaccayā     jarāmaraṇaṃ     evametassa    kevalassa    dukkhakkhandhassa
samudayo hoti.
     [377]   Katame   dhammā  abyākatā  yasmiṃ  samaye  kāmāvacarassa
kusalassa   kammassa   katattā   upacitattā   vipākaṃ  sotaviññāṇaṃ  uppannaṃ
hoti    upekkhāsahagataṃ    saddārammaṇaṃ   .pe.   ghānaviññāṇaṃ   uppannaṃ
hoti    upekkhāsahagataṃ   gandhārammaṇaṃ   .pe.   jivhāviññāṇaṃ   uppannaṃ
hoti    upekkhāsahagataṃ    rasārammaṇaṃ    .pe.   kāyaviññāṇaṃ   uppannaṃ
hoti    sukhasahagataṃ    phoṭṭhabbārammaṇaṃ    tasmiṃ   samaye   saṅkhārapaccayā
viññāṇaṃ      viññāṇapaccayā      nāmaṃ     nāmapaccayā     chaṭṭhāyatanaṃ
chaṭṭhāyatanapaccayā    phasso    phassapaccayā    vedanā    vedanāpaccayā
bhavo    bhavapaccayā    jāti    jātipaccayā    jarāmaraṇaṃ    evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
     [378]   Tattha   katamo   saṅkhāro   yā   cetanā   sañcetanā
sañcetayitattaṃ   ayaṃ  vuccati  saṅkhāro  .pe.  tattha  katamā  phassapaccayā
vedanā    yaṃ    kāyikaṃ    sātaṃ   kāyikaṃ   sukhaṃ   kāyasamphassajaṃ   sātaṃ
sukhaṃ   vedayitaṃ   kāyasamphassajā   sātā   sukhā   vedanā   ayaṃ  vuccati
phassapaccayā   vedanā  .  tattha  katamo  vedanāpaccayā  bhavo  ṭhapetvā
vedanaṃ    saññākkhandho   saṅkhārakkhandho   viññāṇakkhandho   ayaṃ   vuccati
vedanāpaccayā   bhavo   .pe.   tena   vuccati   evametassa  kevalassa
dukkhakkhandhassa samudayo hotīti.
     [379]   Katame   dhammā  abyākatā  yasmiṃ  samaye  kāmāvacarassa
kusalassa   kammassa   katattā   upacitattā   vipākā  manodhātu  uppannā
hoti   upekkhāsahagatā   rūpārammaṇā   vā   .pe.   phoṭṭhabbārammaṇā
vā   yaṃ   yaṃ   vā   panārabbha   tasmiṃ  samaye  saṅkhārapaccayā  viññāṇaṃ
viññāṇapaccayā    nāmaṃ    nāmapaccayā    chaṭṭhāyatanaṃ   chaṭṭhāyatanapaccayā
phasso      phassapaccayā     vedanā     vedanāpaccayā     adhimokkho
adhimokkhapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [380]   Tattha   katamo   saṅkhāro   yā   cetanā   sañcetanā
sañcetayitattaṃ   ayaṃ   vuccati   saṅkhāro  .  tattha  katamaṃ  saṅkhārapaccayā
viññāṇaṃ   yaṃ   cittaṃ   mano   mānasaṃ   .pe.   tajjā   manodhātu  idaṃ
vuccati   saṅkhārapaccayā   viññāṇaṃ   .pe.   tattha   katamā  phassapaccayā
vedanā   yaṃ   cetasikaṃ  neva  sātaṃ  nāsātaṃ  cetosamphassajaṃ  adukkhamasukhaṃ
vedayitaṃ  cetosamphassajā  adukkhamasukhā  vedanā  ayaṃ  vuccati  phassapaccayā
vedanā   .   tattha   katamo   vedanāpaccayā  adhimokkho  yo  cittassa
adhimokkho    adhimuccanā    tadadhimuttatā   ayaṃ   vuccati   vedanāpaccayā
adhimokkho  .  tattha  katamo  adhimokkhapaccayā  bhavo  ṭhapetvā  adhimokkhaṃ
vedanākkhandho      saññākkhandho     saṅkhārakkhandho     viññāṇakkhandho
ayaṃ   vuccati   adhimokkhapaccayā  bhavo  .pe.  tena  vuccati  evametassa
kevalassa dukkhakkhandhassa samudayo hotīti.
     [381]   Katame   dhammā  abyākatā  yasmiṃ  samaye  kāmāvacarassa
kusalassa    kammassa    katattā   upacitattā   vipākā   manoviññāṇadhātu
uppannā     hoti    somanassasahagatā    rūpārammaṇā    vā    .pe.
Dhammārammaṇā   vā  yaṃ  yaṃ  vā  panārabbha  tasmiṃ  samaye  saṅkhārapaccayā
viññāṇaṃ      viññāṇapaccayā      nāmaṃ     nāmapaccayā     chaṭṭhāyatanaṃ
chaṭṭhāyatanapaccayā    phasso    phassapaccayā    vedanā    vedanāpaccayā
adhimokkho    adhimokkhapaccayā   bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [382]   Tattha   katamo   saṅkhāro   yā   cetanā   sañcetanā
sañcetayitattaṃ   ayaṃ   vuccati   saṅkhāro   tattha   katamaṃ   saṅkhārapaccayā
viññāṇaṃ   yaṃ   cittaṃ   mano   mānasaṃ   .pe.   tajjā  manoviññāṇadhātu
idaṃ    vuccati    saṅkhārapaccayā    viññāṇaṃ    .pe.    tattha   katamā
phassapaccayā   vedanā   yaṃ  cetasikaṃ  sātaṃ  cetasikaṃ  sukhaṃ  cetosamphassajaṃ
sātaṃ  sukhaṃ  vedayitaṃ  cetosamphassajā  sātā  sukhā  vedanā  ayaṃ  vuccati
phassapaccayā   vedanā   .   tattha   katamo   vedanāpaccayā  adhimokkho
yo    cittassa    adhimokkho   adhimuccanā   tadadhimuttatā   ayaṃ   vuccati
vedanāpaccayā   adhimokkho   .   tattha   katamo  adhimokkhapaccayā  bhavo
ṭhapetvā    adhimokkhaṃ    vedanākkhandho   saññākkhandho   saṅkhārakkhandho
viññāṇakkhandho   ayaṃ   vuccati   adhimokkhapaccayā   bhavo   .pe.   tena
vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.
