ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                      Rūpaṃ kammantikathā
     [1242]   Kusalena  cittena  samuṭṭhitaṃ  kāyakammaṃ  rūpaṃ  kusalanti .
Āmantā  .  sārammaṇaṃ  atthi  tassa āvajjanā 1- ābhogo samannāhāro
manasikāro  cetanā  patthanā  paṇidhīti  .  na  hevaṃ  vattabbe  .pe. Nanu
anārammaṇaṃ   natthi  tassa  āvajjanā  ābhogo  samannāhāro  manasikāro
cetanā   patthanā   paṇidhīti   .   āmantā  .  hañci  anārammaṇaṃ  natthi
tassa   āvajjanā   .pe.   paṇidhi   no   vata  re  vattabbe  kusalena
cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalanti.
     [1243]   Kusalena  cittena  samuṭṭhito  phasso  kusalo  sārammaṇo
atthi   tassa   āvajjanā   .pe.   paṇidhīti   .  āmantā  .  kusalena
cittena    samuṭṭhitaṃ   kāyakammaṃ   rūpaṃ   kusalaṃ   sārammaṇaṃ   atthi   tassa
āvajjanā   .pe.   paṇidhīti   .   na  hevaṃ  vattabbe  .pe.  kusalena
cittena   samuṭṭhitā  vedanā  .pe.  saññā  cetanā  saddhā  viriyaṃ  sati
samādhi   .pe.   paññā   kusalā   sārammaṇā   atthi  tāya  āvajjanā
.pe.   paṇidhīti   .  āmantā  .  kusalena  cittena  samuṭṭhitaṃ  kāyakammaṃ
rūpaṃ    kusalaṃ    sārammaṇaṃ   atthi   tassa   āvajjanā   .pe.   paṇidhīti
na hevaṃ vattabbe .pe.
     [1244]   Kusalena   cittena   samuṭṭhitaṃ   kāyakammaṃ   rūpaṃ   kusalaṃ
anārammaṇaṃ   natthi   tassa   āvajjanā  .pe.  paṇidhīti  .  āmantā .
@Footnote:1. Ma. Yu. āvaṭṭanāaññattha idisameva.
Kusalena   cittena   samuṭṭhito   phasso  kusalo  anārammaṇo  natthi  tassa
āvajjanā   .pe.   paṇidhīti   .   na  hevaṃ  vattabbe  .pe.  kusalena
cittena   samuṭṭhitaṃ   kāyakammaṃ   rūpaṃ   kusalaṃ   anārammaṇaṃ   natthi   tassa
āvajjanā  .pe.  paṇidhīti  .  āmantā  .  kusalena  cittena  samuṭṭhitā
vedanā   .pe.   saññā   cetanā   saddhā  viriyaṃ  sati  samādhi  .pe.
Paññā    kusalā    anārammaṇā    natthi    tāya   āvajjanā   .pe.
Paṇidhīti. Na hevaṃ vattabbe .pe.
     [1245]   Kusalena  cittena  samuṭṭhitaṃ  kāyakammaṃ  rūpaṃ  kusalanti .
Āmantā   .   yaṃ   kiñci   kusalena   cittena   samuṭṭhitaṃ  rūpaṃ  sabbantaṃ
kusalanti. Na hevaṃ vattabbe .pe.
     [1246]   Kusalena  cittena  samuṭṭhitaṃ  kāyakammaṃ  rūpaṃ  kusalanti .
Āmantā  .  kusalena  cittena  samuṭṭhitaṃ  rūpāyatanaṃ  kusalanti  .  na hevaṃ
vattabbe  .pe.  kusalena  cittena  samuṭṭhitaṃ  kāyakammaṃ  rūpaṃ  kusalanti .
Āmantā   .  kusalena  cittena  samuṭṭhitaṃ  saddāyatanaṃ  .pe.  gandhāyatanaṃ
rasāyatanaṃ   phoṭṭhabbāyatanaṃ   .pe.   paṭhavīdhātu   āpodhātu   tejodhātu
.pe. Vāyodhātu kusalāti. Na hevaṃ vattabbe .pe.
     [1247]   Kusalena   cittena  samuṭṭhitaṃ  rūpāyatanaṃ  abyākatanti .
Āmantā  .  kusalena  cittena  samuṭṭhitaṃ  kāyakammaṃ  rūpaṃ  abyākatanti .
Na  hevaṃ  vattabbe  .pe.  kusalena  cittena  samuṭṭhitaṃ  saddāyatanaṃ .pe.
