ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                      Idaṃ dukkhantikathā
     [1454]   Idaṃ   dukkhanti   vācaṃ   bhāsato   idaṃ  dukkhanti  ñāṇaṃ
pavattatīti   .   āmantā   .   ayaṃ   samudayoti   vācaṃ   bhāsato  ayaṃ
samudayoti   ñāṇaṃ   pavattatīti   .   na   hevaṃ   vattabbe   .pe.  idaṃ
dukkhanti  vācaṃ  bhāsato  idaṃ  dukkhanti  ñāṇaṃ  pavattatīti  .  āmantā .
Ayaṃ   nirodhoti   vācaṃ   bhāsato   ayaṃ   nirodhoti  ñāṇaṃ  pavattatīti .
@Footnote:* mīkār—kṛ´์ khagœ ñāṇaṃ cittavippayuttanti peḌna ñāṇaṃcittavippayuttanti

--------------------------------------------------------------------------------------------- page483.

Na hevaṃ vattabbe .pe. idaṃ dukkhanti vācaṃ bhāsato idaṃ dukkhanti ñāṇaṃ pavattatīti . āmantā . ayaṃ maggoti vācaṃ bhāsato ayaṃ maggoti ñāṇaṃ pavattatīti. Na hevaṃ vattabbe .pe. [1455] Ayaṃ samudayoti vācaṃ bhāsato na ca ayaṃ samudayoti ñāṇaṃ pavattatīti . āmantā . idaṃ dukkhanti vācaṃ bhāsato na ca idaṃ dukkhanti ñāṇaṃ pavattatīti . na hevaṃ vattabbe .pe. ayaṃ nirodhoti .pe. ayaṃ maggoti vācaṃ bhāsato na ca ayaṃ maggoti ñāṇaṃ pavattatīti . āmantā . idaṃ dukkhanti vācaṃ bhāsato na ca idaṃ dukkhanti ñāṇaṃ pavattatīti. Na hevaṃ vattabbe .pe. [1456] Idaṃ dukkhanti vācaṃ bhāsato idaṃ dukkhanti ñāṇaṃ pavattatīti . āmantā . rūpaṃ aniccanti vācaṃ bhāsato rūpaṃ aniccanti ñāṇaṃ pavattatīti . na hevaṃ vattabbe .pe. idaṃ dukkhanti vācaṃ bhāsato idaṃ dukkhanti ñāṇaṃ pavattatīti . āmantā . Vedanā .pe. saññā saṅkhārā .pe. viññāṇaṃ aniccanti vācaṃ bhāsato viññāṇaṃ aniccanti ñāṇaṃ pavattatīti. Na hevaṃ vattabbe .pe. [1457] Idaṃ dukkhanti vācaṃ bhāsato idaṃ dukkhanti ñāṇaṃ pavattatīti . āmantā . rūpaṃ anattāti vācaṃ bhāsato rūpaṃ anattāti ñāṇaṃ pavattatīti . na hevaṃ vattabbe .pe. idaṃ dukkhanti vācaṃ bhāsato idaṃ dukkhanti ñāṇaṃ pavattatīti . āmantā .

--------------------------------------------------------------------------------------------- page484.

Vedanā .pe. saññā .pe. saṅkhārā .pe. viññāṇaṃ anattāti vācaṃ bhāsato viññāṇaṃ anattāti ñāṇaṃ pavattatīti . na hevaṃ vattabbe .pe. [1458] Rūpaṃ aniccanti vācaṃ bhāsato na ca rūpaṃ aniccanti ñāṇaṃ pavattatīti . āmantā . idaṃ dukkhanti vācaṃ bhāsato na ca idaṃ dukkhanti ñāṇaṃ pavattatīti . na hevaṃ vattabbe .pe. Vedanā .pe. saññā .pe. saṅkhārā .pe. viññāṇaṃ aniccanti vācaṃ bhāsato na ca viññāṇaṃ aniccanti ñāṇaṃ pavattatīti . Āmantā . idaṃ dukkhanti vācaṃ bhāsato na ca idaṃ dukkhanti ñāṇaṃ pavattatīti . na hevaṃ vattabbe .pe. rūpaṃ anattāti vācaṃ bhāsato na ca rūpaṃ anattāti ñāṇaṃ pavattatīti . āmantā . Idaṃ dukkhanti vācaṃ bhāsato na ca idaṃ dukkhanti ñāṇaṃ pavattatīti . Na hevaṃ vattabbe .pe. vedanā .pe. saññā .pe. saṅkhārā .pe. viññāṇaṃ anattāti vācaṃ bhāsato na ca viññāṇaṃ anattāti ñāṇaṃ pavattatīti . āmantā . idaṃ dukkhanti vācaṃ bhāsato na ca idaṃ dukkhanti ñāṇaṃ pavattatīti. Na hevaṃ vattabbe .pe. [1459] Idaṃ dukkhanti vācaṃ bhāsato idaṃ dukkhanti ñāṇaṃ pavattatīti . āmantā . īti ca danti ca dūti ca khanti ca ñāṇaṃ pavattatīti. Na hevaṃ vattabbe .pe. Idaṃdukkhantikathā. -------------


             The Pali Tipitaka in Roman Character Volume 37 page 482-484. https://84000.org/tipitaka/read/roman_item.php?book=37&item=1454&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=1454&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=1454&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1454&items=6&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1454              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]