ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Abhidhamma Pitaka Vol 3 : Abhi. Dhātukathādhātukathā-Puggalapaññatti

page134.

Catukkamātikā [10] Cattāro puggalā . asappuriso asappurisena asappurisataro sappuriso sappurisena sappurisataro . pāpo pāpena pāpataro kalyāṇo kalyāṇena kalyāṇataro . pāpadhammo pāpadhammena pāpadhammataro kalyāṇadhammo kalyāṇadhammena kalyāṇadhammataro . Sāvajjo vajjabahulo appasāvajjo anavajjo . ugghaṭitaññū vipañcitaññū neyyo padaparamo . yuttapaṭibhāṇo no muttapaṭibhāṇo muttapaṭibhāṇo no yuttapaṭibhāṇo yuttapaṭibhāṇo ca muttapaṭibhāṇo ca neva yuttapaṭibhāṇo no muttapaṭibhāṇo . cattāro dhammakathikā puggalā . cattāro valāhakūpamā puggalā . cattāro mūsikūpamā puggalā . cattāro ambūpamā puggalā . cattāro kumbhūpamā puggalā . cattāro udakarahadūpamā puggalā . cattāro balibaddhūpamā puggalā. Cattāro āsivisūpamā puggalā. {10.1} Atthekacco puggalo ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsitā hoti atthekacco puggalo ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsitā hoti atthekacco puggalo ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃsitā hoti atthekacco puggalo ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃsitā hoti. {10.2} Atthekacco puggalo anuvicca pariyogāhetvā

--------------------------------------------------------------------------------------------- page135.

Avaṇṇārahassa avaṇṇaṃ bhāsitā hoti atthekacco puggalo anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsitā hoti atthekacco puggalo anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃsitā hoti atthekacco puggalo anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃsitā hoti. {10.3} Atthekacco puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena no ca kho vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena atthekacco puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena atthekacco puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena atthekacco puggalo neva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena no ca vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena. {10.4} Uṭṭhānaphalūpajīvī no puññaphalūpajīvī puññaphalūpajīvī no uṭṭhānaphalūpajīvī uṭṭhānaphalūpajīvī ca puññaphalūpajīvī ca neva uṭṭhānaphalūpajīvī no puññaphalūpajīvī . tamo tamaparāyano tamo jotiparāyano joti tamaparāyano joti jotiparāyano . Oṇatoṇato oṇatuṇṇato uṇṇatoṇato uṇṇatuṇṇato . Cattāro rukkhūpamā puggalā . rūpappamāṇo rūpappasanno ghosappamāṇo ghosappasanno lūkhappamāṇo

--------------------------------------------------------------------------------------------- page136.

Lūkhappasanno dhammappamāṇo dhammappasanno. {10.5} Atthekacco puggalo attahitāya paṭipanno hoti no parahitāya atthekacco puggalo parahitāya paṭipanno hoti no attahitāya atthekacco puggalo attahitāya ceva paṭipanno hoti parahitāya ca atthekacco puggalo neva attahitāya paṭipanno hoti no parahitāya. {10.6} Atthekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto atthekacco puggalo parantapo hoti paraparitāpanānuyogamanuyutto atthekacco puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto atthekacco puggalo neva attantapo hoti na attaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati. {10.7} Sarāgo sadoso samoho samāno. Atthekacco puggalo lābhī hoti ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya atthekacco puggalo lābhī hoti adhipaññādhammavipassanāya na lābhī ajjhattaṃ cetosamathassa atthekacco puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya atthekacco puggalo neva lābhī hoti ajjhattaṃ cetosamathassa na lābhī adhipaññādhamma- vipassanāya . anusotagāmī puggalo paṭisotagāmī puggalo ṭhitatto puggalo tiṇṇo pāragato thale tiṭṭhati brāhmaṇo .

--------------------------------------------------------------------------------------------- page137.

Appassuto sutena anupapanno appassuto sutena upapanno bahussuto sutena anupapanno bahussuto sutena upapanno . Samaṇamacalo samaṇapadumo samaṇapuṇḍarīko samaṇesu samaṇasukhumālo. Catukkamātikā niṭṭhitā.


             The Pali Tipitaka in Roman Character Volume 36 page 134-137. https://84000.org/tipitaka/read/roman_item.php?book=36.2&item=10&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=36.2&item=10&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=36.2&item=10&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=36.2&item=10&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=36.2&i=10              Contents of The Tipitaka Volume 36 https://84000.org/tipitaka/read/?index_36 https://84000.org/tipitaka/english/?index_36

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]