ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
     [1169]   Jarāmaraṇaṃ   vipākoti   .   āmantā   .  sukhavedaniyaṃ
dukkhavedaniyaṃ   adukkhamasukhavedaniyaṃ   sukhāya   vedanāya   sampayuttaṃ  dukkhāya
vedanāya    sampayuttaṃ    adukkhamasukhāya   vedanāya   sampayuttaṃ   phassena
sampayuttaṃ    vedanāya    sampayuttaṃ    saññāya    sampayuttaṃ    cetanāya
sampayuttaṃ    cittena   sampayuttaṃ   sārammaṇaṃ   atthi   tassa   āvajjanā
ābhogo   samannāhāro   manasikāro   cetanā  patthanā  paṇidhīti  .  na
hevaṃ   vattabbe   .pe.   nanu  na  sukhavedaniyaṃ  na  dukkhavedaniyaṃ  .pe.
Anārammaṇaṃ   natthi   tassa   āvajjanā  .pe.  paṇidhīti  .  āmantā .
Hañci   na   sukhavedaniyaṃ  na  dukkhavedaniyaṃ  .pe.  anārammaṇaṃ  natthi  tassa
Āvajjanā .pe. Paṇidhi no vata re vattabbe jarāmaraṇaṃ vipākoti.
     [1170]  Phasso  vipāko  phasso  sukhavedaniyo dukkhavedaniyo .pe.
Sārammaṇo   atthi   tassa   āvajjanā  .pe.  paṇidhīti  .  āmantā .
Jarāmaraṇaṃ    vipāko    jarāmaraṇaṃ    sukhavedaniyaṃ    dukkhavedaniyaṃ   .pe.
Sārammaṇaṃ   atthi   tassa   āvajjanā   .pe.   paṇidhīti   .   na  hevaṃ
vattabbe .pe.
     [1171]   Jarāmaraṇaṃ   vipāko   jarāmaraṇaṃ   na   sukhavedaniyaṃ   na
dukkhavedaniyaṃ    .pe.   anārammaṇaṃ   natthi   tassa   āvajjanā   .pe.
Paṇidhīti   .   āmantā   .   phasso   vipāko  phasso  na  sukhavedaniyo
na    dukkhavedaniyo    .pe.   anārammaṇo   natthi   tassa   āvajjanā
.pe. Paṇidhīti. Na hevaṃ vattabbe .pe.
     [1172]    Akusalānaṃ   dhammānaṃ   jarāmaraṇaṃ   akusalānaṃ   dhammānaṃ
vipākoti   .   āmantā   .   kusalānaṃ   dhammānaṃ   jarāmaraṇaṃ  kusalānaṃ
dhammānaṃ vipākoti. Na hevaṃ vattabbe .pe.
     [1173]   Kusalānaṃ   dhammānaṃ   jarāmaraṇaṃ   na   vattabbaṃ  kusalānaṃ
dhammānaṃ   vipākoti   .   āmantā   .   akusalānaṃ  dhammānaṃ  jarāmaraṇaṃ
na vattabbaṃ akusalānaṃ dhammānaṃ vipākoti. Na hevaṃ vattabbe .pe.
     [1174]    Kusalānaṃ    dhammānaṃ   jarāmaraṇaṃ   akusalānaṃ   dhammānaṃ
vipākoti   .   āmantā   .   akusalānaṃ   dhammānaṃ  jarāmaraṇaṃ  kusalānaṃ
dhammānaṃ vipākoti. Na hevaṃ vattabbe .pe.
     [1175]   Akusalānaṃ   dhammānaṃ   jarāmaraṇaṃ   na  vattabbaṃ  kusalānaṃ
dhammānaṃ   vipākoti   .   āmantā  .  kusalānaṃ  dhammānaṃ  jarāmaraṇaṃ  na
vattabbaṃ akusalānaṃ dhammānaṃ vipākoti. Na hevaṃ vattabbe .pe.
     [1176]   Kusalānañca   akusalānañca  dhammānaṃ  jarāmaraṇaṃ  akusalānaṃ
dhammānaṃ   vipākoti   .  āmantā  .  kusalānañca  akusalānañca  dhammānaṃ
jarāmaraṇaṃ kusalānaṃ dhammānaṃ vipākoti. Na hevaṃ vattabbe .pe.
     [1177]    Kusalānañca    akusalānañca   dhammānaṃ   jarāmaraṇaṃ   na
vattabbaṃ   kusalānaṃ   dhammānaṃ   vipākoti   .   āmantā  .  kusalānañca
akusalānañca    dhammānaṃ   jarāmaraṇaṃ   na   vattabbaṃ   akusalānaṃ   dhammānaṃ
vipākoti. Na hevaṃ vattabbe .pe.
     [1178]  Na  vattabbaṃ  jarāmaraṇaṃ  vipākoti  .  āmantā  .  nanu
atthi    dubbaṇṇasaṃvattaniyaṃ    kammaṃ    appāyukasaṃvattaniyaṃ    kammanti   .
Āmantā   .   hañci   atthi   dubbaṇṇasaṃvattaniyaṃ  kammaṃ  appāyukasaṃvattaniyaṃ
kammaṃ tena vata re vattabbe jarāmaraṇaṃ vipākoti.
                   Jarāmaraṇaṃ vipākotikathā.
                           ---------
                     Ariyadhammavipākakathā



             The Pali Tipitaka in Roman Character Volume 37 page 382-384. https://84000.org/tipitaka/read/roman_item.php?book=37&item=1169&items=10&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=37&item=1169&items=10              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=1169&items=10&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1169&items=10&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1169              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]