     [383]   Katame   dhammā  abyākatā  yasmiṃ  samaye  kāmāvacarassa
kusalassa    kammassa    katattā   upacitattā   vipākā   manoviññāṇadhātu
uppannā     hoti    upekkhāsahagatā    rūpārammaṇā    vā    .pe.
Dhammārammaṇā   vā  yaṃ  yaṃ  vā  panārabbha  tasmiṃ  samaye  saṅkhārapaccayā
viññāṇaṃ      viññāṇapaccayā      nāmaṃ     nāmapaccayā     chaṭṭhāyatanaṃ
chaṭṭhāyatanapaccayā    phasso    phassapaccayā    vedanā    vedanāpaccayā
adhimokkho    adhimokkhapaccayā   bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [384]   Tattha   katamo   saṅkhāro   yā   cetanā   sañcetanā
sañcetayitattaṃ   ayaṃ   vuccati   saṅkhāro  .  tattha  katamaṃ  saṅkhārapaccayā
viññāṇaṃ   yaṃ   cittaṃ   mano   mānasaṃ   .pe.   tajjā  manoviññāṇadhātu
idaṃ    vuccati    saṅkhārapaccayā    viññāṇaṃ    .pe.    tattha   katamā
phassapaccayā   vedanā  yaṃ  cetasikaṃ  neva  sātaṃ  nāsātaṃ  cetosamphassajaṃ
adukkhamasukhaṃ    vedayitaṃ    cetosamphassajā   adukkhamasukhā   vedanā   ayaṃ
vuccati  phassapaccayā  vedanā  .  tattha  katamo  vedanāpaccayā adhimokkho
yo    cittassa    adhimokkho   adhimuccanā   tadadhimuttatā   ayaṃ   vuccati
vedanāpaccayā   adhimokkho   .   tattha   katamo  adhimokkhapaccayā  bhavo
ṭhapetvā    adhimokkhaṃ    vedanākkhandho   saññākkhandho   saṅkhārakkhandho
viññāṇakkhandho   ayaṃ   vuccati   adhimokkhapaccayā   bhavo   .pe.   tena
vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.
     [385]   Katame   dhammā  abyākatā  yasmiṃ  samaye  kāmāvacarassa
kusalassa    kammassa    katattā   upacitattā   vipākā   manoviññāṇadhātu
uppannā      hoti     somanassasahagatā     ñāṇasampayuttā     .pe.
Somanassasahagatā   ñāṇasampayuttā   sasaṅkhārena   .pe.  somanassasahagatā
ñāṇavippayuttā   .pe.   somanassasahagatā   ñāṇavippayuttā   sasaṅkhārena
.pe.    upekkhāsahagatā    ñāṇasampayuttā    .pe.   upekkhāsahagatā
ñāṇasampayuttā   sasaṅkhārena   .pe.   upekkhāsahagatā   ñāṇavippayuttā
.pe.    upekkhāsahagatā    ñāṇavippayuttā   sasaṅkhārena   rūpārammaṇā
vā   .pe.   dhammārammaṇā   vā  yaṃ  yaṃ  vā  panārabbha  tasmiṃ  samaye
saṅkhārapaccayā     viññāṇaṃ     viññāṇapaccayā     nāmaṃ    nāmapaccayā
chaṭṭhāyatanaṃ     chaṭṭhāyatanapaccayā     phasso     phassapaccayā    vedanā
vedanāpaccayā    pasādo   pasādapaccayā   adhimokkho   adhimokkhapaccayā
bhavo    bhavapaccayā    jāti    jātipaccayā    jarāmaraṇaṃ    evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
     [386]   Tattha   katamo   saṅkhāro   yā   cetanā   sañcetanā
sañcetayitattaṃ   ayaṃ   vuccati   saṅkhāro  .  tattha  katamaṃ  saṅkhārapaccayā
viññāṇaṃ   yaṃ   cittaṃ   mano   mānasaṃ   .pe.   tajjā  manoviññāṇadhātu
idaṃ  vuccati  saṅkhārapaccayā  viññāṇaṃ  .pe.  tattha  katamo vedanāpaccayā
pasādo    yā    saddhā    saddahanā   okappanā   abhippasādo   ayaṃ
vuccati    vedanāpaccayā   pasādo   .   tattha   katamo   pasādapaccayā
Adhimokkho    yo    cittassa    adhimokkho    adhimuccanā   tadadhimuttatā
ayaṃ  vuccati  pasādapaccayā  adhimokkho  .  tattha  katamo  adhimokkhapaccayā
bhavo      ṭhapetvā     adhimokkhaṃ     vedanākkhandho     saññākkhandho
saṅkhārakkhandho     viññāṇakkhandho     ayaṃ    vuccati    adhimokkhapaccayā
bhavo   .pe.   tena   vuccati   evametassa   kevalassa   dukkhakkhandhassa
samudayo hotīti.
