ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
                       Ñāṇavibhaṅgo
     [795]   Ekavidhena   ñāṇavatthu   .   pañca  viññāṇā  na  hetū
ahetukā    hetuvippayuttā    sappaccayā    saṅkhatā   arūpā   lokiyā
sāsavā    saññojaniyā    ganthaniyā    oghaniyā   yoganiyā   nīvaraṇiyā
parāmaṭṭhā   upādāniyā  saṅkilesikā  abyākatā  sārammaṇā  acetasikā
vipākā   upādinnupādāniyā   asaṅkiliṭṭhasaṅkilesikā  na  savitakkasavicārā
na   avitakkavicāramattā   avitakkaavicārā  na  pītisahagatā  nevadassanena-
nabhāvanāyapahātabbā nevadassanenanabhāvanāyapahātabbahetukā
nevaācayagāminonaapacayagāmino  nevasekkhānāsekkhā  parittā kāmāvacarā
na  rūpāvacarā  na  arūpāvacarā  pariyāpannā  no  apariyāpannā  aniyatā
aniyyānikā uppannā manoviññāṇaviññeyyā aniccā jarābhibhūtā.
     {795.1}    Pañca   viññāṇā   uppannavatthukā   uppannārammaṇā
purejātavatthukā    purejātārammaṇā    ajjhattikavatthukā   bāhirārammaṇā
asambhinnavatthukā    asambhinnārammaṇā   nānāvatthukā   nānārammaṇā   na
Aññamaññassa   gocaravisayaṃ   paccanubhonti   na   asamannāhārā  uppajjanti
na    amanasikārā    uppajjanti    na    abbokiṇṇā   uppajjanti   na
apubbaṃ   acarimaṃ   uppajjanti   na   aññamaññassa   samanantarā  uppajjanti
pañca   viññāṇā   anābhogā   pañcahi   viññāṇehi   na   kañci   dhammaṃ
paṭivijānāti     aññatra     abhinipātamattā     pañcannaṃ     viññāṇānaṃ
samanantarāpi    na    kañci    dhammaṃ   paṭivijānāti   pañcahi   viññāṇehi
na    kañci    iriyāpathaṃ   kappeti   pañcannaṃ   viññāṇānaṃ   samanantarāpi
na    kañci   iriyāpathaṃ   kappeti   pañcahi   viññāṇehi   na   kāyakammaṃ
na    vacīkammaṃ    paṭṭhapeti    pañcannaṃ    viññāṇānaṃ   samanantarāpi   na
kāyakammaṃ na vacīkammaṃ paṭṭhapeti
     {795.2}   pañcahi   viññāṇehi   na  kusalākusalaṃ  dhammaṃ  samādiyati
pañcannaṃ   viññāṇānaṃ   samanantarāpi   na   kusalākusalaṃ   dhammaṃ   samādiyati
pañcahi   viññāṇehi   na   samāpajjati   na  vuṭṭhāti  pañcannaṃ  viññāṇānaṃ
samanantarāpi   na   samāpajjati  na  vuṭṭhāti  pañcahi  viññāṇehi  na  cavati
na   upapajjati  pañcannaṃ  viññāṇānaṃ  samanantarāpi  na  cavati  na  upapajjati
pañcahi   viññāṇehi   na  supati  na  paṭibujjhati  na  supinaṃ  passati  pañcannaṃ
viññāṇānaṃ   samanantarāpi   na  supati  na  paṭibujjhati  na  supinaṃ  passati .
Yāthāvakavatthuvibhāvanā paññā. Evaṃ ekavidhena ñāṇavatthu.
