ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                       Vacībhedakathā
     [575]  Samāpannassa  atthi  vacībhedoti  .  āmantā  .  sabbattha
samāpannānaṃ atthi vacībhedoti. Na hevaṃ vattabbe .pe.
     [576]  Samāpannassa  atthi  vacībhedoti  .  āmantā  .  sabbadā
samāpannānaṃ atthi vacībhedoti. Na hevaṃ vattabbe .pe.
     [577]  Samāpannassa  atthi  vacībhedoti  .  āmantā  .  sabbesaṃ
samāpannānaṃ atthi vacībhedoti. Na hevaṃ vattabbe .pe.
     [578]  Samāpannassa  atthi vacībhedoti. Āmantā. Sabbasamāpattīsu
atthi vacībhedoti. Na hevaṃ vattabbe .pe.
     [579]  Samāpannassa  atthi  vacībhedoti . Āmantā. Samāpannassa
atthi kāyabhedoti. Na hevaṃ vattabbe .pe.
     [580]  Samāpannassa  natthi  kāyabhedoti. Āmantā. Samāpannassa
natthi vacībhedoti. Na hevaṃ vattabbe .pe.
     [581]    Samāpannassa   atthi   vācā   atthi   vacībhedoti  .
Āmantā   .   samāpannassa   atthi   kāyo  atthi  kāyabhedoti  .  na
hevaṃ vattabbe .pe.
     [582]   Samāpannassa   atthi   kāyo   natthi   kāyabhedoti  .
Āmantā   .   samāpannassa   atthi   vācā   natthi  vacībhedoti  .  na
hevaṃ vattabbe .pe.
     [583]  Dukkhanti  jānanto  dukkhanti  vācaṃ  bhāsatīti. Āmantā.
Samudayoti jānanto samudayoti vācaṃ bhāsatīti. Na hevaṃ vattabbe .pe.
     [584]  Dukkhanti  jānanto  dukkhanti  vācaṃ  bhāsatīti. Āmantā.
Nirodhoti jānanto nirodhoti vācaṃ bhāsatīti. Na hevaṃ vattabbe .pe.
     [585]  Dukkhanti  jānanto  dukkhanti  vācaṃ  bhāsatīti. Āmantā.
Maggoti jānanto maggoti vācaṃ bhāsatīti. Na hevaṃ vattabbe .pe.
     [586]  Samudayoti  jānanto  na  ca  samudayoti  vācaṃ  bhāsatīti .
Āmantā   .   dukkhanti   jānanto  na  ca  dukkhanti  vācaṃ  bhāsatīti .
Na hevaṃ vattabbe .pe.
     [587]  Nirodhoti  jānanto  na  ca  nirodhoti  vācaṃ  bhāsatīti .
Āmantā   .   dukkhanti   jānanto  na  ca  dukkhanti  vācaṃ  bhāsatīti .
Na hevaṃ vattabbe .pe.
     [588]   Maggoti   jānanto  na  ca  maggoti  vācaṃ  bhāsatīti .
Āmantā   .   dukkhanti   jānanto  na  ca  dukkhanti  vācaṃ  bhāsatīti .
Na hevaṃ vattabbe .pe.
     [589]   Samāpannassa   atthi  vacībhedoti  .  āmantā  .  ñāṇaṃ
kiṃgocaranti   .   ñāṇaṃ   saccagocaranti   .  sotaṃ  saccagocaranti  .  na
hevaṃ vattabbe .pe.
     [590]   Samāpannassa   atthi  vacībhedoti  .  āmantā  .  sotaṃ
kiṃgocaranti   .   sotaṃ   saddagocaranti   .  ñāṇaṃ  saddagocaranti  .  na
Hevaṃ vattabbe .pe.
     [591]    Samāpannassa    atthi    vacībhedo   ñāṇaṃ   saccagocaraṃ
sotaṃ    saddagocaranti   .   āmantā   .   hañci   ñāṇaṃ   saccagocaraṃ
sotaṃ    saddagocaraṃ   no   vata   re   vattabbe   samāpannassa   atthi
vacībhedoti.
