ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                      Sabbamatthītikathā
     [301]   Sabbamatthīti   .   āmantā  .  sabbattha  sabbamatthīti .
Na  hevaṃ  vattabbe  .  sabbamatthīti  .  āmantā. Sabbadā sabbamatthīti.
Na  hevaṃ  vattabbe  .  sabbamatthīti  .  āmantā. Sabbena sabbamatthīti.
Na  hevaṃ  vattabbe  .  sabbamatthīti  .  āmantā. Sabbesu sabbamatthīti.
Na   hevaṃ  vattabbe  .  sabbamatthīti  .  āmantā  .  ayoganti  katvā
sabbamatthīti   .   na   hevaṃ  vattabbe  .  sabbamatthīti  .  āmantā .
Yampi   natthi   tampi  atthīti  .  na  hevaṃ  vattabbe  .  sabbamatthīti .
Āmantā   .   sabbamatthīti   yā   diṭṭhi   sā  diṭṭhi  micchādiṭṭhīti  yā
diṭṭhi sā diṭṭhi sammādiṭṭhīti hevamatthīti. Na hevaṃ vattabbe .pe.
     [302]  Atītaṃ  atthīti  .  āmantā  .  nanu  atītaṃ  niruddhaṃ  vigataṃ
vipariṇataṃ   atthaṅgataṃ   abbhatthaṅgatanti   .   āmantā   .   hañci  atītaṃ
niruddhaṃ    vigataṃ    vipariṇataṃ   atthaṅgataṃ   abbhatthaṅgataṃ   no   vata   re
vattabbe atītaṃ atthīti.
     [303]   Anāgataṃ  atthīti  .  āmantā  .  nanu  anāgataṃ  ajātaṃ
abhūtaṃ   asañjātaṃ   anibbattaṃ  anabhinibbattaṃ  apātubhūtanti  .  āmantā .
Hañci    anāgataṃ    ajātaṃ   abhūtaṃ   asañjātaṃ   anibbattaṃ   anabhinibbattaṃ
apātubhūtaṃ no vata re vattabbe anāgataṃ atthīti.
     [304]   Paccuppannaṃ  atthi  paccuppannaṃ  aniruddhaṃ  avigataṃ  avipariṇataṃ
na   atthaṅgataṃ   na  abbhatthaṅgatanti  .  āmantā  .  atītaṃ  atthi  atītaṃ
Aniruddhaṃ   avigataṃ   avipariṇataṃ   na   atthaṅgataṃ   na   abbhatthaṅgatanti  .
Na hevaṃ vattabbe .pe.
     [305]   Paccuppannaṃ   atthi   paccuppannaṃ   jātaṃ   bhūtaṃ   sañjātaṃ
nibbattaṃ   abhinibbattaṃ   pātubhūtanti   .   āmantā   .   anāgataṃ  atthi
anāgataṃ   jātaṃ   bhūtaṃ   sañjātaṃ   nibbattaṃ   abhinibbattaṃ   pātubhūtanti .
Na hevaṃ vattabbe .pe.
     [306]   Atītaṃ   atthi   atītaṃ   niruddhaṃ  vigataṃ  vipariṇataṃ  atthaṅgataṃ
abbhatthaṅgatanti   .   āmantā  .  paccuppannaṃ  atthi  paccuppannaṃ  niruddhaṃ
vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti. Na hevaṃ vattabbe .pe.
     [307]  Anāgataṃ  atthi  anāgataṃ  ajātaṃ  abhūtaṃ  asañjātaṃ anibbattaṃ
anabhinibbattaṃ    apātubhūtanti    .    āmantā   .   paccuppannaṃ   atthi
paccuppannaṃ  ajātaṃ  abhūtaṃ  asañjātaṃ  anibbattaṃ  anabhinibbattaṃ apātubhūtanti.
Na hevaṃ vattabbe.
     [308]   Atītaṃ   rūpaṃ   atthīti  .  āmantā  .  nanu  atītaṃ  rūpaṃ
niruddhaṃ   vigataṃ   vipariṇataṃ   atthaṅgataṃ   abbhatthaṅgatanti   .  āmantā .
Hañci   atītaṃ  rūpaṃ  niruddhaṃ  .pe.  abbhatthaṅgataṃ  no  vata  re  vattabbe
atītaṃ rūpaṃ atthīti.
     [309]  Anāgataṃ  rūpaṃ  atthīti  .  āmantā  .  nanu  anāgataṃ rūpaṃ
ajātaṃ    abhūtaṃ   asañjātaṃ   anibbattaṃ   anabhinibbattaṃ   apātubhūtanti  .
Āmantā   .   hañci   anāgataṃ   rūpaṃ   ajātaṃ   .pe.  apātubhūtaṃ  no
Vata re vattabbe anāgataṃ rūpaṃ atthīti.
     [310]    Paccuppannaṃ   rūpaṃ   atthi   paccuppannaṃ   rūpaṃ   aniruddhaṃ
avigataṃ   avipariṇataṃ   na   atthaṅgataṃ  na  abbhatthaṅgatanti  .  āmantā .
Atītaṃ   rūpaṃ   atthi  atītaṃ  rūpaṃ  aniruddhaṃ  avigataṃ  avipariṇataṃ  na  atthaṅgataṃ
na abbhatthaṅgatanti. Na hevaṃ vattabbe.
     [311]   Paccuppannaṃ   rūpaṃ   atthi   paccuppannaṃ   rūpaṃ  jātaṃ  bhūtaṃ
sañjātaṃ   nibbattaṃ   abhinibbattaṃ   pātubhūtanti   .  āmantā  .  anāgataṃ
rūpaṃ   atthi   anāgataṃ   rūpaṃ   jātaṃ   bhūtaṃ  sañjātaṃ  nibbattaṃ  abhinibbattaṃ
pātubhūtanti. Na hevaṃ vattabbe.
     [312]   Atītaṃ   rūpaṃ   atthi   atītaṃ  rūpaṃ  niruddhaṃ  vigataṃ  vipariṇataṃ
atthaṅgataṃ   abbhatthaṅganti   .   āmantā   .   paccuppannaṃ   rūpaṃ  atthi
paccuppannaṃ   rūpaṃ   niruddhaṃ   vigataṃ  vipariṇataṃ  atthaṅgataṃ  abbhatthaṅgatanti .
Na hevaṃ vattabbe .pe.
     [313]  Anāgataṃ  rūpaṃ  atthi  anāgataṃ  rūpaṃ  ajātaṃ  abhūtaṃ asañjātaṃ
anibbattaṃ   anabhinibbattaṃ   apātubhūtanti   .   āmantā   .   paccuppannaṃ
rūpaṃ    atthi   paccuppannaṃ   rūpaṃ   ajātaṃ   abhūtaṃ   asañjātaṃ   anibbattaṃ
anabhinibbattaṃ apātubhūtanti. Na hevaṃ vattabbe .pe.
     [314]   Atītā   vedanā  atthi  .pe.  saññā  atthi  saṅkhārā
atthi   .pe.   viññāṇaṃ   atthīti  .  āmantā  .  nanu  atītaṃ  viññāṇaṃ
niruddhaṃ   vigataṃ   vipariṇataṃ   atthaṅgataṃ   abbhatthaṅgatanti   .  āmantā .
Hañci   atītaṃ   viññāṇaṃ   niruddhaṃ   .pe.   abbhatthaṅgataṃ   no  vata  re
vattabbe atītaṃ viññāṇaṃ atthīti.
     [315]  Anāgataṃ  viññāṇaṃ  atthīti  .  āmantā  .  nanu  anāgataṃ
viññāṇaṃ  ajātaṃ  abhūtaṃ  asañjātaṃ  anibbattaṃ  anabhinibbattaṃ  apātubhūtanti .
Āmantā     .     hañci     anāgataṃ    viññāṇaṃ    ajātaṃ    .pe.
Apātubhūtaṃ no vata re vattabbe anāgataṃ viññāṇaṃ atthīti.
     [316]    Paccuppannaṃ    viññāṇaṃ    atthi   paccuppannaṃ   viññāṇaṃ
aniruddhaṃ   .pe.   na   abbhatthaṅgatanti  .  āmantā  .  atītaṃ  viññāṇaṃ
atthi    atītaṃ    viññāṇaṃ   aniruddhaṃ   .pe.   na   abbhatthaṅgatanti  .
Na hevaṃ vattabbe .pe.