     [387]   Katame   dhammā   abyākatā  yasmiṃ  samaye  rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati   paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo
hoti   ime   dhammā   kusalā   tasseva  rūpāvacarassa  kusalassa  kammassa
katattā   upacitattā   vipākaṃ   vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja     viharati    paṭhavīkasiṇaṃ    tasmiṃ    samaye    saṅkhārapaccayā
viññāṇaṃ      viññāṇapaccayā      nāmaṃ     nāmapaccayā     chaṭṭhāyatanaṃ
chaṭṭhāyatanapaccayā    phasso    phassapaccayā    vedanā    vedanāpaccayā
pasādo   pasādapaccayā   adhimokkho   adhimokkhapaccayā  bhavo  bhavapaccayā
jāti   jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa   dukkhakkhandhassa
samudayo hoti.
     [388]  Katame  dhammā  abyākatā  yasmiṃ samaye arūpūpapattiyā maggaṃ
bhāveti     sabbaso     ākiñcaññāyatanaṃ     samatikkamma    nevasaññā-
nāsaññāyatanasaññāsahagataṃ   sukhassa   ca   pahānā   .pe.  catutthaṃ  jhānaṃ
Upasampajja   viharati   tasmiṃ   samaye   phasso   hoti  .pe.  avikkhepo
hoti   ime   dhammā   kusalā  tasseva  arūpāvacarassa  kusalassa  kammassa
katattā    upacitattā   vipākaṃ   sabbaso   ākiñcaññāyatanaṃ   samatikkamma
nevasaññānāsaññāyatanasaññāsahagataṃ     sukhassa    ca    pahānā    .pe.
Catutthaṃ    jhānaṃ    upasampajja   viharati   tasmiṃ   samaye   saṅkhārapaccayā
viññāṇaṃ      viññāṇapaccayā      nāmaṃ     nāmapaccayā     chaṭṭhāyatanaṃ
chaṭṭhāyatanapaccayā    phasso    phassapaccayā    vedanā    vedanāpaccayā
pasādo   pasādapaccayā   adhimokkho   adhimokkhapaccayā  bhavo  bhavapaccayā
jāti   jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa   dukkhakkhandhassa
samudayo hoti.
     [389]  Katame  dhammā  abyākatā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ    dandhābhiññaṃ    tasmiṃ    samaye    phasso   hoti   .pe.
Avikkhepo   hoti   ime  dhammā  kusalā  tasseva  lokuttarassa  kusalassa
jhānassa   katattā   bhāvitattā  vipākaṃ  vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ    upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   suññataṃ   tasmiṃ
samaye   saṅkhārapaccayā   viññāṇaṃ   viññāṇapaccayā   nāmaṃ   nāmapaccayā
chaṭṭhāyatanaṃ     chaṭṭhāyatanapaccayā     phasso     phassapaccayā    vedanā
vedanāpaccayā    pasādo   pasādapaccayā   adhimokkho   adhimokkhapaccayā
Bhavo   bhavapaccayā   jāti   jātipaccayā  jarāmaraṇaṃ  evametesaṃ  dhammānaṃ
samudayo hoti.
     [390]   Katame   dhammā   abyākatā   yasmiṃ   samaye  akusalassa
kammassa   katattā   upacitattā   vipākaṃ   cakkhuviññāṇaṃ   uppannaṃ   hoti
upekkhāsahagataṃ    rūpārammaṇaṃ    .pe.    sotaviññāṇaṃ   uppannaṃ   hoti
upekkhāsahagataṃ    saddārammaṇaṃ    .pe.   ghānaviññāṇaṃ   uppannaṃ   hoti
upekkhāsahagataṃ    gandhārammaṇaṃ   .pe.   jivhāviññāṇaṃ   uppannaṃ   hoti
upekkhāsahagataṃ    rasārammaṇaṃ    .pe.    kāyaviññāṇaṃ   uppannaṃ   hoti
dukkhasahagataṃ     phoṭṭhabbārammaṇaṃ     tasmiṃ     samaye     saṅkhārapaccayā
viññāṇaṃ      viññāṇapaccayā      nāmaṃ     nāmapaccayā     chaṭṭhāyatanaṃ
chaṭṭhāyatanapaccayā    phasso    phassapaccayā    vedanā    vedanāpaccayā
bhavo    bhavapaccayā    jāti    jātipaccayā    jarāmaraṇaṃ    evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
     [391]   Tattha   katamo   saṅkhāro   yā   cetanā   sañcetanā
sañcetayitattaṃ   ayaṃ   vuccati   saṅkhāro  .  tattha  katamaṃ  saṅkhārapaccayā
viññāṇaṃ   yaṃ   cittaṃ   mano   mānasaṃ   .pe.   tajjā  kāyaviññāṇadhātu
idaṃ   vuccati  saṅkhārapaccayā  viññāṇaṃ  .pe.  tattha  katamā  phassapaccayā
vedanā   yaṃ   kāyikaṃ   asātaṃ   kāyikaṃ   dukkhaṃ   kāyasamphassajaṃ   asātaṃ
dukkhaṃ   vedayitaṃ   kāyasamphassajā   asātā  dukkhā  vedanā  ayaṃ  vuccati
phassapaccayā    vedanā    .    tattha   katamo   vedanāpaccayā   bhavo
Ṭhapetvā    vedanaṃ    saññākkhandho    saṅkhārakkhandho    viññāṇakkhandho
ayaṃ   vuccati   vedanāpaccayā   bhavo  .pe.  tena  vuccati  evametassa
kevalassa dukkhakkhandhassa samudayo hotīti.