Gandhāyatanaṃ   rasāyatanaṃ   phoṭṭhabbāyatanaṃ   .pe.   paṭhavīdhātu   āpodhātu
Tejodhātu   .pe.   vāyodhātu  abyākatāti  .  āmantā  .  kusalena
cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ abyākatanti. Na hevaṃ vattabbe .pe.
     [1248]   Kusalena   cittena  samuṭṭhitaṃ  kāyakammaṃ  rūpaṃ  anārammaṇaṃ
kusalanti   .   āmantā   .   kusalena   cittena   samuṭṭhitaṃ   rūpāyatanaṃ
anārammaṇaṃ   kusalanti   .  na  hevaṃ  vattabbe  .pe.  kusalena  cittena
samuṭṭhitaṃ   kāyakammaṃ  rūpaṃ  anārammaṇaṃ  kusalanti  .  āmantā  .  kusalena
cittena     samuṭṭhitaṃ    saddāyatanaṃ    .pe.    gandhāyatanaṃ    rasāyatanaṃ
phoṭṭhabbāyatanaṃ    .pe.    paṭhavīdhātu   āpodhātu   tejodhātu   .pe.
Vāyodhātu anārammaṇā kusalāti. Na hevaṃ vattabbe .pe.
     [1249]    Kusalena   cittena   samuṭṭhitaṃ   rūpāyatanaṃ   anārammaṇaṃ
abyākatanti   .   āmantā   .   kusalena  cittena  samuṭṭhitaṃ  kāyakammaṃ
rūpaṃ   anārammaṇaṃ   abyākatanti  .  na  hevaṃ  vattabbe  .pe.  kusalena
cittena     samuṭṭhitaṃ    saddāyatanaṃ    .pe.    gandhāyatanaṃ    rasāyatanaṃ
phoṭṭhabbāyatanaṃ  .pe.  paṭhavīdhātu  āpodhātu  tejodhātu .pe. Vāyodhātu
anārammaṇā   abyākatāti   .  āmantā  .  kusalena  cittena  samuṭṭhitaṃ
kāyakammaṃ rūpaṃ anārammaṇaṃ abyākatanti. Na hevaṃ vattabbe .pe.
     [1250]  Kusalena  cittena  samuṭṭhitaṃ  kāyakammaṃ  rūpaṃ  phassavippayuttaṃ
kusalanti   .   āmantā   .   kusalena   cittena   samuṭṭhitaṃ   rūpāyatanaṃ
phassavippayuttaṃ  kusalanti  .  na  hevaṃ  vattabbe  .pe.  kusalena  cittena
samuṭṭhitaṃ   kāyakammaṃ   rūpaṃ   phassavippayuttaṃ   kusalanti   .   āmantā .
Kusalena   cittena   samuṭṭhitaṃ   saddāyatanaṃ   .pe.  gandhāyatanaṃ  rasāyatanaṃ
phoṭṭhabbāyatanaṃ    .pe.    paṭhavīdhātu   āpodhātu   tejodhātu   .pe.
Vāyodhātu phassavippayuttā kusalāti. Na hevaṃ vattabbe .pe.
     [1251]   Kusalena   cittena   samuṭṭhitaṃ   rūpāyatanaṃ  phassavippayuttaṃ
abyākatanti   .   āmantā   .   kusalena  cittena  samuṭṭhitaṃ  kāyakammaṃ
rūpaṃ  phassavippayuttaṃ  abyākatanti  .  na  hevaṃ  vattabbe  .pe.  kusalena
cittena     samuṭṭhitaṃ    saddāyatanaṃ    .pe.    gandhāyatanaṃ    rasāyatanaṃ
phoṭṭhabbāyatanaṃ  .pe.  paṭhavīdhātu  āpodhātu  tejodhātu .pe. Vāyodhātu
phassavippayuttā  abyākatāti  .  āmantā  .  kusalena  cittena  samuṭṭhitaṃ
kāyakammaṃ rūpaṃ phassavippayuttaṃ abyākatanti. Na hevaṃ vattabbe .pe.