     [317]    Paccuppannaṃ    viññāṇaṃ    atthi   paccuppannaṃ   viññāṇaṃ
jātaṃ   bhūtaṃ   .pe.   pātubhūtanti   .   āmantā  .  anāgataṃ  viññāṇaṃ
atthi   anāgataṃ   viññāṇaṃ   jātaṃ   .pe.   pātubhūtanti   .   na  hevaṃ
vattabbe .pe.
     [318]   Atītaṃ   viññāṇaṃ   atthi   atītaṃ  viññāṇaṃ  niruddhaṃ  .pe.
Abbhatthaṅgatanti    .    āmantā    .    paccuppannaṃ   viññāṇaṃ   atthi
paccuppannaṃ   viññāṇaṃ   niruddhaṃ   .pe.   abbhatthaṅgatanti   .   na  hevaṃ
vattabbe .pe.
     [319]   Anāgataṃ   viññāṇaṃ   atthi   anāgataṃ   viññāṇaṃ   ajātaṃ
.pe.   apātubhūtanti   .   āmantā   .   paccuppannaṃ   viññāṇaṃ  atthi
Paccuppannaṃ   viññāṇaṃ   ajātaṃ   abhūtaṃ  .pe.  apātubhūtanti  .  na  hevaṃ
vattabbe .pe.
     [320]  Paccuppannanti  vā  rūpanti  vā  rūpanti  vā paccuppannanti
vā   paccuppannaṃ   rūpaṃ   appiyaṃ   karitvā  ese  se  ekaṭṭhe  same
samabhāge   tajjāteti   .   āmantā   .  paccuppannaṃ  rūpaṃ  nirujjhamānaṃ
paccuppannabhāvaṃ   jahatīti  .  āmantā  .  rūpabhāvaṃ  jahatīti  .  na  hevaṃ
vattabbe .pe.
     [321]  Paccuppannanti  vā  rūpanti  vā  rūpanti  vā paccuppannanti
vā   paccuppannaṃ   rūpaṃ   appiyaṃ   karitvā  ese  se  ekaṭṭhe  same
samabhāge   tajjāteti   .   āmantā   .  paccuppannaṃ  rūpaṃ  nirujjhamānaṃ
rūpabhāvaṃ   na   jahatīti   .  āmantā  .  paccuppannabhāvaṃ  na  jahatīti .
Na  hevaṃ  vattabbe  .pe.  odātanti  vā  vatthanti  vā  vatthanti  vā
odātanti   vā  odātaṃ  vatthaṃ  appiyaṃ  karitvā  ese  se  ekaṭṭhe
same   samabhāge  tajjāteti  .  āmantā  .  odātaṃ  vatthaṃ  rajjamānaṃ
odātabhāvaṃ   jahatīti   .  āmantā  .  vatthabhāvaṃ  jahatīti  .  na  hevaṃ
vattabbe  .  odātanti  vā  vatthanti  vā  vatthanti  vā odātanti vā
odātaṃ   vatthaṃ  appiyaṃ  karitvā  ese  se  ekaṭṭhe  same  samabhāge
tajjāteti   .   āmantā   .  odātaṃ  vatthaṃ  rajjamānaṃ  vatthabhāvaṃ  na
jahatīti. Āmantā. Odātabhāvaṃ na jahatīti. Na hevaṃ vattabbe .pe.
     [322]  Rūpaṃ  rūpabhāvaṃ  na  jahatīti  .  āmantā  .  rūpaṃ niccaṃ dhuvaṃ
Sassataṃ   avipariṇāmadhammanti   .   na   hevaṃ  vattabbe  .pe.  nanu  rūpaṃ
rūpabhāvaṃ   jahatīti   .   rūpaṃ  aniccaṃ  adhuvaṃ  asassataṃ  vipariṇāmadhammanti .
Āmantā    .   hañci   rūpaṃ   aniccaṃ   adhuvaṃ   assasataṃ   vipariṇāmadhammaṃ
no vata re vattabbe rūpaṃ rūpabhāvaṃ na jahatīti.
     [323]  Nibbānaṃ  nibbānabhāvaṃ  na  jahatīti  .  nibbānaṃ  niccaṃ  dhuvaṃ
sassataṃ  avipariṇāmadhammanti  .  āmantā  .  rūpaṃ  rūpabhāvaṃ  na  jahatīti .
Rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti. Na hevaṃ vattabbe .pe.
     [324]  Rūpaṃ  rūpabhāvaṃ  na  jahatīti  .  rūpaṃ  aniccaṃ  adhuvaṃ  asassataṃ
vipariṇāmadhammanti   .  āmantā  .  nibbānaṃ  nibbānabhāvaṃ  na  jahatīti .
Nibbānaṃ    aniccaṃ   adhuvaṃ   assasataṃ   vipariṇāmadhammanti   .   na   hevaṃ
vattabbe .pe.
     [325]  Atītaṃ  atthi  atītaṃ  atītabhāvaṃ  na  jahatīti  .  āmantā.
Anāgataṃ  atthi  anāgataṃ  anāgatabhāvaṃ  na  jahatīti  .  na hevaṃ vattabbe.
Atītaṃ  atthi  atītaṃ  atītabhāvaṃ  na  jahatīti  .  āmantā. Paccuppannaṃ atthi
paccuppannaṃ paccuppannabhāvaṃ na jahatīti. Na hevaṃ vattabbe .pe.
     [326]   Anāgataṃ   atthi   anāgataṃ   anāgatabhāvaṃ  na  jahatīti .
Āmantā   .   atītaṃ   atthi  atītaṃ  atītabhāvaṃ  na  jahatīti  .  na  hevaṃ
vattabbe .pe.
     [327]    Paccuppannaṃ    atthi   paccuppannaṃ   paccuppannabhāvaṃ   na
jahatīti  .  āmantā  .  atītaṃ  atthi  atītaṃ  atītabhāvaṃ  na  jahatīti . Na
Hevaṃ vattabbe .pe.
     [328]  Atītaṃ  atthi  atītaṃ  atītabhāvaṃ  na  jahatīti  .  āmantā.
Atītaṃ   niccaṃ   dhuvaṃ   sassataṃ   avipariṇāmadhammanti  .  na  hevaṃ  vattabbe
.pe.    nanu   atītaṃ   aniccaṃ   adhuvaṃ   asassataṃ   vipariṇāmadhammanti  .
Āmantā   .   hañci   atītaṃ   aniccaṃ   adhuvaṃ   asassataṃ   vipariṇāmadhammaṃ
no vata re vattabbe atītaṃ atthi atītaṃ atītabhāvaṃ na jahatīti.
     [329]   Nibbānaṃ   atthi   nibbānaṃ   nibbānabhāvaṃ  na  jahatīti .
Nibbānaṃ   niccaṃ   dhuvaṃ   sassataṃ   avipariṇāmadhammanti   .   āmantā  .
Atītaṃ   atthi   atītaṃ  atītabhāvaṃ  na  jahatīti  .  atītaṃ  niccaṃ  dhuvaṃ  sassataṃ
avipariṇāmadhammanti. Na hevaṃ vattabbe .pe.
     [330]   Atītaṃ   atthi   atītaṃ   atītabhāvaṃ   na  jahatīti  .  atītaṃ
aniccaṃ   adhuvaṃ   asassataṃ   vipariṇāmadhammanti   .   āmantā  .  nibbānaṃ
atthi   nibbānaṃ   nibbānabhāvaṃ   na   jahatīti   .  nibbānaṃ  aniccaṃ  adhuvaṃ
asassataṃ vipariṇāmadhammanti. Na hevaṃ vattabbe .pe.
     [331]  Atītaṃ  rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ na jahatīti. Āmantā.
Anāgataṃ  rūpaṃ  atthi  anāgataṃ  rūpaṃ  anāgatabhāvaṃ  na  jahatīti  .  na  hevaṃ
vattabbe  .pe.  atītaṃ  rūpaṃ  atthi  atītaṃ  rūpaṃ  atītabhāvaṃ  na  jahatīti .
Āmantā   .   paccuppannaṃ   rūpaṃ  atthi  paccuppannaṃ  rūpaṃ  paccuppannabhāvaṃ
na jahatīti. Na hevaṃ vattabbe .pe.
     [332]   Anāgataṃ   rūpaṃ   atthi   anāgataṃ   rūpaṃ  anāgatabhāvaṃ  na
Jahatīti   .   āmantā   .   atītaṃ   rūpaṃ   atthi  atītaṃ  rūpaṃ  atītabhāvaṃ
na jahatīti. Na hevaṃ vattabbe .pe.