     [592]   Samāpannassa   atthi   vacībhedo  ñāṇaṃ  saccagocaraṃ  sotaṃ
saddagocaranti   .   āmantā   .   davinnaṃ   phassānaṃ  dvinnaṃ  vedanānaṃ
dvinnaṃ  saññānaṃ  dvinnaṃ  cetanānaṃ  dvinnaṃ  cittānaṃ  samodhānaṃ  hotīti .
Na hevaṃ vattabbe .pe.
     [593]  Samāpannassa  atthi  vacībhedoti  .  āmantā . Paṭhavīkasiṇaṃ
samāpattiṃ samāpannassa atthi vacībhedoti. Na hevaṃ vattabbe .pe.
     [594]  Samāpannassa  atthi  vacībhedoti  .  āmantā. Āpokasiṇaṃ
.pe.    tejokasiṇaṃ    vāyokasiṇaṃ    nīlakasiṇaṃ    pītakasiṇaṃ    lohitakasiṇaṃ
odātakasiṇaṃ    samāpattiṃ   .pe.   ākāsānañcāyatanaṃ   viññāṇañcāyatanaṃ
ākiñcaññāyatanaṃ .pe. Nevasaññānāsaññāyatanaṃ
samāpannassa atthi vacībhedoti. Na hevaṃ vattabbe .pe.
     [595]   Paṭhavīkasiṇaṃ   samāpattiṃ  samāpannassa  natthi  vacībhedoti .
Āmantā    .    hañci    paṭhavīkasiṇaṃ    samāpattiṃ   samāpannassa   natthi
vacībhedo no vata re vattabbe samāpannassa atthi vacībhedoti.
     [596]    Āpokasiṇaṃ   .pe.   odātakasiṇaṃ   samāpattiṃ   .pe.
Ākāsānañcāyatanaṃ      viññāṇañcāyatanaṃ     ākiñcaññāyatanaṃ     .pe.
Nevasaññānāsaññāyatanaṃ   samāpannassa  natthi  vacībhedoti  .  āmantā .
Hañci    nevasaññānāsaññāyatanaṃ    samāpannassa   natthi   vacībhedo   no
vata re vattabbe samāpannassa atthi vacībhedoti.
     [597]   Samāpannassa  atthi  vacībhedoti  .  āmantā  .  lokiyaṃ
samāpattiṃ samāpannassa atthi vacībhedoti. Na hevaṃ vattabbe .pe.
     [598]   Samāpannassa  atthi  vacībhedoti  .  āmantā  .  lokiyaṃ
paṭhamaṃ   jhānaṃ   samāpannassa   atthi   vacībhedoti  .  na  hevaṃ  vattabbe
.pe.   samāpannassa   atthi  vacībhedoti  .  āmantā  .  lokiyaṃ  dutiyaṃ
jhānaṃ   .pe.   tatiyaṃ   jhānaṃ   .pe.  catutthaṃ  jhānaṃ  samāpannassa  atthi
vacībhedoti. Na hevaṃ vattabbe .pe.
     [599]   Lokiyaṃ   samāpattiṃ   samāpannassa   natthi  vacībhedoti .
Āmantā   .   hañci   lokiyaṃ   samāpattiṃ  samāpannassa  natthi  vacībhedo
no vata re vattabbe samāpannassa atthi vacībhedoti.
     [600]   Lokiyaṃ   paṭhamaṃ  jhānaṃ  samāpannassa  natthi  vacībhedoti .
Āmantā   .   hañci  lokiyaṃ  paṭhamaṃ  jhānaṃ  samāpannassa  natthi  vacībhedo
no vata re vattabbe samāpannassa atthi vacībhedoti.