     [1252]   Kusalena   cittena  samuṭṭhitaṃ  kāyakammaṃ  rūpaṃ  anārammaṇaṃ
phassavippayuttaṃ   kusalanti   .   āmantā   .  kusalena  cittena  samuṭṭhitaṃ
rūpāyatanaṃ   anārammaṇaṃ   phassavippayuttaṃ   kusalanti  .  na  hevaṃ  vattabbe
.pe.    kusalena    cittena    samuṭṭhitaṃ   kāyakammaṃ   rūpaṃ   anārammaṇaṃ
phassavippayuttaṃ   kusalanti   .   āmantā   .  kusalena  cittena  samuṭṭhitaṃ
saddāyatanaṃ    .pe.    gandhāyatanaṃ   rasāyatanaṃ   phoṭṭhabbāyatanaṃ   .pe.
Paṭhavīdhātu   āpodhātu   tejodhātūti   .pe.   vāyodhātu   anārammaṇā
phassavippayuttā kusalāti. Na hevaṃ vattabbe .pe.
     [1253]    Kusalena   cittena   samuṭṭhitaṃ   rūpāyatanaṃ   anārammaṇaṃ
phassavippayuttaṃ   abyākatanti  .  āmantā  .  kusalena  cittena  samuṭṭhitaṃ
Kāyakammaṃ   rūpaṃ   anārammaṇaṃ   phassavippayuttaṃ   abyākatanti  .  na  hevaṃ
vattabbe    .pe.   kusalena   cittena   samuṭṭhitaṃ   saddāyatanaṃ   .pe.
Gandhāyatanaṃ   rasāyatanaṃ   phoṭṭhabbāyatanaṃ   .pe.   paṭhavīdhātu   āpodhātu
tejodhātu     .pe.     vāyodhātu     anārammaṇā    phassavippayuttā
abyākatāti  .  āmantā  .  kusalena  cittena  samuṭṭhitaṃ  kāyakammaṃ  rūpaṃ
anārammaṇaṃ phassavippayuttaṃ abyākatanti. Na hevaṃ vattabbe .pe.
     [1254]   Kusalena   cittena  samuṭṭhitaṃ  vacīkammaṃ  rūpaṃ  kusalanti .
Āmantā   .   sārammaṇaṃ   atthi   tassa  āvajjanā  .pe.  paṇidhīti .
Na   hevaṃ   vattabbe   .pe.  nanu  anārammaṇaṃ  natthi  tassa  āvajjanā
.pe.   paṇidhīti   .   āmantā   .   hañci   anārammaṇaṃ   natthi  tassa
āvajjanā   .pe.   paṇidhi   no  vata  re  vattabbe  kusalena  cittena
samuṭṭhitaṃ vacīkammaṃ rūpaṃ kusalanti.
     [1255]   Kusalena  cittena  samuṭṭhito  phasso  kusalo  sārammaṇo
atthi   tassa   āvajjanā   .pe.   paṇidhīti   .  āmantā  .  kusalena
cittena  samuṭṭhitaṃ  vacīkammaṃ  rūpaṃ  kusalaṃ  sārammaṇaṃ  atthi  tassa  āvajjanā
.pe.  paṇidhīti  .  na  hevaṃ  vattabbe  .pe.  kusalena cittena samuṭṭhitā
vedanā   .pe.   saññā   cetanā   saddhā  viriyaṃ  sati  samādhi  .pe.
Paññā   kusalā   sārammaṇā  atthi  tāya  āvajjanā  .pe.  paṇidhīti .
Āmantā   .  kusalena  cittena  samuṭṭhitaṃ  vacīkammaṃ  rūpaṃ  kusalaṃ  sārammaṇaṃ
atthi tassa āvajjanā .pe. Paṇidhīti. Na hevaṃ vattabbe .pe.
     [1256]    Kusalena   cittena   samuṭṭhitaṃ   vacīkammaṃ   rūpaṃ   kusalaṃ
anārammaṇaṃ   natthi   tassa   āvajjanā  .pe.  paṇidhīti  .  āmantā .
Kusalena    cittena    samuṭṭhito   phasso   kusalo   anārammaṇo   natthi
tassa   āvajjanā   .pe.   paṇidhīti   .   na   hevaṃ  vattabbe  .pe.
Kusalena   cittena   samuṭṭhitaṃ   vacīkammaṃ   rūpaṃ   kusalaṃ   anārammaṇaṃ  natthi
tassa   āvajjanā   .pe.   paṇidhīti  .  āmantā  .  kusalena  cittena
samuṭṭhitā   vedanā   .pe.  saññā  cetanā  saddhā  viriyaṃ  sati  samādhi
.pe.   paññā   kusalā   anārammaṇā   natthi  tāya  āvajjanā  .pe.