     [333]   Paccuppannaṃ   rūpaṃ  atthi  paccuppannaṃ  rūpaṃ  paccuppannabhāvaṃ
na  jahatīti  .  āmantā  .  atītaṃ  rūpaṃ  atthi  atītaṃ  rūpaṃ  atītabhāvaṃ  na
jahatīti. Na hevaṃ vattabbe .pe.
     [334]   Atītaṃ   rūpaṃ  atthi  atītaṃ  rūpaṃ  atītabhāvaṃ  na  jahatīti .
Āmantā   .   atītaṃ   rūpaṃ   niccaṃ   dhuvaṃ  sassataṃ  avipariṇāmadhammanti .
Na   hevaṃ   vattabbe   .pe.   nanu  atītaṃ  rūpaṃ  aniccaṃ  adhuvaṃ  asassataṃ
vipariṇāmadhammanti   .   āmantā   .   hañci  atītaṃ  rūpaṃ  aniccaṃ  .pe.
Vipariṇāmadhammaṃ   no   vata   re   vattabbe   atītaṃ   rūpaṃ   atthi  atītaṃ
rūpaṃ atītabhāvaṃ na jahatīti.
     [335]   Nibbānaṃ  atthi  nibbānaṃ  nibbānabhāvaṃ  na  jahati  nibbānaṃ
niccaṃ   dhuvaṃ   sassataṃ   avipariṇāmadhammanti   .   āmantā  .  atītaṃ  rūpaṃ
atthi   atītaṃ   rūpaṃ   atītabhāvaṃ   na   jahati   atītaṃ   rūpaṃ   niccaṃ   dhuvaṃ
sassataṃ avipariṇāmadhammanti. Na hevaṃ vattabbe .pe.
     [336]   Atītaṃ  rūpaṃ  atthi  atītaṃ  rūpaṃ  atītabhāvaṃ  na  jahati  atītaṃ
rūpaṃ    aniccaṃ   adhuvaṃ   asassataṃ   vipariṇāmadhammanti   .   āmantā  .
Nibbānaṃ   atthi   nibbānaṃ   nibbānabhāvaṃ   na   jahati   nibbānaṃ   aniccaṃ
adhuvaṃ asassataṃ vipariṇāmadhammanti. Na hevaṃ vattabbe .pe.
     [337]   Atītā   vedanā   atthi   .pe.  atītā  saññā  atthi
.pe. Atītā saṅkhārā atthi .pe.
     [338]   Atītaṃ   viññāṇaṃ   atthi   atītaṃ   viññāṇaṃ  atītabhāvaṃ  na
jahatīti   .   āmantā   .   anāgataṃ  viññāṇaṃ  atthi  anāgataṃ  viññāṇaṃ
anāgatabhāvaṃ   na  jahatīti  .  na  hevaṃ  vattabbe  .pe.  atītaṃ  viññāṇaṃ
atthi    atītaṃ   viññāṇaṃ   atītabhāvaṃ   na   jahatīti   .   āmantā  .
Paccuppannaṃ    viññāṇaṃ    atthi    paccuppannaṃ   viññāṇaṃ   paccuppannabhāvaṃ
na jahatīti. Na hevaṃ vattabbe .pe.
     [339]   Anāgataṃ   viññāṇaṃ  atthi  anāgataṃ  viññāṇaṃ  anāgatabhāvaṃ
na   jahatīti   .   āmantā   .   atītaṃ  viññāṇaṃ  atthi  atītaṃ  viññāṇaṃ
atītabhāvaṃ na jahatīti. Na hevaṃ vattabbe .pe.
     [340]    Paccuppannaṃ    viññāṇaṃ    atthi   paccuppannaṃ   viññāṇaṃ
paccuppannabhāvaṃ   na   jahatīti   .   āmantā   .  atītaṃ  viññāṇaṃ  atthi
atītaṃ viññāṇaṃ atītabhāvaṃ na jahatīti. Na hevaṃ vattabbe .pe.
     [341]    Atītaṃ    viññāṇaṃ   atthi   atītaṃ   viññāṇaṃ   atītabhāvaṃ
na   jahatīti   .   āmantā   .   atītaṃ   viññāṇaṃ   niccaṃ  dhuvaṃ  sassataṃ
avipariṇāmadhammanti   .   na  hevaṃ  vattabbe  .pe.  nanu  atītaṃ  viññāṇaṃ
aniccaṃ   adhuvaṃ   asassataṃ   vipariṇāmadhammanti   .   āmantā   .   hañci
atītaṃ    viññāṇaṃ   aniccaṃ   adhuvaṃ   asassataṃ   vipariṇāmadhammaṃ   no   vata
re   vattabbe   atītaṃ   viññāṇaṃ   atthi   atītaṃ  viññāṇaṃ  atītabhāvaṃ  na
jahatīti.
     [342]   Nibbānaṃ  atthi  nibbānaṃ  nibbānabhāvaṃ  na  jahati  nibbānaṃ
niccaṃ    dhuvaṃ    sassataṃ   avipariṇāmadhammanti   .   āmantā   .   atītaṃ
viññāṇaṃ    atthi    atītaṃ    viññāṇaṃ    atītabhāvaṃ    na   jahati   atītaṃ
viññāṇaṃ    niccaṃ    dhuvaṃ    sassataṃ   avipariṇāmadhammanti   .   na   hevaṃ
vattabbe .pe.
     [343]    Atītaṃ    viññāṇaṃ   atthi   atītaṃ   viññāṇaṃ   atītabhāvaṃ
na   jahati   atītaṃ   viññāṇaṃ  aniccaṃ  adhuvaṃ  asassataṃ  vipariṇāmadhammanti .
Āmantā    .    nibbānaṃ   atthi   nibbānaṃ   nibbānabhāvaṃ   na   jahati
nibbānaṃ    aniccaṃ   adhuvaṃ   assasataṃ   vipariṇāmadhammanti   .   na   hevaṃ
vattabbe .pe.
     [344]   Atītaṃ   nvatthīti   .  āmantā  .  hañci  atītaṃ  nvatthi
atītaṃ   atthīti   micchā   hañci  vā  pana  atthi  nvātītaṃ  atthi  atītanti
micchā   .   anāgataṃ  nvatthīti  .  āmantā  .  hañci  anāgataṃ  nvatthi
anāgataṃ   atthīti    micchā   hañci   vā   pana  atthi  nvānāgataṃ  atthi
anāgatanti micchā.
     [345]   Anāgataṃ   hutvā   paccuppannaṃ  hotīti  .  āmantā .
Taññeva   anāgataṃ   taṃ   paccuppannanti   .  na  hevaṃ  vattabbe  .pe.
Taññeva   anāgataṃ   taṃ   paccuppannanti   .  āmantā  .  hutvā  hoti
hutvā   hotīti   .   na  hevaṃ  vattabbe  .pe.  hutvā  hoti  hutvā
hotīti  .  āmantā  .  na  hutvā  na  hoti  na  hutvā na hotīti. Na
Hevaṃ vattabbe .pe.
     [346]  Paccuppannaṃ  hutvā  atītaṃ  hotīti  .  āmantā. Taññeva
paccuppannaṃ   taṃ   atītanti   .   na   hevaṃ   vattabbe  .pe.  taññeva
paccuppannaṃ   taṃ   atītanti   .   āmantā   .   hutvā   hoti  hutvā
hotīti  .  na  hevaṃ  vattabbe  .pe.  hutvā  hoti  hutvā  hotīti .
Āmantā   .   na   hutvā   na   hoti  na  hutvā  na  hotīti  .  na
hevaṃ vattabbe .pe.
     [347]   Anāgataṃ   hutvā   paccuppannaṃ  hoti  paccuppannaṃ  hutvā
atītaṃ   hotīti   .   āmantā   .   taññeva   anāgataṃ  taṃ  paccuppannaṃ
taṃ   atītanti   .   na   hevaṃ   vattabbe  .pe.  taññeva  anāgataṃ  taṃ
paccuppannaṃ   taṃ   atītanti   .   āmantā   .   hutvā   hoti  hutvā
hotīti  .  na  hevaṃ  vattabbe  .pe.  hutvā  hoti  hutvā  hotīti .
Āmantā   .   na   hutvā   na   hoti  na  hutvā  na  hotīti  .  na
hevaṃ vattabbe .pe.