     [796]   Duvidhena   ñāṇavatthu  lokiyā  paññā  lokuttarā  paññā
kenaci   viññeyyā   paññā   kenaci   na   viññeyyā  paññā  sāsavā
Paññā      anāsavā      paññā     āsavavippayuttasāsavā     paññā
āsavavippayuttaanāsavā        paññā        saññojaniyā       paññā
asaññojaniyā           paññā           saññojanavippayuttasaññojaniyā
paññā       saññojanavippayuttaasaññojaniyā       paññā      ganthaniyā
paññā      aganthaniyā     paññā     ganthavippayuttaganthaniyā     paññā
ganthavippayuttaaganthaniyā     paññā     oghaniyā    paññā    anoghaniyā
paññā      oghavippayuttaoghaniyā     paññā     oghavippayuttaanoghaniyā
paññā   yoganiyā   paññā   ayoganiyā   paññā   yogavippayuttayoganiyā
paññā   yogavippayuttaayoganiyā   paññā   nīvaraṇiyā   paññā  anīvaraṇiyā
paññā nīvaraṇavippayuttanīvaraṇiyā paññā nīvaraṇavippayuttaanīvaraṇiyā
     {796.1}    paññā   parāmaṭṭhā   paññā   aparāmaṭṭhā   paññā
parāmāsavippayuttaparāmaṭṭhā      paññā      parāmāsavippayuttaaparāmaṭṭhā
paññā    upādinnā    paññā    anupādinnā    paññā    upādāniyā
paññā      anupādāniyā      paññā      upādānavippayuttaupādāniyā
paññā      upādānavippayuttaanupādāniyā      paññā      saṅkilesikā
paññā       asaṅkilesikā       paññā      kilesavippayuttasaṅkilesikā
paññā        kilesavippayuttaasaṅkilesikā       paññā       savitakkā
paññā    avitakkā    paññā    savicārā   paññā   avicārā   paññā
sappītikā    paññā    appītikā    paññā    pītisahagatā    paññā   na
pītisahagatā    paññā    sukhasahagatā    paññā   na   sukhasahagatā   paññā
upekkhāsahagatā    paññā   na   upekkhāsahagatā   paññā   kāmāvacarā
Paññā   na   kāmāvacarā   paññā   rūpāvacarā   paññā  na  rūpāvacarā
paññā   arūpāvacarā   paññā   na   arūpāvacarā   paññā   pariyāpannā
paññā    apariyāpannā    paññā    niyyānikā    paññā   aniyyānikā
paññā    niyatā    paññā    aniyatā    paññā    sauttarā    paññā
anuttarā    paññā   atthajāpikā   paññā   jāpitatthā   paññā   evaṃ
duvidhena ñāṇavatthu.
     [797]  Tividhena  ñāṇavatthu  .  cintāmayā  paññā  sutamayā paññā
bhāvanāmayā   paññā   dānamayā   paññā   sīlamayā  paññā  bhāvanāmayā
paññā    adhisīle    paññā    adhicitte   paññā   adhipaññāya   paññā
āyakosallaṃ  apāyakosallaṃ  upāyakosallaṃ. Vipākā paññā vipākadhammadhammā
paññā     nevavipākanavipākadhammadhammā     paññā     upādinnupādāniyā
paññā      anupādinnupādāniyā      paññā     anupādinnaanupādāniyā
paññā     savitakkasavicārā     paññā     avitakkavicāramattā    paññā
avitakkaavicārā paññā pītisahagatā paññā
     {797.1}     sukhasahagatā    paññā    upekkhāsahagatā    paññā
ācayagāminī     paññā     apacayagāminī     paññā    nevaācayagāminī-
naapacayagāminī     paññā     sekkhā    paññā    asekkhā    paññā
nevasekkhānāsekkhā    paññā    parittā   paññā   mahaggatā   paññā
appamāṇā     paññā     parittārammaṇā     paññā    mahaggatārammaṇā
paññā      appamāṇārammaṇā      paññā     maggārammaṇā     paññā
maggahetukā       paññā      maggādhipatinī      paññā      uppannā
Paññā    anuppannā    paññā    uppādinī    paññā   atītā   paññā
anāgatā    paññā    paccuppannā    paññā    atītārammaṇā    paññā
anāgatārammaṇā     paññā    paccuppannārammaṇā    paññā    ajjhattā
paññā    bahiddhā    paññā   ajjhattabahiddhā   paññā   ajjhattārammaṇā
paññā bahiddhārammaṇā paññā ajjhattabahiddhārammaṇā paññā.
