ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
     [436]  Sabbe  dhammā  satipaṭṭhānāti  .  āmantā  .  nanu vuttaṃ
bhagavatā   rañño   bhikkhave   cakkavattissa   pātubhāvā  sattannaṃ  ratanānaṃ
pātubhāvo  hoti  .  katamesaṃ  sattannaṃ  .  cakkaratanassa  pātubhāvo hoti
hatthiratanassa  pātubhāvo  hoti  assaratanassa  pātubhāvo  hoti  maṇiratanassa
pātubhāvo    hoti    itthīratanassa    pātubhāvo   hoti   gahapatiratanassa
pātubhāvo   hoti   pariṇāyakaratanassa   pātubhāvo  hoti  rañño  bhikkhave
cakkavattissa   pātubhāvā   imesaṃ   sattannaṃ   ratanānaṃ  pātubhāvo  hoti
tathāgatassa     bhikkhave     pātubhāvā     arahato     sammāsambuddhassa
sattannaṃ   bojjhaṅgaratanānaṃ   pātubhāvo   hoti  .  katamesaṃ  sattannaṃ .
Satisambojjhaṅgaratanassa    pātubhāvo    hoti   dhammavicayasambojjhaṅgaratanassa
@Footnote: 1 aṃ. eka. 59. 2 Ma. mū. 103.
Pātubhāvo     hoti     viriyasambojjhaṅgaratanassa     pātubhāvo    hoti
pītisambojjhaṅgaratanassa    pātubhāvo    hoti    passaddhisambojjhaṅgaratanassa
pātubhāvo     hoti     samādhisambojjhaṅgaratanassa    pātubhāvo    hoti
upekkhāsambojjhaṅgaratanassa       pātubhāvo      hoti      tathāgatassa
bhikkhave    pātubhāvā    arahato    sammāsambuddhassa   imesaṃ   sattannaṃ
bojjhaṅgaratanānaṃ   pātubhāvo   hotīti   1-   attheva   suttantoti  .
Āmantā   .   tathāgatassa  pātubhāvā  arahato  sammāsambuddhassa  sabbe
dhammā   satisambojjhaṅgaratanā   hontīti   .  na  hevaṃ  vattabbe  .pe.
Sabbe  dhammā  satipaṭṭhānāti  .  āmantā . Sabbe dhammā sammappadhānā
.pe.  iddhipādā  .pe.  indriyā  .pe.  balā  .pe. Bojjhaṅgāti.
Na hevaṃ vattabbe .pe.
                      Satipaṭṭhānakathā.
                            ------



             The Pali Tipitaka in Roman Character Volume 37 page 176-177. https://84000.org/tipitaka/read/roman_item.php?book=37&item=436&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=436&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=436&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=436&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=436              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]