     [348]   Atītaṃ   cakkhuṃ   atthi   rūpā   atthi  cakkhuviññāṇaṃ  atthi
āloko   atthi  manasikāro  atthīti  .  āmantā  .  atītena  cakkhunā
atītaṃ   rūpaṃ   passatīti   .   na   hevaṃ   vattabbe  .pe.  atītaṃ  sotaṃ
atthi   saddā   atthi   sotaviññāṇaṃ   atthi  ākāso  atthi  manasikāro
atthīti   .   āmantā   .  atītena  sotena  atītaṃ  saddaṃ  suṇātīti .
Na  hevaṃ  vattabbe  .pe.  atītaṃ  ghānaṃ  atthi  gandhā  atthi ghānaviññāṇaṃ
Atthi    vāyo    atthi    manasikāro    atthīti    .   āmantā  .
Atītena   ghānena  atītaṃ  gandhaṃ  ghāyatīti  .  na  hevaṃ  vattabbe  .pe.
Atītā   jivhā   atthi   rasā   atthi   jivhā   viññāṇaṃ  atthi  āpo
atthi   manasikāro   atthīti   .   āmantā  .  atītāya  jivhāya  atītaṃ
rasaṃ   sāyatīti   .   na   hevaṃ  vattabbe  .pe.  atīto  kāyo  atthi
phoṭṭhabbā    atthi    kāyaviññāṇaṃ    atthi   paṭhavī   atthi   manasikāro
atthīti   .  āmantā  .  atītena  kāyena  atītaṃ  phoṭṭhabbaṃ  phusatīti .
Na   hevaṃ   vattabbe   .pe.   atīto   mano   atthi   dhammā   atthi
manoviññāṇaṃ   atthi   vatthuṃ   atthi  manasikāro  atthīti  .  āmantā .
Atītena manena atītaṃ dhammaṃ vijānātīti. Na hevaṃ vattabbe .pe.
     [349]    Anāgataṃ    cakkhuṃ   atthi   rūpā   atthi   cakkhuviññāṇaṃ
atthi   āloko  atthi  manasikāro  atthīti  .  āmantā  .  anāgatena
cakkhunā  anāgataṃ  rūpaṃ  passatīti  .  na  hevaṃ  vattabbe  .pe.  anāgataṃ
sotaṃ  atthi  ghānaṃ  atthi  jivhā  atthi  kāyo  atthi  mano  atthi dhammā
atthi    manoviññāṇaṃ    atthi   vatthuṃ   atthi   manasikāro   atthīti  .
Āmantā   .   anāgatena   manena   anāgataṃ  dhammaṃ  vijānātīti  .  na
hevaṃ vattabbe .pe.
     [350]   Paccuppannaṃ   cakkhuṃ   atthi   rūpā   atthi   cakkhuviññāṇaṃ
atthi    āloko   atthi   manasikāro   atthi   paccuppannena   cakkhunā
paccuppannaṃ   rūpaṃ   passatīti   .   āmantā   .   atītaṃ   cakkhuṃ   atthi
Rūpā    atthi    cakkhuviññāṇaṃ    atthi    āloko   atthi   manasikāro
atthi   atītena   cakkhunā   atītaṃ  rūpaṃ  passatīti  .  na  hevaṃ  vattabbe
.pe.    paccuppannaṃ    sotaṃ    atthi    ghānaṃ   atthi   jivhā   atthi
kāyo    atthi    mano    atthi   dhammā   atthi   manoviññāṇaṃ   atthi
vatthuṃ    atthi   manasikāro   atthi   paccuppannena   manena   paccuppannaṃ
dhammaṃ   vijānātīti   .   āmantā   .   atīto   mano   atthi  dhammā
atthi     manoviññāṇaṃ    atthi    vatthuṃ    atthi    manasikāro    atthi
atītena manena atītaṃ dhammaṃ vijānātīti. Na hevaṃ vattabbe .pe.
     [351]   Paccuppannaṃ   cakkhuṃ   atthi   rūpā   atthi   cakkhuviññāṇaṃ
atthi    āloko   atthi   manasikāro   atthi   paccuppannena   cakkhunā
paccuppannaṃ   rūpaṃ   passatīti   .   āmantā   .   anāgataṃ  cakkhuṃ  atthi
rūpā    atthi    cakkhuviññāṇaṃ    atthi    āloko   atthi   manasikāro
atthi   anāgatena   cakkhunā   anāgataṃ   rūpaṃ   passatīti   .   na  hevaṃ
vattabbe    .pe.   paccuppannaṃ   sotaṃ   atthi   .pe.   ghānaṃ   atthi
jivhā   atthi   kāyo   atthi   mano  atthi  dhammā  atthi  manoviññāṇaṃ
atthi    vatthuṃ    atthi    manasikāro    atthi    paccuppannena   manena
paccuppannaṃ    dhammaṃ    vijānātīti    .    āmantā    .    anāgato
mano    atthi    dhammā    atthi    manoviññāṇaṃ   atthi   vatthuṃ   atthi
manasikāro   atthi   anāgatena   manena   anāgataṃ  dhammaṃ  vijānātīti .
Na hevaṃ vattabbe .pe.
     [352]   Atītaṃ   cakkhuṃ   atthi   rūpā   atthi  cakkhuviññāṇaṃ  atthi
āloko   atthi   manasikāro   atthi   na   ca  atītena  cakkhunā  atītaṃ
rūpaṃ   passatīti   .   āmantā   .   paccuppannaṃ   cakkhuṃ   atthi   rūpā
atthi    cakkhuviññāṇaṃ    atthi    āloko    atthi   manasikāro   atthi
na   ca   paccuppannena   cakkhunā   paccuppannaṃ   rūpaṃ   passatīti   .  na
hevaṃ   vattabbe   .pe.   atītaṃ   sotaṃ   atthi   .pe.   ghānaṃ  atthi
jivhā   atthi   kāyo   atthi   .pe.   mano   atthi   dhammā   atthi
manoviññāṇaṃ   atthi   vatthuṃ   atthi   manasikāro   atthi  na  ca  atītena
manena  atītaṃ  dhammaṃ  vijānātīti  .  āmantā  .  paccuppanno mano atthi
dhammā    atthi    manoviññāṇaṃ    atthi    vatthuṃ    atthi    manasikāro
atthi   na   ca   paccuppannena  manena  paccuppannaṃ  dhammaṃ  vijānātīti .
Na hevaṃ vattabbe .pe.
     [353]    Anāgataṃ    cakkhuṃ   atthi   rūpā   atthi   cakkhuviññāṇaṃ
atthi    āloko    atthi    manasikāro   atthi   na   ca   anāgatena
cakkhunā    anāgataṃ    rūpaṃ   passatīti   .   āmantā   .   paccuppannaṃ
cakkhuṃ    atthi    rūpā   atthi   cakkhuviññāṇaṃ   atthi   āloko   atthi
manasikāro   atthi   na   ca   paccuppannena   cakkhunā   paccuppannaṃ  rūpaṃ
passatīti   .   na   hevaṃ  vattabbe  .pe.  anāgataṃ  sotaṃ  atthi  ghānaṃ
atthi   jivhā   atthi   kāyo   atthi   .pe.   mano   atthi   dhammā
atthi     manoviññāṇaṃ    atthi    vatthuṃ    atthi    manasikāro    atthi
Na   ca  anāgatena  manena  anāgataṃ  dhammaṃ  vijānātīti  .  āmantā .
Paccuppanno    mano    atthi    dhammā    atthi    manoviññāṇaṃ   atthi
vatthuṃ    atthi    manasikāro    atthi   na   ca   paccuppannena   manena
paccuppannaṃ dhammaṃ vijānātīti. Na hevaṃ vattabbe .pe.
     [354]   Atītaṃ   ñāṇaṃ   atthīti  .  āmantā  .  tena  ñāṇena
ñāṇakaraṇīyaṃ   karotīti   .   na   hevaṃ  vattabbe  .pe.  tena  ñāṇena
ñāṇakaraṇīyaṃ   karotīti  .  āmantā  .  tena  ñāṇena  dukkhaṃ  parijānāti
samudayaṃ   pajahati   nirodhaṃ   sacchikaroti   maggaṃ   bhāvetīti   .  na  hevaṃ
vattabbe .pe.