     {797.2}    Savitakkasavicārā    paññā   atthi   vipākā   atthi
vipākadhammadhammā       atthi      nevavipākanavipākadhammadhammā      atthi
upādinnupādāniyā        atthi       anupādinnupādāniyā       atthi
anupādinnaanupādāniyā     atthi     pītisahagatā     atthi    sukhasahagatā
atthi    upekkhāsahagatā    atthi    ācayagāminī    atthi   apacayagāminī
atthi   nevaācayagāminīnaapacayagāminī   atthi   sekkhā   atthi   asekkhā
atthi   nevasekkhānāsekkhā   atthi   parittā   atthi   mahaggatā  atthi
appamāṇā      atthi     parittārammaṇā     atthi     mahaggatārammaṇā
atthi appamāṇārammaṇā atthi maggārammaṇā atthi
     {797.3}   maggahetukā   atthi   maggādhipatinī   atthi   uppannā
atthi   anuppannā   atthi   uppādinī   atthi   atītā   atthi  anāgatā
atthi    paccuppannā    atthi    atītārammaṇā   atthi   anāgatārammaṇā
atthi    paccuppannārammaṇā   atthi   ajjhattā   atthi   bahiddhā   atthi
ajjhattabahiddhā   atthi   ajjhattārammaṇā   atthi   bahiddhārammaṇā   atthi
ajjhattabahiddhārammaṇā   .   avitakkavicāramattā   paññā   atthi  vipākā
atthi    vipākadhammadhammā    atthi    nevavipākanavipākadhammadhammā    atthi
Upādinnupādāniyā        atthi       anupādinnupādāniyā       atthi
anupādinnaanupādāniyā   atthi   ācayagāminī   atthi   apacayagāminī  atthi
nevaācayagāminīnaapacayagāminī   atthi   sekkhā   atthi   asekkhā   atthi
nevasekkhānāsekkhā    atthi    uppannā    atthi   anuppannā   atthi
uppādinī   atthi   atītā   atthi   anāgatā   atthi  paccuppannā  atthi
ajjhattā atthi bahiddhā atthi ajjhattabahiddhā.
     {797.4}    Avitakkaavicārā    paññā   atthi   vipākā   atthi
vipākadhammadhammā       atthi      nevavipākanavipākadhammadhammā      atthi
upādinnupādāniyā        atthi       anupādinnupādāniyā       atthi
anupādinnaanupādāniyā     atthi     pītisahagatā     atthi    sukhasahagatā
atthi    upekkhāsahagatā    atthi    ācayagāminī    atthi   apacayagāminī
atthi   nevaācayagāminīnaapacayagāminī   atthi   sekkhā   atthi   asekkhā
atthi      nevasekkhānāsekkhā     atthi     parittārammaṇā     atthi
mahaggatārammaṇā     atthi    appamāṇārammaṇā    atthi    maggārammaṇā
atthi maggahetukā atthi maggādhipatinī atthi
     {797.5}   uppannā   atthi   anuppannā  atthi  uppādinī  atthi
atītā   atthi   anāgatā  atthi  paccuppannā  atthi  atītārammaṇā  atthi
anāgatārammaṇā    atthi   paccuppannārammaṇā   atthi   ajjhattā   atthi
bahiddhā    atthi    ajjhattabahiddhā    atthi    ajjhattārammaṇā    atthi
bahiddhārammaṇā   atthi   ajjhattabahiddhārammaṇā   .   pītisahagatā   paññā
sukhasahagatā    paññā   atthi   vipākā   atthi   vipākadhammadhammā   atthi
Nevavipākanavipākadhammadhammā      atthi      upādinnupādāniyā     atthi
anupādinnupādāniyā       atthi      anupādinnaanupādāniyā      atthi
savitakkasavicārā    atthi    avitakkavicāramattā   atthi   avitakkaavicārā
atthi    ācayagāminī    atthi    apacayagāminī   atthi   nevaācayagāminī-
naapacayagāminī atthi
     {797.6}   sekkhā  atthi  asekkhā  atthi  nevasekkhānāsekkhā
atthi   parittā  atthi  mahaggatā  atthi  appamāṇā  atthi  parittārammaṇā
atthi   mahaggatārammaṇā   atthi   appamāṇārammaṇā   atthi  maggārammaṇā
atthi    maggahetukā    atthi    maggādhipatinī   atthi   uppannā   atthi
anuppannā   atthi   uppādinī   atthi   atītā   atthi   anāgatā  atthi
paccuppannā    atthi    atītārammaṇā    atthi   anāgatārammaṇā   atthi
paccuppannārammaṇā     atthi     ajjhattā    atthi    bahiddhā    atthi
ajjhattabahiddhā     atthi     ajjhattārammaṇā    atthi    bahiddhārammaṇā
atthi ajjhattabahiddhārammaṇā.