     [392]   Katame   dhammā   abyākatā   yasmiṃ   samaye  akusalassa
kammassa   katattā   upacitattā   vipākā   manodhātu   uppannā   hoti
upekkhāsahagatā     rūpārammaṇā     vā    .pe.    phoṭṭhabbārammaṇā
vā   yaṃ   yaṃ   vā   panārabbha   tasmiṃ  samaye  saṅkhārapaccayā  viññāṇaṃ
viññāṇapaccayā    nāmaṃ    nāmapaccayā    chaṭṭhāyatanaṃ   chaṭṭhāyatanapaccayā
phasso      phassapaccayā     vedanā     vedanāpaccayā     adhimokkho
adhimokkhapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [393]   Tattha   katamo   saṅkhāro   yā   cetanā   sañcetanā
sañcetayitattaṃ   ayaṃ   vuccati   saṅkhāro  .  tattha  katamaṃ  saṅkhārapaccayā
viññāṇaṃ   yaṃ   cittaṃ   mano   mānasaṃ   .pe.   tajjā   manodhātu  idaṃ
vuccati   saṅkhārapaccayā   viññāṇaṃ   .pe.   tattha   katamā  phassapaccayā
vedanā   yaṃ   cetasikaṃ  neva  sātaṃ  nāsātaṃ  cetosamphassajaṃ  adukkhamasukhaṃ
vedayitaṃ  cetosamphassajā  adukkhamasukhā  vedanā  ayaṃ  vuccati  phassapaccayā
vedanā   .   tattha   katamo   vedanāpaccayā  adhimokkho  yo  cittassa
adhimokkho    adhimuccanā    tadadhimuttatā   ayaṃ   vuccati   vedanāpaccayā
adhimokkho    .    tattha   katamo   adhimokkhapaccayā   bhavo   ṭhapetvā
Adhimokkhaṃ       vedanākkhandho       saññākkhandho      saṅkhārakkhandho
viññāṇakkhandho   ayaṃ   vuccati   adhimokkhapaccayā   bhavo   .pe.   tena
vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.
     [394]   Katame   dhammā   abyākatā   yasmiṃ   samaye  akusalassa
kammassa    katattā   upacitattā   vipākā   manoviññāṇadhātu   uppannā
hoti    upekkhāsahagatā    rūpārammaṇā    vā   .pe.   dhammārammaṇā
vā   yaṃ   yaṃ   vā   panārabbha   tasmiṃ  samaye  saṅkhārapaccayā  viññāṇaṃ
viññāṇapaccayā    nāmaṃ    nāmapaccayā    chaṭṭhāyatanaṃ   chaṭṭhāyatanapaccayā
phasso      phassapaccayā     vedanā     vedanāpaccayā     adhimokkho
adhimokkhapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [395]   Tattha   katamo   saṅkhāro   yā   cetanā   sañcetanā
sañcetayitattaṃ   ayaṃ   vuccati   saṅkhāro  .  tattha  katamaṃ  saṅkhārapaccayā
viññāṇaṃ   yaṃ   cittaṃ   mano   mānasaṃ   .pe.   tajjā  manoviññāṇadhātu
idaṃ    vuccati    saṅkhārapaccayā    viññāṇaṃ    .pe.    tena   vuccati
evametassa kevalassa dukkhakkhandhassa samudayo hotīti.
     [396]   Katame   dhammā   abyākatā   yasmiṃ   samaye  manodhātu
uppannā   hoti   kiriyā   neva  kusalā  nākusalā  na  ca  kammavipākā
upekkhāsahagatā    rūpārammaṇā   vā   .pe.   phoṭṭhabbārammaṇā   vā
yaṃ   yaṃ   vā   panārabbha   .pe.   manoviññāṇadhātu   uppannā   hoti
Kiriyā   neva   kusalā   nākusalā  na  ca  kammavipākā  somanassasahagatā
rūpārammaṇā   vā   .pe.   dhammārammaṇā   vā  yaṃ  yaṃ  vā  panārabbha
.pe.    manoviññāṇadhātu    uppannā   hoti   kiriyā   neva   kusalā
nākusalā   na   ca   kammavipākā   upekkhāsahagatā   rūpārammaṇā   vā
.pe.   dhammārammaṇā   vā   yaṃ   yaṃ   vā   panārabbha   tasmiṃ  samaye
saṅkhārapaccayā     viññāṇaṃ     viññāṇapaccayā     nāmaṃ    nāmapaccayā
chaṭṭhāyatanaṃ     chaṭṭhāyatanapaccayā     phasso     phassapaccayā    vedanā
vedanāpaccayā     adhimokkho    adhimokkhapaccayā    bhavo    bhavapaccayā
jāti   jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa   dukkhakkhandhassa
samudayo hoti.
     [397]  Katame  dhammā  abyākatā  yasmiṃ  samaye  manoviññāṇadhātu
uppannā   hoti   kiriyā   neva  kusalā  nākusalā  na  ca  kammavipākā
somanassasahagatā       ñāṇasampayuttā      .pe.      somanassasahagatā
ñāṇasampayuttā        sasaṅkhārena       .pe.       somanassasahagatā
ñāṇavippayuttā       .pe.       somanassasahagatā      ñāṇavippayuttā
sasaṅkhārena     .pe.     upekkhāsahagatā    ñāṇasampayuttā    .pe.