     [355]   Anāgataṃ  ñāṇaṃ  atthīti  .  āmantā  .  tena  ñāṇena
ñāṇakaraṇīyaṃ   karotīti   .   na   hevaṃ  vattabbe  .pe.  tena  ñāṇena
ñāṇakaraṇīyaṃ   karotīti  .  āmantā  .  tena  ñāṇena  dukkhaṃ  parijānāti
samudayaṃ   pajahati   nirodhaṃ   sacchikaroti    maggaṃ   bhāvetīti  .  na  hevaṃ
vattabbe .pe.
     [356]   Paccuppannaṃ   ñāṇaṃ   atthi   tena   ñāṇena  ñāṇakaraṇīyaṃ
karotīti    .   āmantā   .   atītaṃ   ñāṇaṃ   atthi   tena   ñāṇena
ñāṇakaraṇīyaṃ   karotīti   .   na   hevaṃ   vattabbe   .pe.   paccuppannaṃ
ñāṇaṃ    atthi    tena   ñāṇena   dukkhaṃ   parijānāti   samudayaṃ   pajahati
nirodhaṃ   sacchikaroti   maggaṃ   bhāvetīti   .   āmantā  .  atītaṃ  ñāṇaṃ
atthi    tena   ñāṇena   dukkhaṃ   parijānāti   samudayaṃ   pajahati   nirodhaṃ
Sacchikaroti   maggaṃ  bhāvetīti  .  na  hevaṃ  vattabbe  .pe.  paccuppannaṃ
ñāṇaṃ   atthi   tena   ñāṇena   ñāṇakaraṇīyaṃ   karotīti  .  āmantā .
Anāgataṃ    ñāṇaṃ    atthi   tena   ñāṇena   ñāṇakaraṇīyaṃ   karotīti  .
Na   hevaṃ   vattabbe   .pe.   paccuppannaṃ  ñāṇaṃ  atthi  tena  ñāṇena
dukkhaṃ    parijānāti    samudayaṃ    pajahati    nirodhaṃ    sacchikaroti   maggaṃ
bhāvetīti   .   āmantā   .   anāgataṃ   ñāṇaṃ   atthi  tena  ñāṇena
dukkhaṃ    parijānāti    samudayaṃ    pajahati    nirodhaṃ    sacchikaroti   maggaṃ
bhāvetīti. Na hevaṃ vattabbe .pe.
     [357]   Atītaṃ   ñāṇaṃ   atthi  na  ca  tena  ñāṇena  ñāṇakaraṇīyaṃ
karotīti   .   āmantā   .   paccuppannaṃ   ñāṇaṃ   atthi  na  ca  tena
ñāṇena   ñāṇakaraṇīyaṃ   karotīti   .   na  hevaṃ  vattabbe  .pe.  atītaṃ
ñāṇaṃ    atthi   na   ca   tena   ñāṇena   dukkhaṃ   parijānāti   samudayaṃ
pajahati    nirodhaṃ    sacchikaroti   maggaṃ   bhāvetīti   .   āmantā  .
Paccuppannaṃ   ñāṇaṃ   atthi   na   ca   tena   ñāṇena  dukkhaṃ  parijānāti
samudayaṃ   pajahati   nirodhaṃ   sacchikaroti   maggaṃ   bhāvetīti   .  na  hevaṃ
vattabbe .pe.
     [358]   Anāgataṃ  ñāṇaṃ  atthi  na  ca  tena  ñāṇena  ñāṇakaraṇīyaṃ
karotīti   .   āmantā   .   paccuppannaṃ   ñāṇaṃ   atthi  na  ca  tena
ñāṇena   ñāṇakaraṇīyaṃ   karotīti  .  na  hevaṃ  vattabbe  .pe.  anāgataṃ
ñāṇaṃ    atthi   na   ca   tena   ñāṇena   dukkhaṃ   parijānāti   samudayaṃ
Pajahati    nirodhaṃ    sacchikaroti   maggaṃ   bhāvetīti   .   āmantā  .
Paccuppannaṃ   ñāṇaṃ   atthi   na   ca   tena   ñāṇena  dukkhaṃ  parijānāti
samudayaṃ   pajahati   nirodhaṃ   sacchikaroti   maggaṃ   bhāvetīti   .  na  hevaṃ
vattabbe .pe.
     [359]  Arahato  atīto  rāgo  atthīti  .  āmantā  .  arahā
tena  rāgena  sarāgoti  .  na  hevaṃ  vattabbe  .pe.  arahato atīto
doso   atthīti   .  āmantā  .  arahā  tena  dosena  sadosoti .
Na  hevaṃ  vattabbe  .pe.  arahato  atīto  moho atthīti. Āmantā.
Arahā   tena   mohena   samohoti   .   na   hevaṃ  vattabbe  .pe.
Arahato  atīto  māno  atthīti  .  āmantā  .  arahā  tena  mānena
samānoti   .   na   hevaṃ   vattabbe   .pe.   arahato  atītā  diṭṭhi
atthīti   .   āmantā   .   arahā  tāya  diṭṭhiyā  sadiṭṭhikoti  .  na
hevaṃ  vattabbe  .pe.  arahato  atītā  vicikicchā  atthīti. Āmantā.
Arahā   tāya   vicikicchāya  savicikicchoti  .  na  hevaṃ  vattabbe  .pe.
Arahato   atītaṃ   thīnaṃ   atthīti   .  āmantā  .  arahā  tena  thīnena
sathīnoti   .   na   hevaṃ   vattabbe   .pe.   arahato  atītaṃ  uddhaccaṃ
atthīti   .  āmantā  .  arahā  tena  uddhaccena  sauddhaccoti  .  na
hevaṃ  vattabbe  .pe.  arahato  atītaṃ  ahirikaṃ  atthīti  .  āmantā .
Arahā   tena   ahirikena   saahirikoti   .  na  hevaṃ  vattabbe  .pe.
Arahato   atītaṃ   anottappaṃ   atthīti   .   āmantā  .  arahā  tena
Anottappena saanottappīti. Na hevaṃ vattabbe .pe.
     [360]  Anāgāmissa  atītā  sakkāyadiṭṭhi  atthīti  .  āmantā.
Anāgāmī   tāya   diṭṭhiyā   sadiṭṭhikoti  .  na  hevaṃ  vattabbe  .pe.
Anāgāmissa    atītā    vicikicchā    atthi   atīto   sīlabbataparāmāso
atthi    atīto    aṇusahagato   kāmarāgo   atthi   atīto   aṇusahagato
byāpādo   atthīti   .   āmantā   .   anāgāmī  tena  byāpādena
byāpannacittoti. Na hevaṃ vattabbe .pe.
     [361]  Sakadāgāmissa  atītā  sakkāyadiṭṭhi  atthīti . Āmantā.
Sakadāgāmī   tāya   diṭṭhiyā  sadiṭṭhikoti  .  na  hevaṃ  vattabbe  .pe.
Sakadāgāmissa    atītā    vicikicchā   atthi   atīto   sīlabbataparāmāso
atthi    atīto    oḷāriko   kāmarāgo   atthi   atīto   oḷāriko
byāpādo   atthīti   .   āmantā   .  sakadāgāmī  tena  byāpādena
byāpannacittoti. Na hevaṃ vattabbe .pe.
     [362]  Sotāpannassa  atītā  sakkāyadiṭṭhi  atthīti . Āmantā.
Sotāpanno   tāya   diṭṭhiyā   sadiṭṭhikoti   .   na   hevaṃ   vattabbe
.pe.   sotāpannassa  atītā  vicikicchā  atthi  atīto  sīlabbataparāmāso
atthi    atīto   apāyagamaniyo   rāgo   atthi   atīto   apāyagamaniyo
doso   atthi   atīto   apāyagamaniyo  moho  atthīti  .  āmantā .
Sotāpanno tena mohena samohoti. Na hevaṃ vattabbe .pe.
     [363]  Puthujjanassa  atīto  rāgo  atthi  puthujjano  tena rāgena
sarāgoti   .   āmantā   .   arahato   atīto  rāgo  atthi  arahā
tena   rāgena   sarāgoti   .  na  hevaṃ  vattabbe  .pe.  puthujjanassa
atīto   doso   atthi   .pe.   atītaṃ   anottappaṃ   atthi   puthujjano
tena   anottappena   anottappīti   .   āmantā   .  arahato  atītaṃ
anottappaṃ   atthi   arahā   tena   anottappena   anottappīti  .  na
hevaṃ vattabbe .pe.