Paṇidhīti. Na hevaṃ vattabbe .pe.
     [1257]   Kusalena   cittena  samuṭṭhitaṃ  vacīkammaṃ  rūpaṃ  kusalanti .
Āmantā   .   yaṃ   kiñci   kusalena   cittena   samuṭṭhitaṃ  rūpaṃ  sabbantaṃ
kusalanti. Na hevaṃ vattabbe .pe. Yathā kāyakammaṃ tathā vacīkammanti.
     [1258]  Akusalena  cittena  samuṭṭhitaṃ  kāyakammaṃ  rūpaṃ  akusalanti.
Āmantā    .    sārammaṇaṃ    atthi    tassa    āvajjanā   ābhogo
samannāhāro   manasikāro   cetanā   patthanā   paṇidhīti   .   na  hevaṃ
vattabbe    .pe.    nanu    anārammaṇaṃ    natthi    tassa   āvajjanā
ābhogo   samannāhāro   manasikāro   cetanā   patthanā   paṇidhīti  .
Āmantā   .   hañci   anārammaṇaṃ   natthi   tassa  āvajjanā  ābhogo
samannāhāro   manasikāro   cetanā   patthanā   paṇidhi   no   vata  re
vattabbe akusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ akusalanti.
     [1259]  Akusalena  cittena  samuṭṭhito  phasso  akusalo sārammaṇo
atthi   tassa   āvajjanā   .pe.   paṇidhīti  .  āmantā  .  akusalena
cittena   samuṭṭhitaṃ   kāyakammaṃ   rūpaṃ   akusalaṃ   sārammaṇaṃ   atthi   tassa
āvajjanā   .pe.   paṇidhīti   .  na  hevaṃ  vattabbe  .pe.  akusalena
cittena   samuṭṭhitā   vedanā   .pe.   saññā  cetanā  rāgo  doso
moho  māno  diṭṭhi  vicikicchā  thīnaṃ  uddhaccaṃ  ahirikaṃ  .pe.  anottappaṃ
akusalaṃ    sārammaṇaṃ    atthi   tassa   āvajjanā   .pe.   paṇidhīti  .
Āmantā   .   akusalena   cittena   samuṭṭhitaṃ   kāyakammaṃ   rūpaṃ  akusalaṃ
sārammaṇaṃ   atthi   tassa   āvajjanā   .pe.   paṇidhīti   .   na  hevaṃ
vattabbe .pe.
     [1260]   Akusalena   cittena   samuṭṭhitaṃ   kāyakammaṃ  rūpaṃ  akusalaṃ
anārammaṇaṃ   natthi   tassa   āvajjanā  .pe.  paṇidhīti  .  āmantā .
Akusalena   cittena  samuṭṭhito  phasso  akusalo  anārammaṇo  natthi  tassa
āvajjanā   .pe.   paṇidhīti   .  na  hevaṃ  vattabbe  .pe.  akusalena
cittena   samuṭṭhitaṃ   kāyakammaṃ   rūpaṃ   akusalaṃ   anārammaṇaṃ   natthi  tassa
āvajjanā  .pe.  paṇidhīti  .  āmantā  .  akusalena  cittena samuṭṭhitā
vedanā   .pe.   saññā  cetanā  rāgo  doso  moho  māno  diṭṭhi
vicikicchā   thīnaṃ   uddhaccaṃ  ahirikaṃ  .pe.  anottappaṃ  akusalaṃ  anārammaṇaṃ
natthi tassa āvajjanā .pe. Paṇidhīti. Na hevaṃ vattabbe .pe.
     [1261]  Akusalena  cittena  samuṭṭhitaṃ  kāyakammaṃ  rūpaṃ  akusalanti.
Āmantā   .   yaṃ   kiñci   akusalena   cittena  samuṭṭhitaṃ  rūpaṃ  sabbantaṃ
akusalanti. Na hevaṃ vattabbe .pe.
     [1262]  Akusalena  cittena  samuṭṭhitaṃ  vacīkammaṃ  rūpaṃ  akusalanti .
Āmantā   .   sārammaṇaṃ   atthi   tassa  āvajjanā  .pe.  paṇidhīti .
Na   hevaṃ   vattabbe   .pe.  nanu  anārammaṇaṃ  natthi  tassa  āvajjanā
.pe.   paṇidhīti   .   āmantā   .   hañci   anārammaṇaṃ   natthi  tassa
āvajjanā   .pe.   paṇidhi  no  vata  re  vattabbe  akusalena  cittena
samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalanti.