     [601]   Lokiyaṃ  dutiyaṃ  jhānaṃ  .pe.  tatiyaṃ  jhānaṃ  .pe.  catutthaṃ
jhānaṃ   samāpannassa   natthi   vacībhedoti  .  āmantā  .  hañci  lokiyaṃ
catutthaṃ   jhānaṃ   samāpannassa   natthi  vacībhedo  no  vata  re  vattabbe
Samāpannassa atthi vacībhedoti.
     [602]  Lokuttaraṃ  paṭhamaṃ  jhānaṃ  samāpannassa  atthi  vacībhedoti .
Āmantā   .   lokiyaṃ   paṭhamaṃ  jhānaṃ  samāpannassa  atthi  vacībhedoti .
Na hevaṃ vattabbe .pe.
     [603]  Lokuttaraṃ  paṭhamaṃ  jhānaṃ  samāpannassa  atthi  vacībhedoti .
Āmantā   .   lokiyaṃ   dutiyaṃ   jhānaṃ   tatiyaṃ   jhānaṃ   .pe.   catutthaṃ
jhānaṃ samāpannassa atthi vacībhedoti. Na hevaṃ vattabbe .pe.
     [604]   Lokiyaṃ   paṭhamaṃ  jhānaṃ  samāpannassa  natthi  vacībhedoti .
Āmantā   .  lokuttaraṃ  paṭhamaṃ  jhānaṃ  samāpannassa  natthi  vacībhedoti .
Na hevaṃ vattabbe .pe.
     [605]   Lokiyaṃ   dutiyaṃ  jhānaṃ  tatiyaṃ  jhānaṃ  .pe.  catutthaṃ  jhānaṃ
samāpannassa   natthi   vacībhedoti   .   āmantā   .   lokuttaraṃ  paṭhamaṃ
jhānaṃ samāpannassa natthi vacībhedoti. Na hevaṃ vattabbe .pe.
     [606]  Lokuttaraṃ  paṭhamaṃ  jhānaṃ  samāpannassa  atthi  vacībhedoti .
Āmantā   .  lokuttaraṃ  dutiyaṃ  jhānaṃ  samāpannassa  atthi  vacībhedoti .
Na hevaṃ vattabbe .pe.
     [607]  Lokuttaraṃ  paṭhamaṃ  jhānaṃ  samāpannassa  atthi  vacībhedoti .
Āmantā   .  lokuttaraṃ  tatiyaṃ  jhānaṃ  .pe.  catutthaṃ  jhānaṃ  samāpannassa
atthi vacībhedoti. Na hevaṃ vattabbe .pe.
     [608]  Lokuttaraṃ  dutiyaṃ  jhānaṃ  samāpannassa  natthi  vacībhedoti .
Āmantā   .  lokuttaraṃ  paṭhamaṃ  jhānaṃ  samāpannassa  natthi  vacībhedoti .
Na hevaṃ vattabbe .pe.
     [609]  Lokuttaraṃ  [1]- tatiyaṃ jhānaṃ .pe. Catutthaṃ jhānaṃ samāpannassa
natthi   vacībhedoti  .  āmantā  .  lokuttaraṃ  paṭhamaṃ  jhānaṃ  samāpannassa
natthi vacībhedoti. Na hevaṃ vattabbe .pe.
     [610]  Na  vattabbaṃ  samāpannassa  atthi  vacībhedoti. Āmantā.
Nanu    vitakkavicārā    vacīsaṅkhārā    vuttā   bhagavatā   paṭhamaṃ   jhānaṃ
samāpannassa  atthi  vitakkavicārāti  .  āmantā  .  hañci  vitakkavicārā
vacīsaṅkhārā    vuttā    bhagavatā    paṭhamaṃ   jhānaṃ   samāpannassa   atthi
vitakkavicārā    tena    vata    re    vattabbe   samāpannassa   atthi
vacībhedoti.
     [611]    Vitakkavicārā   vacīsaṅkhārā   vuttā   bhagavatā   paṭhamaṃ
jhānaṃ   samāpannassa   atthi   vitakkavicārā   atthi  tassa  vacībhedoti .