     [364]   Puthujjanassa   atītā  sakkāyadiṭṭhi  atthi  puthujjano  tāya
diṭṭhiyā   sadiṭṭhikoti  .  āmantā  .  anāgāmissa  atītā  sakkāyadiṭṭhi
atthi   anāgāmī   tāya   diṭṭhiyā   sadiṭṭhikoti  .  na  hevaṃ  vattabbe
.pe.   puthujjanassa   atītā  vicikicchā  atthi  .pe.  atīto  aṇusahagato
byāpādo   atthi   puthujjano   tena   byāpādena  byāpannacittoti .
Āmantā    .   anāgāmissa   atīto   aṇusahagato   byāpādo   atthi
anāgāmī tena byāpādena byāpannacittoti. Na hevaṃ vattabbe .pe.
     [365]    Puthujjanassa    atītā   sakkāyadiṭṭhi   atthi   puthujjano
tāya   diṭṭhiyā   sadiṭṭhikoti   .   āmantā   .  sakadāgāmissa  atītā
sakkāyadiṭṭhi   atthi   sakadāgāmī   tāya   diṭṭhiyā   sadiṭṭhikoti   .  na
hevaṃ   vattabbe   .pe.   puthujjanassa   atītā  vicikicchā  atthi  .pe.
Atīto   oḷāriko   byāpādo   atthi   puthujjano   tena  byāpādena
Byāpannacittoti   .   āmantā   .   sakadāgāmissa  atīto  oḷāriko
byāpādo   atthi   sakadāgāmī   tena  byāpādena  byāpannacittoti .
Na hevaṃ vattabbe .pe.
     [366]   Puthujjanassa   atītā  sakkāyadiṭṭhi  atthi  puthujjano  tāya
diṭṭhiyā    sadiṭṭhikoti    .    āmantā    .   sotāpannassa   atītā
sakkāyadiṭṭhi   atthi   sotāpanno   tāya   diṭṭhiyā   sadiṭṭhikoti  .  na
hevaṃ   vattabbe   .pe.   puthujjanassa   atītā  vicikicchā  atthi  .pe.
Atīto    apāyagamaniyo    moho    atthi   puthujjano   tena   mohena
samohoti    .   āmantā   .   sotāpannassa   atīto   apāyagamaniyo
moho   atthi   sotāpanno   tena   mohena   samohoti  .  na  hevaṃ
vattabbe .pe.
     [367]  Arahato  atīto  rāgo  atthi  na  ca arahā tena rāgena
sarāgoti   .   āmantā   .  puthujjanassa  atīto  rāgo  atthi  na  ca
puthujjano   tena   rāgena   sarāgoti   .  na  hevaṃ  vattabbe  .pe.
Arahato   atīto   doso   atthi   .pe.   atītaṃ  anottappaṃ  atthi  na
ca    arahā   tena   anottappena   anottappīti   .   āmantā  .
Puthujjanassa    atītaṃ    anottappaṃ    atthi   na   ca   puthujjano   tena
anottappena anottappīti. Na hevaṃ vattabbe .pe.
     [368]  Anāgāmissa  atītā  sakkāyadiṭṭhi  atthi  na  ca  anāgāmī
tāya   diṭṭhiyā   sadiṭṭhikoti   .   āmantā   .   puthujjanassa   atītā
Sakkāyadiṭṭhi   atthi   na   ca   puthujjano  tāya  diṭṭhiyā  sadiṭṭhikoti .
Na   hevaṃ   vattabbe   .pe.   anāgāmissa   atītā   vicikicchā  atthi
.pe.    atīto   aṇusahagato   byāpādo   atthi   na   ca   anāgāmī
tena   byāpādena   byāpannacittoti   .   āmantā   .   puthujjanassa
atīto    aṇusahagato    byāpādo   atthi   na   ca   puthujjano   tena
byāpādena byāpannacittoti. Na hevaṃ vattabbe .pe.
     [369]    Sakadāgāmissa   atītā   sakkāyadiṭṭhi   atthi   na   ca
sakadāgāmī   tāya   diṭṭhiyā   sadiṭṭhikoti   .  āmantā  .  puthujjanassa
atītā    sakkāyadiṭṭhi    atthi    na   ca   puthujjano   tāya   diṭṭhiyā
sadiṭṭhikoti   .   na   hevaṃ   vattabbe   .pe.   sakadāgāmissa  atītā
vicikicchā   atthi   .pe.   atīto   oḷāriko   byāpādo   atthi  na
ca   sakadāgāmī   tena   byāpādena  byāpannacittoti  .  āmantā .
Puthujjanassa   atīto   oḷāriko   byāpādo   atthi   na  ca  puthujjano
tena byāpādena byāpannacittoti. Na hevaṃ vattabbe .pe.
     [370]    Sotāpannassa   atītā   sakkāyadiṭṭhi   atthi   na   ca
sotāpanno   tāya   diṭṭhiyā   sadiṭṭhikoti  .  āmantā  .  puthujjanassa
atītā  sakkāyadiṭṭhi  atthi  na  ca  puthujjano  tāya  diṭṭhiyā sadiṭṭhikoti.
Na   hevaṃ   vattabbe   .pe.   sotāpannassa   atītā  vicikicchā  atthi
.pe.   atīto   apāyagamaniyo  moho  atthi  na  ca  sotāpanno  tena
mohena   samohoti   .  āmantā  .  puthujjanassa  atīto  apāyagamaniyo
Moho    atthi   na   ca   puthujjano   tena   mohena   samohoti  .
Na hevaṃ vattabbe .pe.
     [371]  Atītā  hatthā  atthīti  .  āmantā  .  atītesu hatthesu
sati   ādānanikkhepanaṃ   paññāyatīti   .   na   hevaṃ   vattabbe  .pe.
Atītā   pādā   atthīti   .   āmantā   .   atītesu   pādesu  sati
abhikkamapaṭikkamo   paññāyatīti   .   na   hevaṃ  vattabbe  .pe.  atītā
pabbā  atthīti  .  āmantā  .  atītesu  pabbesu  sati  sammiñjanapasāraṇaṃ
paññāyatīti   .   na   hevaṃ  vattabbe  .pe.  atīto  kucchi  atthīti .
Āmantā   .   atītasmiṃ   kucchismiṃ   sati  jighacchāpipāsā  paññāyatīti .
Na hevaṃ vattabbe .pe.
     {371.1}  Atīto  kāyo  atthīti  .  āmantā  .  atīto kāyo
paggahaniggahūpago     chedanabhedanūpago     kākehi    gijjhehi    kulalehi
sādhāraṇoti  .  na  hevaṃ  vattabbe  .pe.  atīte  kāye  visaṃ kameyya
satthaṃ  kameyya  aggi  kameyyāti  .  na  hevaṃ  vattabbe  .pe.  labbhā
atīto     kāyo    addubandhanena    bandhituṃ    rajjubandhanena    bandhituṃ
saṅkhalikabandhanena     bandhituṃ     gāmabandhanena    bandhituṃ    nigamabandhanena
bandhituṃ      nagarabandhanena      bandhituṃ      janapadabandhanena      bandhituṃ
kaṇṭhapañcamehi bandhanehi bandhitunti. Na hevaṃ vattabbe .pe.
     [372]   Atīto  āpo  atthīti  .  āmantā  .  tena  āpena
āpakaraṇīyaṃ   karotīti   .   na   hevaṃ  vattabbe  .pe.  atīto  tejo
atthīti   .   āmantā   .  tena  tejena  tejakaraṇīyaṃ  karotīti  .  na
Hevaṃ   vattabbe  .pe.  atīto  vāyo  atthīti  .  āmantā  .  tena
vāyena vāyakaraṇīyaṃ karotīti. Na hevaṃ vattabbe .pe.
     [373]   Atīto   rūpakkhandho   atthi  anāgato  rūpakkhandho  atthi
paccuppanno  rūpakkhandho  atthīti  .  āmantā  .  tayo  rūpakkhandhāti .
Na   hevaṃ   vattabbe   .pe.   atītā   pañcakkhandhā   atthi  anāgatā
pañcakkhandhā    atthi    .    paccuppannā    pañcakkhandhā   atthīti  .
Āmantā. Paṇṇarasakhandhāti. Na hevaṃ vattabbe .pe.
     [374]   Atītaṃ   cakkhāyatanaṃ   atthi   anāgataṃ   cakkhāyatanaṃ  atthi
paccuppannaṃ  cakkhāyatanaṃ  atthīti  .  āmantā  .  tīṇi  cakkhāyatanānīti .
