ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                       Aniccatākathā
     [1472]   Aniccatā   parinipphannāti   .   āmantā   .   tāya
aniccatāya   aniccatā   parinipphannāti   .   na  hevaṃ  vattabbe  .pe.
Tāya   aniccatāya   aniccatā   parinipphannāti   .   āmantā  .  tāya
tāyeva    natthi    dukkhassa   antakiriyā   natthi   vaṭṭūpacchedo   natthi
anupādāparinibbānanti. Na hevaṃ vattabbe .pe.
     [1473]   Jarā   parinipphannāti   .  āmantā  .  tāya  jarāya
jarā   parinipphannāti   .   na   hevaṃ   vattabbe  .pe.  tāya  jarāya
jarā   parinipphannāti   .   āmantā  .  tāya  tāyeva  natthi  dukkhassa
antakiriyā    natthi    vaṭṭūpacchedo   natthi   anupādāparinibbānanti  .
Na hevaṃ vattabbe .pe.
     [1474]   Maraṇaṃ   parinipphannanti  .  āmantā  .  tassa  maraṇassa
maraṇaṃ   parinipphannanti   .   na   hevaṃ  vattabbe  .pe.  tassa  maraṇassa
maraṇaṃ   parinipphannanti   .   āmantā  .  tassa  tasseva  natthi  dukkhassa
antakiriyā    natthi    vaṭṭūpacchedo   natthi   anupādāparinibbānanti  .
Na hevaṃ vattabbe .pe.
     [1475]    Rūpaṃ    parinipphannaṃ   rūpassa   aniccatā   atthīti  .
Āmantā   .   aniccatā  parinipphannā  aniccatāya  aniccatā  atthīti .
Na   hevaṃ   vattabbe  .pe.  rūpaṃ  parinipphannaṃ  rūpassa  jarā  atthīti .
Āmantā   .   jarā   parinipphannā  jarāya  jarā  atthīti  .  na  hevaṃ
vattabbe   .pe.   rūpaṃ   parinipphannaṃ   rūpassa  bhedo  atthi  antaradhānaṃ
atthīti   .   āmantā   .   maraṇaṃ   parinipphannaṃ  maraṇassa  bhedo  atthi
antaradhānaṃ  atthīti  .  na  hevaṃ  vattabbe  .pe.  vedanā .pe. Saññā
.pe.   saṅkhārā   .pe.   viññāṇaṃ   parinipphannaṃ  viññāṇassa  aniccatā
atthīti   .   āmantā  .  aniccatā  parinipphannā  aniccatāya  aniccatā
atthīti   .   na  hevaṃ  vatabbe  .pe.  viññāṇaṃ  parinipphannaṃ  viññāṇassa
jarā  atthīti  .  āmantā  .  jarā  parinipphannā  jarāya jarā atthīti.
Na   hevaṃ   vattabbe   .pe.   viññāṇaṃ  parinipphannaṃ  viññāṇassa  bhedo
atthi   antaradhānaṃ   atthīti  .  āmantā  .  maraṇaṃ  parinipphannaṃ  maraṇassa
bhedo atthi antaradhānaṃ atthīti. Na hevaṃ vattabbe .pe.
                      Aniccatākathā.
                    Ekādasamo vaggo.
                      Tassa uddānaṃ
            anusayā abyākatā ahetukā cittavippayuttā
         Aññāṇe vigate ñāṇī         ñāṇaṃ cittavippayuttaṃ
         yattha sadde ñāṇaṃ pavattati    iddhibalena samannāgato kappaṃ
         tiṭṭheyya cittasantati samādhi   dhammaṭṭhitatā aniccatāti.
                        -----------------



             The Pali Tipitaka in Roman Character Volume 37 page 490-492. https://84000.org/tipitaka/read/roman_item.php?book=37&item=1472&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=1472&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=1472&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1472&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1472              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]