Upekkhāsahagatā   ñāṇasampayuttā   sasaṅkhārena   .pe.  upekkhāsahagatā
ñāṇavippayuttā   .pe.   upekkhāsahagatā   ñāṇavippayuttā   sasaṅkhārena
rūpārammaṇā   vā   .pe.   dhammārammaṇā   vā  yaṃ  yaṃ  vā  panārabbha
tasmiṃ    samaye    saṅkhārapaccayā    viññāṇaṃ    viññāṇapaccayā    nāmaṃ
Nāmapaccayā    chaṭṭhāyatanaṃ    chaṭṭhāyatanapaccayā    phasso    phassapaccayā
vedanā     vedanāpaccayā     pasādo     pasādapaccayā    adhimokkho
adhimokkhapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [398]   Katame   dhammā   abyākatā   yasmiṃ   samaye  rūpāvacaraṃ
jhānaṃ   bhāveti   kiriyaṃ   neva   kusalaṃ   nākusalaṃ   na   ca   kammavipākaṃ
diṭṭhadhammasukhavihāraṃ   vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati     paṭhavīkasiṇaṃ     tasmiṃ     samaye    saṅkhārapaccayā    viññāṇaṃ
viññāṇapaccayā    nāmaṃ    nāmapaccayā    chaṭṭhāyatanaṃ   chaṭṭhāyatanapaccayā
phasso   phassapaccayā   vedanā   vedanāpaccayā   pasādo  pasādapaccayā
adhimokkho    adhimokkhapaccayā   bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [399]   Katame   dhammā   abyākatā   yasmiṃ  samaye  arūpāvacaraṃ
jhānaṃ   bhāveti   kiriyaṃ   neva   kusalaṃ   nākusalaṃ   na   ca   kammavipākaṃ
diṭṭhadhammasukhavihāraṃ       sabbaso       ākiñcaññāyatanaṃ      samatikkamma
nevasaññānāsaññāyatanasaññāsahagataṃ     sukhassa    ca    pahānā    .pe.
Catutthaṃ   jhānaṃ  upasampajja  viharati  tasmiṃ  samaye  saṅkhārapaccayā  viññāṇaṃ
viññāṇapaccayā    nāmaṃ    nāmapaccayā    chaṭṭhāyatanaṃ   chaṭṭhāyatanapaccayā
phasso      phassapaccayā      vedanā      vedanāpaccayā     pasādo
pasādapaccayā     adhimokkho     adhimokkhapaccayā    bhavo    bhavapaccayā
Jāti   jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa   dukkhakkhandhassa
samudayo hoti.
                    Abyākataniddeso.
     [400]   Katame   dhammā  kusalā  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ
cittaṃ    uppannaṃ    hoti    somanassasahagataṃ   ñāṇasampayuttaṃ   rūpārammaṇaṃ
vā   .pe.   dhammārammaṇaṃ   vā   yaṃ  yaṃ  vā  panārabbha  tasmiṃ  samaye
avijjāpaccayā    saṅkhāro    saṅkhārapaccayā   viññāṇaṃ   viññāṇapaccayā
nāmaṃ      nāmapaccayā     chaṭṭhāyatanaṃ     chaṭṭhāyatanapaccayā     phasso
phassapaccayā     vedanā     vedanāpaccayā    pasādo    pasādapaccayā
adhimokkho    adhimokkhapaccayā   bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [401]   Tattha   katamo   avijjāpaccayā  saṅkhāro  yā  cetanā
sañcetanā    sañcetayitattaṃ    ayaṃ   vuccati   avijjāpaccayā   saṅkhāro
.pe.    tattha   katamā   phassapaccayā   vedanā   yaṃ   cetasikaṃ   sātaṃ
cetasikaṃ   sukhaṃ   cetosamphassajaṃ   sātaṃ   sukhaṃ   vedayitaṃ  cetosamphassajā
sātā   sukhā   vedanā   ayaṃ   vuccati  phassapaccayā  vedanā  .  tattha
katamo   vedanāpaccayā   pasādo   yā   saddhā   saddahanā  okappanā
abhippasādo   ayaṃ   vuccati   vedanāpaccayā   pasādo  .  tattha  katamo
pasādapaccayā    adhimokkho    yo    cittassa   adhimokkho   adhimuccanā
tadadhimuttatā   ayaṃ   vuccati   pasādapaccayā  adhimokkho  .  tattha  katamo
adhimokkhapaccayā  bhavo  ṭhapetvā  adhimokkhaṃ  vedanākkhandho  saññākkhandho
Saṅkhārakkhandho     viññāṇakkhandho     ayaṃ    vuccati    adhimokkhapaccayā
bhavo   .pe.   tena   vuccati   evametassa   kevalassa   dukkhakkhandhassa
samudayo hotīti.
     [402]   Tasmiṃ   samaye  avijjāpaccayā  saṅkhāro  saṅkhārapaccayā
viññāṇaṃ    viññāṇapaccayā    nāmaṃ   nāmapaccayā   phasso   phassapaccayā
vedanā     vedanāpaccayā     pasādo     pasādapaccayā    adhimokkho
adhimokkhapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [403]   Tasmiṃ   samaye  avijjāpaccayā  saṅkhāro  saṅkhārapaccayā
viññāṇaṃ     viññāṇapaccayā     nāmarūpaṃ    nāmarūpapaccayā    chaṭṭhāyatanaṃ
chaṭṭhāyatanapaccayā    phasso    phassapaccayā    vedanā    vedanāpaccayā
pasādo     pasādapaccayā     adhimokkho     adhimokkhapaccayā     bhavo
bhavapaccayā    jāti    jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa
dukkhakkhandhassa samudayo hoti.