Na   hevaṃ  vattabbe  .pe.  atītāni  dvādasāyatanāni  atthi  anāgatāni
dvādasāyatanāni    atthi   paccuppannāni   dvādasāyatanāni   atthīti  .
Āmantā. Chattiṃsāyatanānīti. Na hevaṃ vattabbe .pe.
     [375]   Atītā   cakkhudhātu   atthi   anāgatā   cakkhudhātu  atthi
paccuppannā  cakkhudhātu  atthīti  .  āmantā  .  tisso  cakkhudhātuyoti.
Na   hevaṃ  vattabbe  .pe.  atītā  aṭṭhārasa  dhātuyo  atthi  anāgatā
aṭṭhārasa   dhātuyo   atthi   paccuppannā  aṭṭhārasa  dhātuyo  atthīti .
Āmantā. Catupaññāsa dhātuyoti. Na hevaṃ vattabbe .pe.
     [376]   Atītaṃ   cakkhundriyaṃ   atthi   anāgataṃ   cakkhundriyaṃ  atthi
paccuppannaṃ  cakkhundriyaṃ  atthīti  .  āmantā  .  tīṇi  cakkhundriyānīti .
Na   hevaṃ  vattabbe  .pe.  atītāni  bāvīsatindriyāni  atthi  anāgatāni
Bāvīsatindriyāni    atthi   paccuppannāni   bāvīsatindriyāni   atthīti  .
Āmantā. Chasaṭṭhindriyānīti. Na hevaṃ vattabbe .pe.
     [377]  Atīto  rājā  cakkavatti  atthi  anāgato rājā cakkavatti
atthi   paccuppanno   rājā   cakkavatti  atthīti  .  āmantā  .  tiṇṇaṃ
rājūnaṃ cakkavattīnaṃ sammukhībhāvo hotīti. Na hevaṃ vattabbe .pe.
     [378]   Atīto   sammāsambuddho  atthi  anāgato  sammāsambuddho
atthi   paccuppanno   sammāsambuddho   atthīti   .   āmantā  .  tiṇṇaṃ
sammāsambuddhānaṃ sammukhībhāvo hotīti. Na hevaṃ vattabbe .pe.
     [379]  Atītaṃ  atthīti  .  āmantā  .  atthi  atītanti  .  atthi
siyā   atītaṃ   siyā   nvātītanti   .   ājānāhi  niggahaṃ  hañci  atītaṃ
atthi   atthi   siyā   atītaṃ  siyā  nvātītaṃ  tenātītaṃ  nvātītaṃ  nvātītaṃ
atītanti   yaṃ   tattha   vadesi   vattabbe  kho  atītaṃ  atthi  atthi  siyā
atītaṃ   siyā   nvātītaṃ   tenātītaṃ   nvātītaṃ   nvātītaṃ  atītanti  micchā
no  ce  pana  atītaṃ  nvātītaṃ  nvātītaṃ  atītanti  no  vata  re vattabbe
atītaṃ   atthi   atthi   siyā   atītaṃ  siyā  nvātītanti  yaṃ  tattha  vadesi
vattabbe  kho  atītaṃ  atthi  atthi  siyā  atītaṃ  siyā  nvātītaṃ  tenātītaṃ
nvātītaṃ navātītaṃ atītanti micchā.
     [380]   Anāgataṃ  atthīti  .  āmantā  .  atthi  anāgatanti .
Atthi   siyā   anāgataṃ   siyā   nvānāgatanti   .   ājānāhi  niggahaṃ
hañci   anāgataṃ   atthi   atthi   siyā  anāgataṃ  siyā  nvānāgataṃ  tena
Anāgataṃ   nvānāgataṃ  nvānāgataṃ  anāgatanti  yaṃ  tattha  vadesi  vattabbe
kho   anāgataṃ   atthi   atthi   siyā   anāgataṃ  siyā  nvānāgataṃ  tena
anāgataṃ   nvānāgataṃ   nvānāgataṃ   anāgatanti   micchā   no  ce  pana
anāgataṃ   nvānāgataṃ   nvānāgataṃ   anāgatanti  no  vata  re  vattabbe
anāgataṃ   atthi   atthi   siyā   anāgataṃ  siyā  nvānāgatanti  yaṃ  tattha
vadesi   vattabbe   kho   anāgataṃ   atthi   atthi  siyā  anāgataṃ  siyā
nvānāgataṃ tena anāgataṃ nvānāgataṃ nvānāgataṃ anāgatanti micchā.
     [381]  Paccuppannaṃ  atthīti  .  āmantā . Atthi paccuppannanti.
Atthi    siyā    paccuppannaṃ   siyā   nopaccuppannanti   .   ājānāhi
niggahaṃ    hañci   paccuppannaṃ   atthi   atthi   siyā   paccuppannaṃ   siyā
nopaccuppannaṃ     tena     paccuppannaṃ    nopaccuppannaṃ    nopaccuppannaṃ
paccuppannanti   yaṃ   tattha   vadesi   vattabbe   kho   paccuppannaṃ  atthi
atthi    siyā    paccuppannaṃ   siyā   nopaccuppannaṃ   tena   paccuppannaṃ
nopaccuppannaṃ   nopaccuppannaṃ   paccuppannanti   micchā   no   ce   pana
paccuppannaṃ    nopaccuppannaṃ    nopaccuppannaṃ   paccuppannanti   no   vata
re   vattabbe   paccuppannaṃ   atthi   atthi   siyā   paccuppannaṃ   siyā
nopaccuppannanti    yaṃ    tattha    vadesi   vattabbe   kho   paccuppannaṃ
atthi   atthi   siyā   paccuppannaṃ  siyā  nopaccuppannaṃ  tena  paccuppannaṃ
nopaccuppannaṃ nopaccuppannaṃ paccuppannanti micchā.
     [382]   Nibbānaṃ  atthīti  .  āmantā  .  atthi  nibbānanti .
Atthi   siyā   nibbānaṃ   siyā   nonibbānanti   .   ājānāhi  niggahaṃ
hañci   nibbānaṃ   atthi   atthi   siyā  nibbānaṃ  siyā  nonibbānaṃ  tena
nibbānaṃ    nonibbānaṃ    nonibbānaṃ    nibbānanti   yaṃ   tattha   vadesi
vattabbe   kho   nibbānaṃ  atthi  atthi  siyā  nibbānaṃ  siyā  nonibbānaṃ
tena    nibbānaṃ    nonibbānaṃ   nonibbānaṃ   nibbānanti   micchā   no
ce   pana   nibbānaṃ   nonibbānaṃ   nonibbānaṃ   nibbānanti   no   vata
re  vattabbe  nibbānaṃ  atthi  atthi  siyā  nibbānaṃ  siyā  nonibbānanti
yaṃ    tattha   vadesi   vattabbe   kho   nibbānaṃ   atthi   atthi   siyā
nibbānaṃ   siyā   nonibbānaṃ   tena   nibbānaṃ   nonibbānaṃ   nonibbānaṃ
nibbānanti micchā.
     [383]  Na  vattabbaṃ  atītaṃ  atthi  anāgataṃ  atthīti . Āmantā.
Nanu   vuttaṃ   bhagavatā   yaṃ   kiñci   bhikkhave  rūpaṃ  atītānāgatapaccuppannaṃ
ajjhattaṃ   vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ
vā   yaṃ   dūre   santike   vā   ayaṃ   vuccati  rūpakkhandho  yā  kāci
vedanā  .pe.  yā  kāci  saññā  .pe.  ye  keci  saṅkhārā  .pe.
Yaṃ    kiñci   viññāṇaṃ   atītānāgatapaccuppannaṃ   ajjhattaṃ   vā   bahiddhā
vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā yaṃ dūre santike vā
ayaṃ   vuccati   viññāṇakkhandhoti   attheva   suttantoti  .  āmantā .
Tena hi atītaṃ atthi anāgataṃ atthīti.
     [384]  Atītaṃ  atthi  anāgataṃ  atthīti  .  āmantā  .  nanu vuttaṃ
Bhagavatā    tayome    bhikkhave   niruttipathā   adhivacanapathā   paññattipathā
asaṅkiṇṇā     asaṅkiṇṇapubbā     na    saṅkiyanti    na    saṅkiyissanti
appaṭikkuṭṭhā   samaṇehi   brāhmaṇehi   viññūhi  .  katame  tayo  .  yaṃ
bhikkhave  rūpaṃ  atītaṃ  niruddhaṃ  vigataṃ  vipariṇataṃ  ahosīti  tassa saṅkhā ahosīti
tassa   samaññā   ahosīti   tassa   paññatti   na   tassa  saṅkhā  atthīti
na   tassa   saṅkhā  bhavissatīti  yā  vedanā  .pe.  yā  saññā  .pe.