     [1263]  Akusalena  cittena  samuṭṭhito  phasso  akusalo sārammaṇo
atthi   tassa   āvajjanā   .pe.   paṇidhīti  .  āmantā  .  akusalena
cittena    samuṭṭhitaṃ   vacīkammaṃ   rūpaṃ   akusalaṃ   sārammaṇaṃ   atthi   tassa
āvajjanā   .pe.   paṇidhīti   .  na  hevaṃ  vattabbe  .pe.  akusalena
cittena   samuṭṭhitā   vedanā   .pe.   saññā  cetanā  rāgo  doso
moho  māno  diṭṭhi  vicikicchā  thīnaṃ  uddhaccaṃ  ahirikaṃ  .pe.  anottappaṃ
akusalaṃ    sārammaṇaṃ    atthi   tassa   āvajjanā   .pe.   paṇidhīti  .
Āmantā   .   akusalena   cittena   samuṭṭhitaṃ   vacīkammaṃ   rūpaṃ   akusalaṃ
sārammaṇaṃ   atthi   tassa   āvajjanā   .pe.   paṇidhīti   .   na  hevaṃ
vattabbe .pe.
     [1264]   Akusalena   cittena   samuṭṭhitaṃ   vacīkammaṃ   rūpaṃ  akusalaṃ
anārammaṇaṃ   natthi   tassa   āvajjanā  .pe.  paṇidhīti  .  āmantā .
Akusalena   cittena   samuṭṭhito   phasso   akusalo   anārammaṇo   natthi
tassa   āvajjanā   .pe.   paṇidhīti   .   na   hevaṃ  vattabbe  .pe.
Akusalena   cittena   samuṭṭhitaṃ   vacīkammaṃ   rūpaṃ  akusalaṃ  anārammaṇaṃ  natthi
tassa   āvajjanā   .pe.  paṇidhīti  .  āmantā  .  akusalena  cittena
samuṭṭhitā   vedanā   .pe.   saññā   cetanā   rāgo  doso  moho
māno   diṭṭhi   vicikicchā   thīnaṃ   uddhaccaṃ   ahirikaṃ   .pe.  anottappaṃ
akusalaṃ    anārammaṇaṃ   natthi   tassa   āvajjanā   .pe.   paṇidhīti  .
Na hevaṃ vattabbe .pe.
     [1265]  Akusalena  cittena  samuṭṭhitaṃ  vacīkammaṃ  rūpaṃ  akusalanti .
Āmantā   .   yaṃ   kiñci   akusalena   cittena  samuṭṭhitaṃ  rūpaṃ  sabbantaṃ
akusalanti. Na hevaṃ vattabbe .pe.
     [1266]  Akusalena  cittena  samuṭṭhitaṃ  vacīkammaṃ  rūpaṃ  akusalanti .
Āmantā   .   akusalena   cittena   samuṭṭhitaṃ   rūpāyatanaṃ  akusalanti .
Na   hevaṃ   vattabbe  .pe.  akusalena  cittena  samuṭṭhitaṃ  vacīkammaṃ  rūpaṃ
akusalanti   .   āmantā   .   akusalena  cittena  samuṭṭhitaṃ  saddāyatanaṃ
.pe.   gandhāyatanaṃ   rasāyatanaṃ   phoṭṭhabbāyatanaṃ   paṭhavīdhātu   āpodhātu
tejodhātu  vāyodhātu  asuci  assu  lohitaṃ  .pe.  sedo  akusaloti .
Na hevaṃ vattabbe .pe.
     [1267]   Akusalena  cittena  samuṭṭhitaṃ  rūpāyatanaṃ  abyākatanti .
Āmantā  .  akusalena  cittena  samuṭṭhitaṃ  vacīkammaṃ  rūpaṃ  abyākatanti .
Katanti   .   na   hevaṃ   vattabbe  .pe.  akusalena  cittena  samuṭṭhitaṃ
saddāyatanaṃ    .pe.    gandhāyatanaṃ   rasāyatanaṃ   phoṭṭhabbāyatanaṃ   .pe.
Paṭhavīdhātu   āpodhātu   tejodhātu   vāyodhātu   asuci   assu   lohitaṃ
.pe.  sedo  abyākatoti  .  āmantā  .  akusalena  cittena samuṭṭhitaṃ
vacīkammaṃ rūpaṃ abyākatanti. Na hevaṃ vattabbe .pe.