     [404]   Tasmiṃ   samaye  avijjāpaccayā  saṅkhāro  saṅkhārapaccayā
viññāṇaṃ     viññāṇapaccayā     nāmarūpaṃ     nāmarūpapaccayā    saḷāyatanaṃ
saḷāyatanapaccayā    phasso    phassapaccayā    vedanā     vedanāpaccayā
pasādo     pasādapaccayā     adhimokkho     adhimokkhapaccayā     bhavo
bhavapaccayā    jāti    jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa
dukkhakkhandhassa samudayo hoti.
     [405]  Katame  dhammā  kusalā  yasmiṃ  samaye kāmāvacaraṃ kusalaṃ cittaṃ
uppannaṃ    hoti   somanassasahagataṃ   ñāṇasampayuttaṃ   sasaṅkhārena   .pe.
Somanassasahagataṃ    ñāṇavippayuttaṃ   .pe.   somanassasahagataṃ   ñāṇavippayuttaṃ
sasaṅkhārena     .pe.     upekkhāsahagataṃ     ñāṇasampayuttaṃ     .pe.
Upekkhāsahagataṃ    ñāṇasampayuttaṃ    sasaṅkhārena   .pe.   upekkhāsahagataṃ
ñāṇavippayuttaṃ    .pe.    upekkhāsahagataṃ    ñāṇavippayuttaṃ   sasaṅkhārena
rūpārammaṇaṃ   vā   .pe.   dhammārammaṇaṃ   vā   yaṃ   yaṃ  vā  panārabbha
tasmiṃ    samaye    avijjāpaccayā   saṅkhāro   saṅkhārapaccayā   viññāṇaṃ
viññāṇapaccayā    nāmaṃ    nāmapaccayā    chaṭṭhāyatanaṃ   chaṭṭhāyatanapaccayā
phasso   phassapaccayā   vedanā   vedanāpaccayā   pasādo  pasādapaccayā
adhimokkho    adhimokkhapaccayā   bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [406]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
paṭhavīkasiṇaṃ    tasmiṃ   samaye   avijjāpaccayā   saṅkhāro   saṅkhārapaccayā
viññāṇaṃ      viññāṇapaccayā      nāmaṃ     nāmapaccayā     chaṭṭhāyatanaṃ
chaṭṭhāyatanapaccayā   phasso  phassapaccayā  vedanā  vedanāpaccayā  pasādo
pasādapaccayā   adhimokkho   adhimokkhapaccayā   bhavo   bhavapaccayā   jāti
jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa  dukkhakkhandhassa  samudayo
hoti.
     [407]  Katame  dhammā  kusalā  yasmiṃ  samaye  arūpūpapattiyā  maggaṃ
bhāveti     sabbaso     ākiñcaññāyatanaṃ     samatikkamma    nevasaññā-
nāsaññāyatanasaññāsahagataṃ    sukhassa    ca    pahānā    .pe.   catutthaṃ
jhānaṃ   upasampajja   viharati   tasmiṃ   samaye   avijjāpaccayā   saṅkhāro
saṅkhārapaccayā     viññāṇaṃ     viññāṇapaccayā     nāmaṃ    nāmapaccayā
chaṭṭhāyatanaṃ     chaṭṭhāyatanapaccayā     phasso     phassapaccayā    vedanā
vedanāpaccayā    pasādo   pasādapaccayā   adhimokkho   adhimokkhapaccayā
bhavo   bhavapaccayā   jāti  jātipaccayā  jarāmaraṇaṃ  evametassa  kevalassa
dukkhakkhandhassa samudayo hoti.
     [408]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ    dandhābhiññaṃ    tasmiṃ   samaye   avijjāpaccayā   saṅkhāro
saṅkhārapaccayā     viññāṇaṃ     viññāṇapaccayā     nāmaṃ    nāmapaccayā
chaṭṭhāyatanaṃ     chaṭṭhāyatanapaccayā     phasso     phassapaccayā    vedanā
vedanāpaccayā    pasādo   pasādapaccayā   adhimokkho   adhimokkhapaccayā
bhavo   bhavapaccayā   jāti   jātipaccayā  jarāmaraṇaṃ  evametesaṃ  dhammānaṃ
samudayo hoti.
                  Avijjāmūlakakusalaniddeso.
     [409]   Katame   dhammā  abyākatā  yasmiṃ  samaye  kāmāvacarassa
Kusalassa   kammassa   katattā   upacitattā   vipākaṃ  cakkhuviññāṇaṃ  uppannaṃ
hoti    upekkhāsahagataṃ    rūpārammaṇaṃ    tasmiṃ   samaye   kusalamūlapaccayā
saṅkhāro   saṅkhārapaccayā   viññāṇaṃ   viññāṇapaccayā  nāmaṃ  nāmapaccayā
chaṭṭhāyatanaṃ     chaṭṭhāyatanapaccayā     phasso     phassapaccayā    vedanā
vedanāpaccayā    bhavo    bhavapaccayā    jāti   jātipaccayā   jarāmaraṇaṃ
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [410]   Tattha   katamo   kusalamūlapaccayā  saṅkhāro  yā  cetanā
sañcetanā    sañcetayitattaṃ    ayaṃ   vuccati   kusalamūlapaccayā   saṅkhāro
.pe.   tena   vuccati   evametassa   kevalassa  dukkhakkhandhassa  samudayo
hotīti.