Ye   saṅkhārā   .pe.   yaṃ   viññāṇaṃ   atītaṃ   niruddhaṃ  vigataṃ  vipariṇataṃ
ahosīti    tassa   saṅkhā   ahosīti   tassa   samaññā   ahosīti   tassa
paññatti na tassa saṅkhā atthīti na tassa saṅkhā bhavissatīti
     {384.1}   yaṃ   bhikkhave  rūpaṃ  ajātaṃ  apātubhūtaṃ  bhavissatīti  tassa
saṅkhā    bhavissatīti   tassa   samaññā   bhavissatīti   tassa   paññatti   na
tassa  saṅkhā  atthīti  na  tassa  saṅkhā  ahosīti  yā  vedanā .pe. Yā
saññā   .pe.   ye   saṅkhārā  .pe.  yaṃ  viññāṇaṃ  ajātaṃ  apātubhūtaṃ
bhavissatīti    tassa    saṅkhā    bhavissatīti    tassa   samaññā   bhavissatīti
tassa   paññatti   na   tassa   saṅkhā  atthīti  na  tassa  saṅkhā  ahosīti
yaṃ   bhikkhave   rūpaṃ   jātaṃ  pātubhūtaṃ  atthīti  tassa  saṅkhā  atthīti  tassa
samaññā   atthīti   tassa   paññatti  na  tassa  saṅkhā  ahosīti  na  tassa
saṅkhā  bhavissatīti  yā  vedanā  .pe.  yā  saññā  .pe. Ye saṅkhārā
.pe.   yaṃ   viññāṇaṃ   jātaṃ   pātubhūtaṃ   atthīti   tassa  saṅkhā  atthīti
tassa   samaññā   atthīti   tassa   paññatti   na   tassa  saṅkhā  ahosīti
Na   tassa   saṅkhā   bhavissatīti   ime   kho  bhikkhave  tayo  niruttipathā
adhivacanapathā      paññattipathā     asaṅkiṇṇā     asaṅkiṇṇapubbā     na
saṅkiyanti    na    saṅkiyissanti    appaṭikkuṭṭhā   samaṇehi   brāhmaṇehi
viññūhi
     {384.2} yepi te bhikkhave ahesuṃ ukkalā vassabhaññā  ahetukavādā
akiriyavādā   natthikavādā   tepime   tayo   niruttipathe    adhivacanapathe
paññattipathe   na   garahitabbaṃ   na   paṭikkositabbaṃ  amaññiṃsu  .  taṃ  kissa
hetu   .   nindābyārosanāupārambhabhayāti  1-  attheva  suttantoti .
Āmantā. Tena hi na vattabbaṃ atītaṃ atthi anāgataṃ atthīti.
     [385]   Atītaṃ  atthīti  .  āmantā  .  nanu  āyasmā  phagguṇo
bhagavantaṃ   etadavoca   atthi   nu  kho  taṃ  bhante  cakkhuṃ  yena  cakkhunā
atīte   buddhe   parinibbute   chinnapapañce   chinnavaṭume  pariyādinnavaṭṭe
sabbadukkhavītivatte    paññāpayamāno    paññāpeyya   .pe.   atthi   nu
kho  sā  bhante  jivhā  .pe.  atthi nu kho so bhante mano yena manena
atīte   buddhe   parinibbute   chinnapapañce   chinnavaṭume  pariyādinnavaṭṭe
sabbadukkhavītivatte paññāpayamāno paññāpeyyāti.
     {385.1}  Natthi  kho  taṃ  phagguṇa  cakkhuṃ yena cakkhunā atīte buddhe
parinibbute   chinnapapañce   chinnavaṭume  pariyādinnavaṭṭe  sabbadukkhavītivatte
paññāpayamāno  paññāpeyya  .pe.  natthi  kho  sā  phagguṇa jivhā .pe.
Natthi  kho so phagguṇa mano yena manena atīte buddhe parinibbute chinnapapañce
@Footnote: 1 saṃ. khu. 64.
Chinnavaṭume     pariyādinnavaṭṭe     sabbadukkhavītivatte     paññāpayamāno
paññāpeyyāti  1-  attheva  suttantoti  .  āmantā  .  tena  hi  na
vattabbaṃ atītaṃ atthīti.
     [386]   Atītaṃ  atthīti  .  āmantā  .  nanu  āyasmā  nandako
etadavoca   ahu   pubbe   lobho   tadahu   akusalaṃ  so  etarahi  natthi
iccetaṃ   kusalaṃ   ahu  pubbe  doso  .pe.  ahu  pubbe  moho  tadahu
akusalaṃ  so  etarahi  natthi  iccetaṃ  kusalanti  2-  attheva suttantoti.
Āmantā. Tena hi na vattabbaṃ atītaṃ atthīti.
     [387]   Na   vattabbaṃ   anāgataṃ   atthīti  .  āmantā  .  nanu
vuttaṃ   bhagavatā  kabaḷīkāre  ce  bhikkhave  āhāre  atthi  rāgo  atthi
nandi    atthi    taṇhā    patiṭṭhitaṃ    tattha   viññāṇaṃ   virūḷhaṃ   yattha
patiṭṭhitaṃ   viññāṇaṃ   virūḷhaṃ   atthi   tattha   nāmarūpassa  avakkanti  yattha
atthi   nāmarūpassa   avakkanti   atthi   tattha   saṅkhārānaṃ   vuḍḍhi  yattha
atthi    saṅkhārānaṃ    vuḍḍhi   atthi   tattha   āyatiṃ   punabbhavābhinibbatti
yattha    atthi    āyatiṃ    punabbhavābhinibbatti    atthi    tattha   āyatiṃ
jātijarāmaraṇaṃ     yattha    atthi    āyatiṃ    jātijarāmaraṇaṃ    sasokantaṃ
bhikkhave sarajaṃ saupāyāsanti vadāmi
     {387.1}  phasse  ce  bhikkhave  āhāre  ...  manosañcetanāya
ce  bhikkhave  āhāre  ...  viññāṇe ce bhikkhave āhāre atthi rāgo
atthi  nandi  .pe.  sarajaṃ  saupāyāsanti vadāmīti 3- attheva suttantoti.
@Footnote: 1 saṃ. saḷāyatana. 65. 2 aṃ. tika. 253. 3 saṃ. ni. 122.
Āmantā. Tena hi na vattabbaṃ anāgataṃ atthīti.
     [388]   Anāgataṃ   atthīti  .  āmantā  .  nanu  vuttaṃ  bhagavatā
kabaḷīkāre   ce   bhikkhave   āhāre  natthi  rāgo  natthi  nandi  natthi
taṇhā    appatiṭṭhitaṃ    tattha    viññāṇaṃ   avirūḷhaṃ   yattha   appatiṭṭhitaṃ
viññāṇaṃ   avirūḷhaṃ   natthi   tattha   nāmarūpassa   avakkanti   yattha  natthi
nāmarūpassa   avakkanti   natthi   tattha   saṅkhārānaṃ   vuḍḍhi   yattha  natthi
saṅkhārānaṃ    vuḍḍhi    natthi   tattha   āyatiṃ   punabbhavābhinibbatti   yattha
natthi   āyatiṃ   punabbhavābhinibbatti   natthi   tattha   āyatiṃ  jātijarāmaraṇaṃ
yattha  natthi  āyatiṃ  jātijarāmaraṇaṃ  asokantaṃ  bhikkhave  arajaṃ anupāyāsanti
vadāmi   phasse   ce   bhikkhave   āhāre  ...  manosañcetanāya  ce
bhikkhave  āhāre  ...  viññāṇe  ce  bhikkhave  āhāre  natthi rāgo
natthi  nandi  .pe.  arajaṃ  anupāyāsanti vadāmīti 1- attheva suttantoti.
Āmantā. Tena hi na vattabbaṃ anāgataṃ atthīti.
                      Sabbamatthītikathā.
                             -------



             The Pali Tipitaka in Roman Character Volume 37 page 133-162. https://84000.org/tipitaka/read/roman_item.php?book=37&item=301&items=88              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=301&items=88&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=301&items=88              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=301&items=88              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=301              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]