Āmantā   .   paṭhavīkasiṇaṃ  paṭhamaṃ  jhānaṃ  samāpannassa  atthi  vitakkavicārā
atthi tassa vacībhedoti. Na hevaṃ vattabbe .pe.
     [612]    Vitakkavicārā   vacīsaṅkhārā   vuttā   bhagavatā   paṭhamaṃ
jhānaṃ   samāpannassa   atthi   vitakkavicārā   atthi  tassa  vacībhedoti .
Āmantā   .   āpokasiṇaṃ   .pe.   tejokasiṇaṃ   vāyokasiṇaṃ   nīlakasiṇaṃ
pītakasiṇaṃ   lohitakasiṇaṃ   .pe.   odātakasiṇaṃ   paṭhamaṃ   jhānaṃ  samāpannassa
atthi vitakkavicārā atthi tassa vacībhedoti. Na hevaṃ vattabbe .pe.
@Footnote:[1] Ma. etthantare dutiyaṃ jhānantipāṭho atthi. syā. Yu. potthakesu natthi.
     [613]  Na  vattabbaṃ  samāpannassa  atthi  vacībhedoti. Āmantā.
Nanu   vitakkasamuṭṭhānā  vācā  vuttā  bhagavatā  paṭhamaṃ  jhānaṃ  samāpannassa
atthi   vitakkavicārāti   .  āmantā  .  hañci  vitakkasamuṭṭhānā  vācā
vuttā    bhagavatā    paṭhamaṃ   jhānaṃ   samāpannassa   atthi   vitakkavicārā
tena vata re vattabbe samāpannassa atthi vacībhedoti.
     [614]   Vitakkasamuṭṭhānā   vācā   vuttā  bhagavatā  paṭhamaṃ  jhānaṃ
samāpannassa    atthi    vitakkavicārāti   atthi   tassa   vacībhedoti  .
Āmantā    .    saññāsamuṭṭhānā    vācā   vuttā   bhagavatā   dutiyaṃ
jhānaṃ   samāpannassa   atthi   saññā  atthi  tassa  vitakkavicārāti  .  na
hevaṃ vattabbe .pe.
     [615]   Vitakkasamuṭṭhānā   vācā   vuttā  bhagavatā  paṭhamaṃ  jhānaṃ
samāpannassa    atthi    vitakkavicārāti   atthi   tassa   vacībhedoti  .
Āmantā    .    saññāsamuṭṭhānā    vācā   vuttā   bhagavatā   tatiyaṃ
jhānaṃ    .pe.    catutthaṃ   jhānaṃ   ākāsānañcāyatanaṃ   viññāṇañcāyatanaṃ
.pe.    ākiñcaññāyatanaṃ   samāpannassa   atthi   saññā   atthi   tassa
vitakkavicārāti. Na hevaṃ vattabbe .pe.
     [616]   Samāpannassa  atthi  vacībhedoti  .  āmantā  nanu  paṭhamaṃ
jhānaṃ  samāpannassa  vācā  niruddhā  hotīti  1-  attheva  suttantoti .
Āmantā   .   hañci  paṭhamaṃ  jhānaṃ  samāpannassa  vācā  niruddhā  hotīti
@Footnote: 1 saṃ. saḷāyata. 268.
Attheva   suttantoti   no   vata   re   vattabbe   samāpannassa  atthi
vacībhedoti.
     [617]  Paṭhamaṃ  jhānaṃ  samāpannassa  vācā  niruddhā  hotīti attheva
suttantoti   atthi   tassa   vacībhedoti   .   āmantā  .  dutiyaṃ  jhānaṃ
samāpannassa    vitakkavicārā   niruddhā   hontīti   attheva   suttantoti
atthi tassa vitakkavicārāti. Na hevaṃ vattabbe .pe.