     [1268]   Akusalena   cittena  samuṭṭhitaṃ  vacīkammaṃ  rūpaṃ  anārammaṇaṃ
akusalanti   .   āmantā   .   akusalena   cittena  samuṭṭhitaṃ  rūpāyatanaṃ
anārammaṇaṃ   akusalanti   .   na   hevaṃ   vattabbe   .pe.   akusalena
cittena   samuṭṭhitaṃ  vacīkammaṃ  rūpaṃ  anārammaṇaṃ  akusalanti  .  āmantā .
Akusalena   cittena   samuṭṭhitaṃ   saddāyatanaṃ  .pe.  gandhāyatanaṃ  rasāyatanaṃ
phoṭṭhabbāyatanaṃ    .pe.    paṭhavīdhātu   āpodhātu   tejodhātu   .pe.
Vāyodhātu  asuci  assu  lohitaṃ  .pe.  sedo  anārammaṇo  akusaloti.
Na hevaṃ vattabbe .pe.
     [1269]   Akusalena   cittena   samuṭṭhitaṃ   rūpāyatanaṃ   anārammaṇaṃ
abyākatanti   .   āmantā   .   akusalena  cittena  samuṭṭhitaṃ  vacīkammaṃ
rūpaṃ   anārammaṇaṃ  abyākatanti  .  na  hevaṃ  vattabbe  .pe.  akusalena
cittena  samuṭṭhitaṃ  saddāyatanaṃ  .pe.  gandhāyatanaṃ  rasāyatanaṃ phoṭṭhabbāyatanaṃ
paṭhavīdhātu  āpodhātu  tejodhātu  vāyodhātu  asuci  assu  lohitaṃ  .pe.
Sedo    anārammaṇo    abyākatoti    .   āmantā   .   akusalena
cittena    samuṭṭhitaṃ    vacīkammaṃ    rūpaṃ    anārammaṇaṃ   abyākatanti  .
Na hevaṃ vattabbe .pe.
     [1270]  Akusalena  cittena  samuṭṭhitaṃ  vacīkammaṃ  rūpaṃ  phassavippayuttaṃ
akusalanti   .   āmantā   .   akusalena   cittena  samuṭṭhitaṃ  rūpāyatanaṃ
phassavippayuttaṃ   akusalanti   .   na   hevaṃ   vattabbe  .pe.  akusalena
cittena  samuṭṭhitaṃ  vacīkammaṃ  rūpaṃ  phassavippayuttaṃ  akusalanti  .  āmantā.
Akusalena   cittena   samuṭṭhitaṃ   saddāyatanaṃ  .pe.  gandhāyatanaṃ  rasāyatanaṃ
phoṭṭhabbāyatanaṃ   paṭhavīdhātu   āpodhātu   tejodhātu   .pe.  vāyodhātu
asuci   assu   lohitaṃ   .pe.   sedo   phassavippayutto   akusaloti .
Na hevaṃ vattabbe .pe.
     [1271]   Akusalena   cittena   samuṭṭhitaṃ  rūpāyatanaṃ  phassavippayuttaṃ
abyākatanti   .   āmantā   .   akusalena  cittena  samuṭṭhitaṃ  vacīkammaṃ
rūpaṃ   anārammaṇaṃ   phassavippayuttaṃ   abyākatanti   .  na  hevaṃ  vattabbe
.pe.   akusalena   cittena   samuṭṭhitaṃ   saddāyatanaṃ   .pe.  gandhāyatanaṃ
rasāyatanaṃ   phoṭṭhabbāyatanaṃ   paṭhavīdhātu  āpodhātu  tejodhātu  vāyodhātu
asuci    assu   lohitaṃ   .pe.   sedo   anārammaṇo   phassavippayutto
abyākatoti  .  āmantā  .  akusalena  cittena  samuṭṭhitaṃ  vacīkammaṃ  rūpaṃ
anārammaṇaṃ phassavippayuttaṃ abyākatanti. Na hevaṃ vattabbe .pe.
     [1272]   Akusalena   cittena  samuṭṭhitaṃ  vacīkammaṃ  rūpaṃ  anārammaṇaṃ
phassavippayuttaṃ   akusalanti   .  āmantā  .  akusalena  cittena  samuṭṭhitaṃ
rūpāyatanaṃ   anārammaṇaṃ   phassavippayuttaṃ  akusalanti  .  na  hevaṃ  vattabbe
.pe.    Akusalena    cittena    samuṭṭhitaṃ   vacīkammaṃ   rūpaṃ   anārammaṇaṃ
phassavippayuttaṃ   akusalanti  .   āmantā  .  akusalena  cittena  samuṭṭhitaṃ
saddāyatanaṃ    .pe.    gandhāyatanaṃ   rasāyatanaṃ   phoṭṭhabbāyatanaṃ   .pe.