     {797.7}    Upekkhāsahagatā    paññā   atthi   vipākā   atthi
vipākadhammadhammā       atthi      nevavipākanavipākadhammadhammā      atthi
upādinnupādāniyā        atthi       anupādinnupādāniyā       atthi
anupādinnaanupādāniyā     atthi    ācayagāminī    atthi    apacayagāminī
atthi  nevaācayagāminīnaapacayagāminī  atthi  sekkhā  atthi  asekkhā  atthi
nevasekkhānāsekkhā   atthi  parittā  atthi  mahaggatā  atthi  appamāṇā
atthi   parittārammaṇā   atthi   mahaggatārammaṇā  atthi  appamāṇārammaṇā
atthi     maggārammaṇā    atthi    maggahetukā    atthi    maggādhipatinī
Atthi   uppannā   atthi   anuppannā   atthi   uppādinī   atthi  atītā
atthi    anāgatā    atthi   paccuppannā   atthi   atītārammaṇā   atthi
anāgatārammaṇā     atthi     paccuppannārammaṇā     atthi    ajjhattā
atthi    bahiddhā    atthi    ajjhattabahiddhā    atthi    ajjhattārammaṇā
atthi    bahiddhārammaṇā    atthi    ajjhattabahiddhārammaṇā    .    evaṃ
tividhena ñāṇavatthu.
     [798]   Catubbidhena   ñāṇavatthu   kammassakataṃ  ñāṇaṃ  saccānulomikaṃ
ñāṇaṃ    maggasamaṅgissa    ñāṇaṃ    phalasamaṅgissa    ñāṇaṃ   dukkhe   ñāṇaṃ
dukkhasamudaye   ñāṇaṃ   dukkhanirodhe   ñāṇaṃ   dukkhanirodhagāminiyā  paṭipadāya
ñāṇaṃ   kāmāvacarā   paññā   rūpāvacarā   paññā   arūpāvacarā  paññā
apariyāpannā   paññā   dhamme   ñāṇaṃ   anvaye   ñāṇaṃ  paricce  ñāṇaṃ
sammatiñāṇaṃ   atthi   paññā   ācayāya   no   apacayāya   atthi  paññā
apacayāya   no   ācayāya   atthi   paññā   ācayāya  ceva  apacayāya
ca   atthi   paññā   neva   ācayāya   no   apacayāya   atthi  paññā
nibbidāya   no   paṭivedhāya   atthi   paññā  paṭivedhāya  no  nibbidāya
atthi   paññā   nibbidāya   ceva   paṭivedhāya   ca  atthi  paññā  neva
nibbidāya    no   paṭivedhāya   hānabhāginī   paññā   ṭhitibhāginī   paññā
visesabhāginī    paññā    nibbedhabhāginī    paññā   catasso   paṭisambhidā
catasso   paṭipadā   cattāri   ārammaṇāni  jarāmaraṇe  ñāṇaṃ  jarāmaraṇa-
samudaye    ñāṇaṃ    jarāmaraṇanirodhe    ñāṇaṃ    jarāmaraṇanirodhagāminiyā
Paṭipadāya   ñāṇaṃ  jātiyā  ñāṇaṃ  .pe.  bhave  ñāṇaṃ  .pe.  upādāne
ñāṇaṃ   .pe.   taṇhāya   ñāṇaṃ  .pe.  vedanāya  ñāṇaṃ  .pe.  phasse
ñāṇaṃ   .pe.   saḷāyatane   ñāṇaṃ   .pe.   nāmarūpe   ñāṇaṃ   .pe.