     [618]  Paṭhamaṃ  jhānaṃ  samāpannassa  vācā  niruddhā  hotīti attheva
suttantoti   atthi   tassa   vacībhedoti   .   āmantā  .  tatiyaṃ  jhānaṃ
samāpannassa   pīti   niruddhā   hoti   .pe.  catutthaṃ  jhānaṃ  samāpannassa
assāsapassāsā    niruddhā    honti   ākāsānañcāyatanaṃ   samāpannassa
rūpasaññā      niruddhā      hoti     viññāṇañcāyatanaṃ     samāpannassa
ākāsānañcāyatanasaññā       niruddhā      hoti      ākiñcaññāyatanaṃ
samāpannassa     viññāṇañcāyatanasaññā     niruddhā     hoti     .pe.
Nevasaññānāsaññāyatanaṃ        samāpannassa        ākiñcaññāyatanasaññā
niruddhā   hoti   saññāvedayitanirodhaṃ   samāpannassa   saññā  ca  vedanā
ca   niruddhā  hontīti  1-  attheva  suttantoti  atthi  tassa  saññā  ca
vedanā cāti. Na hevaṃ vattabbe .pe.
     [619]  Na  vattabbaṃ  samāpannassa  atthi  vacībhedoti. Āmantā.
Nanu  paṭhamassa  jhānassa  saddo  kaṇṭako  vutto  bhagavatāti . Āmantā.
@Footnote: 1 saṃ. saḷāyata. 268.
Hañci   paṭhamassa   jhānassa   saddo   kaṇṭako   vutto   bhagavatā   tena
vata re vattabbe samāpannassa atthi vacībhedoti.
     [620]   Paṭhamassa   jhānassa   saddo   kaṇṭako  vutto  bhagavatāti
samāpannassa   atthi   vacībhedoti   .   āmantā   .  dutiyassa  jhānassa
vitakkavicārā   kaṇṭako   vuttā  bhagavatā  .pe.  tatiyassa  jhānassa  pīti
kaṇṭako    vuttā    bhagavatā    catutthassa    jhānassa   assāsapassāsā
kaṇṭako     vuttā     bhagavatā     ākāsānañcāyatanaṃ     samāpannassa
rūpasaññā    kaṇṭako   vuttā   bhagavatā   viññāṇañcāyatanaṃ   samāpannassa
ākāsānañcāyatanasaññā    kaṇṭako   vuttā   bhagavatā   ākiñcaññāyatanaṃ
samāpannassa     viññāṇañcāyatanasaññā     kaṇṭako    vuttā    bhagavatā
nevasaññānāsaññāyatanaṃ        samāpannassa        ākiñcaññāyatanasaññā
kaṇṭako    vuttā   bhagavatā   .pe.   saññāvedayitanirodhaṃ   samāpannassa
saññā  ca  vedanā  ca  kaṇṭako  vuttā  bhagavatā  atthi  tassa  saññā ca
vedanā cāti. Na hevaṃ vattabbe .pe.
     [621]  Na  vattabbaṃ  samāpannassa  atthi  vacībhedoti. Āmantā.
Nanu   vuttaṃ  bhagavatā  sikhissa  ānanda  bhagavato  arahato  sammāsambuddhassa
abhibhū    nāma    sāvako    brahmaloke   ṭhito   sahassīlokadhātuṃ   2-
sarena viññāpesi
           ārabbhatha nikkamatha        yuñjatha buddhasāsane
           dhunātha maccuno senaṃ       naḷāgāraṃva kuñjaro
@Footnote:1. Ma. vutto. ito paraṃ sabbattha vuttoti pāṭho 2. Ma. dasassahassi.
           Yo imasmiṃ dhammavinaye     appamatto vihessati 1-
           pahāya jātisaṃsāraṃ          dukkhassantaṃ karissatīti 2-
attheva   suttantoti   .   āmantā   .  tena  hi  samāpannassa  atthi
vacībhedoti.
                       Vacībhedakathā.
                             -----



             The Pali Tipitaka in Roman Character Volume 37 page 215-224. https://84000.org/tipitaka/read/roman_item.php?book=37&item=575&items=47              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=575&items=47&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=575&items=47              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=575&items=47              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=575              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]