Paṭhavīdhātu   āpodhātu   tejodhātu   vāyodhātu   asuci   assu   lohitaṃ
.pe.   sedo   anārammaṇo   phassavippayutto   akusaloti  .  na  hevaṃ
vattabbe .pe.
     [1273]   Akusalena   cittena   samuṭṭhitaṃ   rūpāyatanaṃ   anārammaṇaṃ
phassavippayuttaṃ    abyākatanti   .   āmantā   .   akusalena   cittena
samuṭṭhitaṃ   vacīkammaṃ   rūpaṃ   anārammaṇaṃ   phassavippayuttaṃ   abyākatanti  .
Na   hevaṃ   vattabbe   .pe.   akusalena  cittena  samuṭṭhitaṃ  saddāyatanaṃ
.pe.   gandhāyatanaṃ   rasāyatanaṃ   phoṭṭhabbāyatanaṃ   paṭhavīdhātu   āpodhātu
tejodhātu   vāyodhātu  asuci  assu  lohitaṃ  .pe.  sedo  anārammaṇo
phassavippayutto   abyākatoti   .   āmantā   .   akusalena   cittena
samuṭṭhitaṃ   vacīkammaṃ   rūpaṃ   anārammaṇaṃ   phassavippayuttaṃ   abyākatanti  .
Na hevaṃ vattabbe .pe.
     [1274]  Na  vattabbaṃ  rūpaṃ  kusalampi  akusalampīti  .  āmantā .
Nanu    kāyakammaṃ   vacīkammaṃ   kusalampi   akusalampīti   .   āmantā  .
Hañci   kāyakammaṃ  vacīkammaṃ  kusalampi  akusalampi  tena  vata  re  vattabbe
rūpaṃ kusalampi akusalampīti.
     [1275]   Rūpaṃ  kusalampi  akusalampīti  .  āmantā  .  cakkhāyatanaṃ
Kusalampi   akusalampīti   .   na   hevaṃ   vattabbe  .pe.  rūpaṃ  kusalampi
akusalampīti    .    āmantā    .    sotāyatanaṃ   .pe.   ghānāyatanaṃ
jivhāyatanaṃ      kāyāyatanaṃ     rūpāyatanaṃ     saddāyatanaṃ     gandhāyatanaṃ
rasāyatanaṃ     phoṭṭhabbāyatanaṃ     paṭhavīdhātu     āpodhātu    tejodhātu
vāyodhātu   asuci  assu  lohitaṃ  .pe.  sedo  kusalopi  akusalopīti .
Na hevaṃ vattabbe .pe.
     [1276]   Kāyo  rūpaṃ  kāyakammaṃ  rūpanti  .  āmantā  .  mano
rūpaṃ manokammaṃ rūpanti. Na hevaṃ vattabbe .pe.
     [1277]   Mano   arūpaṃ   manokammaṃ   arūpanti   .  āmantā .
Kāyo arūpaṃ kāyakammaṃ arūpanti. Na hevaṃ vattabbe .pe.
     [1278]   Kāyo   rūpaṃ   kāyakammaṃ   arūpanti   .  āmantā .
Mano rūpaṃ manokammaṃ arūpanti. Na hevaṃ vattabbe .pe.
     [1279]   Mano   arūpaṃ   manokammaṃ   arūpanti   .  āmantā .
Kāyo arūpaṃ kāyakammaṃ arūpanti. Na hevaṃ vattabbe .pe.
     [1280]   Kāyo  rūpanti  .  kāyakammaṃ  rūpanti  .  āmantā .
Cakkhāyatanaṃ   rūpanti   .   cakkhuviññāṇaṃ   rūpanti  .  na  hevaṃ  vattabbe
.pe.  kāyo  rūpanti  .   kāyakammaṃ  rūpanti  .  āmantā. Sotāyatanaṃ
rūpanti   .  sotaviññāṇaṃ  rūpanti  .  na  hevaṃ  vattabbe  .pe.  kāyo
rūpanti   .   kāyakammaṃ  rūpanti  .  āmantā  .  ghānāyatanaṃ  rūpanti .
