ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [825]   Tattha  katamaṃ  dhamme  ñāṇaṃ  catūsu  maggesu  catūsu  phalesu
paññā   dhamme   ñāṇaṃ   .   so   iminā   dhammena  ñātena  diṭṭhena
pattena   viditena   pariyogāḷhena   atītānāgate   nayaṃ  neti  ye  hi
keci   atītamaddhānaṃ   samaṇā   vā   brāhmaṇā   vā   dukkhaṃ  abbhaññiṃsu
dukkhasamudayaṃ     abbhaññiṃsu     dukkhanirodhaṃ    abbhaññiṃsu    dukkhanirodhagāminiṃ
paṭipadaṃ    abbhaññiṃsu    imaññeva    te    dukkhaṃ   abbhaññiṃsu   imaññeva
te    dukkhasamudayaṃ   abbhaññiṃsu   imaññeva   te   dukkhanirodhaṃ   abbhaññiṃsu
imaññeva   te   dukkhanirodhagāminiṃ   paṭipadaṃ   abbhaññiṃsu   ye   hi  keci
anāgatamaddhānaṃ   samaṇā   vā   brāhmaṇā   vā   dukkhaṃ   abhijānissanti
dukkhasamudayaṃ        abhijānissanti        dukkhanirodhaṃ       abhijānissanti
dukkhanirodhagāminiṃ    paṭipadaṃ    abhijānissanti    imaññeva    te    dukkhaṃ
abhijānissanti      imaññeva      te     dukkhasamudayaṃ     abhijānissanti
imaññeva     te     dukkhanirodhaṃ     abhijānissanti    imaññeva    te
dukkhanirodhagāminiṃ     paṭipadaṃ    abhijānissantīti    yā    tattha    paññā
pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   idaṃ   vuccati
anvaye ñāṇaṃ.
     {825.1}  Tattha katamaṃ paricce ñāṇaṃ idha bhikkhu parasattānaṃ parapuggalānaṃ
cetasā  ceto  paricca  pajānāti sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti
vītarāgaṃ  vā  cittaṃ  vītarāgaṃ  cittanti  pajānāti  sadosaṃ  vā cittaṃ sadosaṃ
cittanti  pajānāti  vītadosaṃ  vā  cittaṃ  vītadosaṃ  cittanti pajānāti samohaṃ
vā  cittaṃ  samohaṃ  cittanti  pajānāti  vītamohaṃ  vā cittaṃ vītamohaṃ cittanti
Pajānāti   saṅkhittaṃ   vā   cittaṃ   saṅkhittaṃ  cittanti  pajānāti  vikkhittaṃ
vā   cittaṃ   vikkhittaṃ   cittanti  pajānāti  mahaggataṃ  vā  cittaṃ  mahaggataṃ
cittanti    pajānāti    amahaggataṃ    vā    cittaṃ   amahaggataṃ   cittanti
pajānāti   sauttaraṃ   vā   cittaṃ   sauttaraṃ  cittanti  pajānāti  anuttaraṃ
vā   cittaṃ   anuttaraṃ   cittanti  pajānāti  samāhitaṃ  vā  cittaṃ  samāhitaṃ
cittanti   pajānāti   asamāhitaṃ  vā  cittaṃ  asamāhitaṃ  cittanti  pajānāti
vimuttaṃ   vā   cittaṃ   vimuttaṃ   cittanti   pajānāti  avimuttaṃ  vā  cittaṃ
avimuttaṃ   cittanti   pajānātīti   yā   tattha   paññā  pajānanā  .pe.
Amoho   dhammavicayo   sammādiṭṭhi   idaṃ   vuccati   paricce   ñāṇaṃ  .
Ṭhapetvā   dhamme   ñāṇaṃ   anvaye   ñāṇaṃ   paricce   ñāṇaṃ  avasesā
paññā sammatiñāṇaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 445-446. https://84000.org/tipitaka/read/roman_item.php?book=35&item=825&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=825&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=825&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=825&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=825              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]