     [411]   Katame   dhammā  abyākatā  yasmiṃ  samaye  kāmāvacarassa
kusalassa   kammassa   katattā   upacitattā   vipākaṃ  sotaviññāṇaṃ  uppannaṃ
hoti   upekkhāsahagataṃ   saddārammaṇaṃ  .pe.  ghānaviññāṇaṃ  uppannaṃ  hoti
upekkhāsahagataṃ    gandhārammaṇaṃ   .pe.   jivhāviññāṇaṃ   uppannaṃ   hoti
upekkhāsahagataṃ    rasārammaṇaṃ    .pe.    kāyaviññāṇaṃ   uppannaṃ   hoti
sukhasahagataṃ    phoṭṭhabbārammaṇaṃ    .pe.    manodhātu    uppannā   hoti
upekkhāsahagatā    rūpārammaṇā   vā   .pe.   phoṭṭhabbārammaṇā   vā
yaṃ   yaṃ   vā   panārabbha   .pe.   manoviññāṇadhātu   uppannā   hoti
somanassasahagatā    rūpārammaṇā    vā    .pe.    dhammārammaṇā   vā
yaṃ   yaṃ   vā   panārabbha   .pe.   manoviññāṇadhātu   uppannā   hoti
Upekkhāsahagatā   rūpārammaṇā   vā   .pe.  dhammārammaṇā  vā  yaṃ  yaṃ
vā   panārabbha   tasmiṃ  samaye  kusalamūlapaccayā  saṅkhāro  saṅkhārapaccayā
viññāṇaṃ      viññāṇapaccayā      nāmaṃ     nāmapaccayā     chaṭṭhāyatanaṃ
chaṭṭhāyatanapaccayā    phasso    phassapaccayā    vedanā    vedanāpaccayā
adhimokkho    adhimokkhapaccayā   bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [412]   Katame   dhammā  abyākatā  yasmiṃ  samaye  kāmāvacarassa
kusalassa    kammassa    katattā   upacitattā   vipākā   manoviññāṇadhātu
uppannā      hoti     somanassasahagatā     ñāṇasampayuttā     .pe.
Somanassasahagatā   ñāṇasampayuttā   sasaṅkhārena   .pe.   somassasahagatā
ñāṇavippayuttā   .pe.   somanassasahagatā   ñāṇavippayuttā   sasaṅkhārena
.pe.    upekkhāsahagatā    ñāṇasampayuttā    .pe.   upekkhāsahagatā
ñāṇasampayuttā   sasaṅkhārena   .pe.   upekkhāsahagatā   ñāṇavippayuttā
.pe.    upekkhāsahagatā    ñāṇavippayuttā   sasaṅkhārena   rūpārammaṇā
vā   .pe.   dhammārammaṇā   vā  yaṃ  yaṃ  vā  panārabbha  tasmiṃ  samaye
kusalamūlapaccayā    saṅkhāro    saṅkhārapaccayā   viññāṇaṃ   viññāṇapaccayā
nāmaṃ      nāmapaccayā     chaṭṭhāyatanaṃ     chaṭṭhāyatanapaccayā     phasso
phassapaccayā     vedanā     vedanāpaccayā    pasādo    pasādapaccayā
adhimokkho    adhimokkhapaccayā   bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [413]   Katame   dhammā   abyākatā  yasmiṃ  samaye  rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati   paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo
hoti   ime   dhammā   kusalā   tasseva  rūpāvacarassa  kusalassa  kammassa
katattā   upacitattā   vipākaṃ   vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja   viharati   paṭhavīkasiṇaṃ   tasmiṃ  samaye  kusalamūlapaccayā  saṅkhāro
saṅkhārapaccayā     viññāṇaṃ     viññāṇapaccayā     nāmaṃ    nāmapaccayā
chaṭṭhāyatanaṃ     chaṭṭhāyatanapaccayā     phasso     phassapaccayā    vedanā
vedanāpaccayā    pasādo   pasādapaccayā   adhimokkho   adhimokkhapaccayā
bhavo   bhavapaccayā   jāti  jātipaccayā  jarāmaraṇaṃ  evametassa  kevalassa
dukkhakkhandhassa samudayo hoti.
     [414]   Katame   dhammā  abyākatā  yasmiṃ  samaye  arūpūpapattiyā
maggaṃ    bhāveti   sabbaso   ākiñcaññāyatanaṃ   samatikkamma   nevasaññā-
nāsaññāyatanasaññāsahagataṃ   sukhassa   ca   pahānā   .pe.  catutthaṃ  jhānaṃ
upasampajja  viharati  tasmiṃ  samaye  phasso  hoti  .pe.  avikkhepo  hoti
ime   dhammā  kusalā  tasseva  arūpāvacarassa  kusalassa  kammassa  katattā
upacitattā      vipākaṃ     sabbaso     ākiñcaññāyatanaṃ     samatikkamma
nevasaññānāsaññāyatanasaññāsahagataṃ     sukhassa    ca    pahānā    .pe.
Catutthaṃ  jhānaṃ  upasampajja  viharati  tasmiṃ  samaye  kusalamūlapaccayā  saṅkhāro
saṅkhārapaccayā     viññāṇaṃ     viññāṇapaccayā     nāmaṃ    nāmapaccayā
Chaṭṭhāyatanaṃ     chaṭṭhāyatanapaccayā     phasso     phassapaccayā    vedanā
vedanāpaccayā    pasādo   pasādapaccayā   adhimokkho   adhimokkhapaccayā
bhavo    bhavapaccayā    jāti    jātipaccayā    jarāmaraṇaṃ    evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
     [415]  Katame  dhammā  abyākatā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ   dandhābhiññaṃ  tasmiṃ  samaye  phasso  hoti  .pe.  avikkhepo
hoti   ime   dhammā   kusalā   tasseva  lokuttarassa  kusalassa  jhānassa
katattā   bhāvitattā   vipākaṃ   vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja     viharati     dukkhāpaṭipadaṃ    dandhābhiññaṃ    suññataṃ    tasmiṃ
samaye     kusalamūlapaccayā     saṅkhāro     saṅkhārapaccayā     viññāṇaṃ
viññāṇapaccayā    nāmaṃ    nāmapaccayā    chaṭṭhāyatanaṃ   chaṭṭhāyatanapaccayā
phasso   phassapaccayā   vedanā   vedanāpaccayā   pasādo  pasādapaccayā
adhimokkho    adhimokkhapaccayā   bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ evametesaṃ dhammānaṃ samudayo hoti.
