ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                   Nayathācittassa vācātikathā
     [1358]   Na  yathācittassa  vācāti  .  āmantā  .  aphassakassa
vācā    avedanakassa    vācā    asaññakassa    vācā    acetanakassa
vācā   acittakassa   vācāti   .   na   hevaṃ   vattabbe  .pe.  nanu
saphassakassa     vācā    savedanakassa    vācā    sasaññakassa    vācā
sacetanakassa  vācā  .pe.  sacittakassa  vācāti  .  āmantā  .  hañci
saphassakassa   vācā  .pe.  sacittakassa  vācā  no  vata  re  vattabbe
na yathācittassa vācāti.
     [1359]  Na  yathācittassa  vācāti  .  āmantā. Anāvajjantassa
vācā   anābhogassa   vācā   .pe.   apaṇidahantassa   vācāti  .  na
hevaṃ   vattabbe   .pe.  nanu  āvajjantassa  vācā  ābhogassa  vācā
.pe.   paṇidahantassa   vācāti   .   āmantā  .  hañci  āvajjantassa
vācā   ābhogassa   vācā   .pe.   paṇidahantassa   vācā   no  vata
re vattabbe na yathācittassa vācāti.
     [1360]  Na  yathācittassa  vācāti  .  āmantā  .  nanu  vācā
cittasamuṭṭhānā   cittena   saha   jātā  cittena  saha  ekuppādāti .
Āmantā  .  hañci  vācā  cittasamuṭṭhānā  cittena  saha  jātā cittena
saha ekuppādā no vata re vattabbe na yathācittassa vācāti.
     [1361]  Na  yathācittassa  vācāti  .  āmantā . Na bhaṇitukāmo
bhaṇati    na    kathetukāmo   katheti   na   ālapitukāmo   ālapati   na
voharitukāmo  voharatīti  .  na  hevaṃ  vattabbe  .pe.  nanu  bhaṇitukāmo
bhaṇati    kathetukāmo    katheti   ālapitukāmo   ālapati   voharitukāmo
voharatīti   .   āmantā   .   hañci   bhaṇitukāmo   bhaṇati  kathetukāmo
katheti   ālapitukāmo   ālapati   voharitukāmo  voharati  no  vata  re
vattabbe na yathācittassa vācāti.
     [1362]  Na  vattabbaṃ  na  yathācittassa  vācāti. Āmantā. Nanu
atthi    koci   aññaṃ   bhaṇissāmīti   aññaṃ   bhaṇati   aññaṃ   kathessāmīti
aññaṃ     katheti    aññaṃ    ālapissāmīti    aññaṃ    ālapati    aññaṃ
Voharissāmīti   aññaṃ   voharatīti   .   āmantā  .  hañci  atthi  koci
aññaṃ    bhaṇissāmīti    aññaṃ    bhaṇati    .pe.    aññaṃ   voharissāmīti
aññaṃ voharati tena vata re vattabbe na yathācittassa vācāti.
                  Nayathācittassa vācātikathā.
                            ------------



             The Pali Tipitaka in Roman Character Volume 37 page 444-446. https://84000.org/tipitaka/read/roman_item.php?book=37&item=1358&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=1358&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=1358&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1358&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1358              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]