Ghānaviññāṇaṃ   rūpanti  .  na  hevaṃ  vattabbe  .pe.  kāyo  rūpanti .
Kāyakammaṃ  rūpanti  .  āmantā  .  jivhāyatanaṃ  rūpanti  .  jivhāviññāṇaṃ
Rūpanti   .   na   hevaṃ  vattabbe  .pe.  kāyo  rūpanti  .  kāyakammaṃ
rūpanti  .  āmantā  .  kāyāyatanaṃ  rūpanti  .  kāyaviññāṇaṃ  rūpanti .
Na hevaṃ vattabbe .pe.
     [1281]   Rūpaṃ   kammanti   .  āmantā  .  nanu  vuttaṃ  bhagavatā
cetanāhaṃ   bhikkhave   kammaṃ   vadāmi   cetayitvā  kammaṃ  karoti  kāyena
vācāya   manasāti  1-  attheva  suttantoti  .  āmantā  .  tena  hi
na vattabbaṃ rūpaṃ kammanti.
     [1282]   Rūpaṃ   kammanti   .  āmantā  .  nanu  vuttaṃ  bhagavatā
kāye   vā   ānanda   sati   kāyasañcetanāhetu   uppajjati   ajjhattaṃ
sukhadukkhaṃ   vācāya   vā   ānanda   sati   vacīsañcetanāhetu   uppajjati
ajjhattaṃ    sukhadukkhaṃ    mane   vā   ānanda   sati   manosañcetanāhetu
uppajjati    ajjhattaṃ    sukhadukkhanti    2-    attheva   suttantoti  .
Āmantā. Tena hi na vattabbaṃ rūpaṃ kammanti.
     [1283]   Rūpaṃ   kammanti   .  āmantā  .  nanu  vuttaṃ  bhagavatā
tividhā   bhikkhave  kāyasañcetanā  akusalaṃ  kāyakammaṃ  dukkhudrayaṃ  dukkhavipākaṃ
catubbidhā   bhikkhave  vacīsañcetanā  akusalaṃ  vacīkammaṃ  dukkhudrayaṃ  dukkhavipākaṃ
tividhā   bhikkhave  manosañcetanā  akusalaṃ  manokammaṃ  dukkhudrayaṃ  dukkhavipākaṃ
tividhā   bhikkhave   kāyasañcetanā   kusalaṃ   kāyakammaṃ  sukhudrayaṃ  sukhavipākaṃ
catubbidhā   bhikkhave   vacīsañcetanā   kusalaṃ   vacīkammaṃ  sukhudrayaṃ  sukhavipākaṃ
@Footnote: 1 aṃ. chakka. 128. 2 saṃ. ni. 37.
Tividhā   bhikkhave   manosañcetanā  kusalaṃ  manokammaṃ  sukhudrayaṃ  sukhavipākanti
attheva suttantoti. Āmantā. Tena hi na vattabbaṃ rūpaṃ kammanti.
     [1284]   Rūpaṃ   kammanti   .  āmantā  .  nanu  vuttaṃ  bhagavatā
sacāyaṃ    ānanda    samiddhi   moghapuriso   pātaliputtassa   paribbājakassa
evaṃ   puṭṭho   evaṃ   byākareyya   sañcetaniyaṃ   āvuso   pātaliputta
kammaṃ   katvā   kāyena  vācāya  manasā  sukhavedaniyaṃ  sukhaṃ  so  vedayati
sañcetaniyaṃ   āvuso  pātaliputta  kammaṃ  katvā  kāyena  vācāya  manasā
dukkhavedaniyaṃ   dukkhaṃ   so   vedayati   sañcetaniyaṃ   āvuso   pātaliputta
kammaṃ   katvā   kāyena   vācāya  manasā  adukkhamasukhavedaniyaṃ  adukkhamasukhaṃ
so   vedayatīti   evaṃ   byākaramāno  kho  ānanda  samiddhi  moghapuriso
pātaliputtassa   paribbājakassa   sammā  byākaramāno  byākareyyāti  1-
attheva suttantoti. Āmantā. Tena hi na vattabbaṃ rūpaṃ kammanti.
                     Rūpaṃ kammantikathā.
                           ---------



             The Pali Tipitaka in Roman Character Volume 37 page 409-423. https://84000.org/tipitaka/read/roman_item.php?book=37&item=1242&items=43              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=1242&items=43&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=1242&items=43              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1242&items=43              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1242              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]