                  Kusalamūlakavipākaniddeso.
     [416]   Katame   dhammā   abyākatā   yasmiṃ   samaye  akusalassa
kammassa   katattā   upacitattā   vipākaṃ   cakkhuviññāṇaṃ   uppannaṃ   hoti
upekkhāsahagataṃ   rūpārammaṇaṃ   tasmiṃ   samaye   akusalamūlapaccayā  saṅkhāro
Saṅkhārapaccayā     viññāṇaṃ     viññāṇapaccayā     nāmaṃ    nāmapaccayā
chaṭṭhāyatanaṃ     chaṭṭhāyatanapaccayā     phasso     phassapaccayā    vedanā
vedanāpaccayā    bhavo    bhavapaccayā    jāti   jātipaccayā   jarāmaraṇaṃ
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [417]   Tattha   katamo  akusalamūlapaccayā  saṅkhāro  yā  cetanā
sañcetanā    sañcetayitattaṃ   ayaṃ   vuccati   akusalamūlapaccayā   saṅkhāro
.pe.   tena   vuccati   evametassa   kevalassa  dukkhakkhandhassa  samudayo
hotīti.
     [418]   Katame   dhammā   abyākatā   yasmiṃ   samaye  akusalassa
kammassa   katattā   upacitattā   vipākaṃ   sotaviññāṇaṃ   uppannaṃ   hoti
upekkhāsahagataṃ    saddārammaṇaṃ    .pe.   ghānaviññāṇaṃ   uppannaṃ   hoti
upekkhāsahagataṃ    gandhārammaṇaṃ   .pe.   jivhāviññāṇaṃ   uppannaṃ   hoti
upekkhāsahagataṃ    rasārammaṇaṃ    .pe.    kāyaviññāṇaṃ   uppannaṃ   hoti
dukkhasahagataṃ    phoṭṭhabbārammaṇaṃ    .pe.    manodhātu   uppannā   hoti
upekkhāsahagatā    rūpārammaṇā   vā   .pe.   phoṭṭhabbārammaṇā   vā
yaṃ   yaṃ   vā   panārabbha   tasmiṃ   samaye   akusalamūlapaccayā   saṅkhāro
saṅkhārapaccayā     viññāṇaṃ     viññāṇapaccayā     nāmaṃ    nāmapaccayā
chaṭṭhāyatanaṃ     chaṭṭhāyatanapaccayā     phasso     phassapaccayā    vedanā
vedanāpaccayā   adhimokkho   adhimokkhapaccayā   bhavo   bhavapaccayā  jāti
jātipaccayā     jarāmaraṇaṃ     evametassa    kevalassa    dukkhakkhandhassa
Samudayo hoti.
     [419]   Katame   dhammā   abyākatā   yasmiṃ   samaye  akusalassa
kammassa    katattā   upacitattā   vipākā   manoviññāṇadhātu   uppannā
hoti   upekkhāsahagatā   rūpārammaṇā   vā   .pe.  dhammārammaṇā  vā
yaṃ   yaṃ   vā   panārabbha   tasmiṃ   samaye   akusalamūlapaccayā   saṅkhāro
saṅkhārapaccayā     viññāṇaṃ     viññāṇapaccayā     nāmaṃ    nāmapaccayā
chaṭṭhāyatanaṃ     chaṭṭhāyatanapaccayā     phasso     phassapaccayā    vedanā
vedanāpaccayā   adhimokkho   adhimokkhapaccayā   bhavo   bhavapaccayā  jāti
jātipaccayā     jarāmaraṇaṃ     evametassa    kevalassa    dukkhakkhandhassa
samudayo hoti.
     [420]   Tattha   katamo  akusalamūlapaccayā  saṅkhāro  yā  cetanā
sañcetanā sañcetayitattaṃ ayaṃ vuccati akusalamūlapaccayā saṅkhāro.
     [421]   Tattha   katamaṃ   saṅkhārapaccayā  viññāṇaṃ  yaṃ  cittaṃ  mano
mānasaṃ   .pe.   tajjā   manoviññāṇadhātu   idaṃ  vuccati  saṅkhārapaccayā
viññāṇaṃ.
     [422]    Tattha   katamaṃ   viññāṇapaccayā   nāmaṃ   vedanākkhandho
saññākkhandho saṅkhārakkhandho idaṃ vuccati viññāṇapaccayā nāmaṃ.
     [423]   Tattha   katamaṃ   nāmapaccayā  chaṭṭhāyatanaṃ  yaṃ  cittaṃ  mano
mānasaṃ   .pe.   tajjā   manoviññāṇadhātu   idaṃ   vuccati   nāmapaccayā
chaṭṭhāyatanaṃ.
     [424]  Tattha  katamo  chaṭṭhāyatanapaccayā  phasso  yo phasso phusanā
samphusanā samphusitattaṃ ayaṃ vuccati chaṭṭhāyatanapaccayā phasso.



             The Pali Tipitaka in Roman Character Volume 35 page 225-256. https://84000.org/tipitaka/read/roman_item.php?book=35&item=358&items=67              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=358&items=67&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=358&items=67              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=358&items=67              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=358              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]