Viññāṇe     ñāṇaṃ     .pe.    saṅkhāresu    ñāṇaṃ    saṅkhārasamudaye
ñāṇaṃ   saṅkhāranirodhe   ñāṇaṃ   saṅkhāranirodhagāminiyā   paṭipadāya   ñāṇaṃ
evaṃ catubbidhena ñāṇavatthu.
     [799]     Pañcavidhena    ñāṇavatthu    pañcaṅgiko    sammāsamādhi
pañcañāṇiko   sammāsamādhi   evaṃ   pañcavidhena   ñāṇavatthu  .  chabbidhena
ñāṇavatthu   chasu   abhiññāsu   paññā   evaṃ   chabbidhena   ñāṇavatthu  .
Sattavidhena    ñāṇavatthu    sattasattati    ñāṇavatthūni   evaṃ   sattavidhena
ñāṇavatthu   .   aṭṭhavidhena   ñāṇavatthu   catūsu   maggesu   catūsu  phalesu
paññā    evaṃ    aṭṭhavidhena    ñāṇavatthu    .   navavidhena   ñāṇavatthu
navasu anupubbavihārasamāpattīsu paññā evaṃ navavidhena ñāṇavatthu.
     [800]   Dasavidhena   ñāṇavatthu   dasa   tathāgatassa   tathāgatabalāni
yehi   balehi   samannāgato  tathāgato  āsabhaṇṭhānaṃ  paṭijānāti  parisāsu
sīhanādaṃ  nadati  brahmacakkaṃ  pavatteti  .  katamāni  dasa  .  idha tathāgato
ṭhānañca   ṭhānato   aṭṭhānañca   aṭṭhānato   yathābhūtaṃ   pajānāti  yampi
tathāgato   ṭhānañca   ṭhānato  aṭṭhānañca  aṭṭhānato  yathābhūtaṃ  pajānāti
idampi   tathāgatassa   tathāgatabalaṃ   hoti   yaṃ   balaṃ   āgamma  tathāgato
āsabhaṇṭhānaṃ    paṭijānāti    parisāsu    sīhanādaṃ    nadati    brahmacakkaṃ
Pavatteti.
     {800.1}   Puna   ca   paraṃ   tathāgato   atītānāgatapuccuppannānaṃ
kammasamādānānaṃ   ṭhānaso   hetuso   vipākaṃ   yathābhūtaṃ  pajānāti  yampi
tathāgato   atītānāgatapaccuppannānaṃ   kammasamādānānaṃ   ṭhānaso  hetuso
vipākaṃ   yathābhūtaṃ   pajānāti   idampi   tathāgatassa  tathāgatabalaṃ  hoti  yaṃ
balaṃ   āgamma   tathāgato   āsabhaṇṭhānaṃ   paṭijānāti   parisāsu  sīhanādaṃ
nadati brahmacakkaṃ pavatteti.
     {800.2}  Puna  ca  paraṃ  tathāgato  sabbatthagāminiṃ  paṭipadaṃ  yathābhūtaṃ
pajānāti   yampi   tathāgato   sabbatthagāminiṃ   paṭipadaṃ  yathābhūtaṃ  pajānāti
idampi   tathāgatassa   tathāgatabalaṃ   hoti   yaṃ   balaṃ   āgamma  tathāgato
āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti.
     {800.3}   Puna  ca  paraṃ  tathāgato  anekadhātuṃ  nānādhātuṃ  lokaṃ
yathābhūtaṃ   pajānāti   yampi   tathāgato   anekadhātuṃ   nānādhātuṃ   lokaṃ
yathābhūtaṃ   pajānāti   idampi   tathāgatassa   tathāgatabalaṃ   hoti   yaṃ  balaṃ
āgamma    tathāgato    āsabhaṇṭhānaṃ    paṭijānāti    parisāsu   sīhanādaṃ
nadati brahmacakkaṃ pavatteti.
     {800.4}  Puna  ca  paraṃ  tathāgato  sattānaṃ nānādhimuttikataṃ yathābhūtaṃ
pajānāti   yampi   tathāgato  sattānaṃ  nānādhimuttikataṃ  yathābhūtaṃ  pajānāti
idampi   tathāgatassa   tathāgatabalaṃ   hoti   yaṃ   balaṃ   āgamma  tathāgato
āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti.
     {800.5}   Puna   ca   paraṃ   tathāgato   parasattānaṃ  parapuggalānaṃ
indriyaparopariyattaṃ      yathābhūtaṃ      pajānāti     yampi     tathāgato
parasattānaṃ        parapuggalānaṃ       indriyaparopariyattaṃ       yathābhūtaṃ
Pajānāti   idampi   tathāgatassa   tathāgatabalaṃ   hoti   yaṃ   balaṃ  āgamma
tathāgato     āsabhaṇṭhānaṃ    paṭijānāti    parisāsu    sīhanādaṃ    nadati
brahmacakkaṃ pavatteti.
     {800.6}   Puna   ca   paraṃ  tathāgato  jhānavimokkhasamādhisamāpattīnaṃ
saṅkilesaṃ    vodānaṃ   vuṭṭhānaṃ   yathābhūtaṃ   pajānāti   yampi   tathāgato
jhānavimokkhasamādhisamāpattīnaṃ    saṅkilesaṃ    vodānaṃ    vuṭṭhānaṃ   yathābhūtaṃ
pajānāti   idampi   tathāgatassa   tathāgatabalaṃ   hoti   yaṃ   balaṃ  āgamma
tathāgato   āsabhaṇṭhānaṃ   paṭijānāti  parisāsu  sīhanādaṃ  nadati  brahmacakkaṃ
pavatteti.
     {800.7}   Puna   ca  paraṃ  tathāgato  pubbenivāsānussatiṃ  yathābhūtaṃ
pajānāti    yampi   tathāgato   pubbenivāsānussatiṃ   yathābhūtaṃ   pajānāti
idampi   tathāgatassa   tathāgatabalaṃ   hoti   yaṃ   balaṃ   āgamma  tathāgato
āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti.
     {800.8}  Puna  ca paraṃ tathāgato sattānaṃ cutūpapātaṃ yathābhūtaṃ pajānāti
yampi  tathāgato  sattānaṃ  cutūpapātaṃ  yathābhūtaṃ  pajānāti  idampi tathāgatassa
tathāgatabalaṃ   hoti   yaṃ  balaṃ  āgamma  tathāgato  āsabhaṇṭhānaṃ  paṭijānāti
parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti.
     {800.9}  Puna  ca  paraṃ  tathāgato  āsavānaṃ khayaṃ yathābhūtaṃ pajānāti
yampi   tathāgato   āsavānaṃ  khayaṃ  yathābhūtaṃ  pajānāti  idampi  tathāgatassa
tathāgatabalaṃ  hoti  yaṃ  balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu
sīhanādaṃ  nadati  brahmacakkaṃ  pavatteti. Imāni dasa tathāgatassa tathāgatabalāni
yehi   balehi   samannāgato  tathāgato  āsabhaṇṭhānaṃ  paṭijānāti  parisāsu
Sīhanādaṃ nadati brahmacakkaṃ pavatteti evaṃ dasavidhena ñāṇavatthu.
                        Mātikā.



             The Pali Tipitaka in Roman Character Volume 35 page 419-430. https://84000.org/tipitaka/read/roman_item.php?book=35&item=795&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=795&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=795&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=795&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=795              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]