ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [1549]  Yattha  kāmarāgānusayo  ca paṭighānusayo ca mānānusayo ca
diṭṭhānusayo   ca   vicikicchānusayo   ca   appahīnā  tattha  bhavarāgānusayo
appahīnoti:   natthi  .  yattha  vā  pana  bhavarāgānusayo  appahīno  tattha
kāmarāgānusayo   ca   paṭighānusayo  ca  mānānusayo  ca  diṭṭhānusayo  ca
vicikicchānusayo   ca   appahīnāti:   mānānusayo   ca   diṭṭhānusayo   ca
vicikicchānusayo   ca   appahīnā   kāmarāgānusayo   ca   paṭighānusayo  ca
na  vattabbā  pahīnāti  vā  appahīnāti  vā  .  yattha kāmarāgānusayo ca
paṭighānusayo   ca   mānānusayo   ca  diṭṭhānusayo  ca  vicikicchānusayo  ca
appahīnā   tattha   avijjānusayo  appahīnoti:  natthi  .  yattha  vā  pana
avijjānusayo   appahīno   tattha   kāmarāgānusayo   ca  paṭighānusayo  ca
mānānusayo   ca   diṭṭhānusayo   ca   vicikicchānusayo   ca   appahīnāti:
rūpadhātuyā   arūpadhātuyā   ettha   avijjānusayo   ca   mānānusayo  ca
diṭṭhānusayo   ca   vicikicchānusayo   ca   appahīnā   kāmarāgānusayo  ca
paṭighānusayo  ca  na  vattabbā  pahīnāti  vā  appahīnāti  vā kāmadhātuyā
dvīsu  vedanāsu  ettha  avijjānusayo  ca  kāmarāgānusayo ca mānānusayo
Ca    diṭṭhānusayo    ca   vicikicchānusayo   ca   appahīnā   paṭighānusayo
na   vattabbo  pahīnoti  vā  appahīnoti  vā  dukkhāya  vedanāya  ettha
avijjānusayo   ca   paṭighānusayo  ca  diṭṭhānusayo  ca  vicikicchānusayo  ca
appahīnā   kāmarāgānusayo   ca  mānānusayo  ca  na  vattabbā  pahīnāti
vā appahīnāti vā.
     [1550]  Yattha  kāmarāgānusayo  ca paṭighānusayo ca mānānusayo ca
diṭṭhānusayo   ca  vicikicchānusayo  ca  bhavarāgānusayo  ca  appahīnā  tattha
avijjānusayo   appahīnoti:   natthi   .   yattha  vā  pana  avijjānusayo
appahīno   tattha   kāmarāgānusayo  ca  paṭighānusayo  ca  mānānusayo  ca
diṭṭhānusayo   ca   vicikicchānusayo   ca   bhavarāgānusayo  ca  appahīnāti:
rūpadhātuyā   arūpadhātuyā   ettha   avijjānusayo   ca   mānānusayo  ca
diṭṭhānusayo   ca   vicikicchānusayo   ca   bhavarāgānusayo   ca   appahīnā
kāmarāgānusayo   ca   paṭighānusayo   ca   na   vattabbā   pahīnāti  vā
appahīnāti   vā  kāmadhātuyā  dvīsu  vedanāsu  ettha  avijjānusayo  ca
kāmarāgānusayo  ca  mānānusayo  ca  diṭṭhānusayo  ca  vicikicchānusayo  ca
appahīnā   paṭighānusayo   ca   bhavarāgānusayo  ca  na  vattabbā  pahīnāti
vā   appahīnāti   vā   dukkhāya   vedanāya   ettha  avijjānusayo  ca
paṭighānusayo    ca    diṭṭhānusayo   ca   vicikicchānusayo   ca   appahīnā
kāmarāgānusayo   ca   mānānusayo  ca  bhavarāgānusayo  ca  na  vattabbā
pahīnāti vā appahīnāti vā.
     [1551]   Yassa   yattha  kāmarāgānusayo  appahīno  tassa  tattha
paṭighānusayo  appahīnoti:  na  vattabbo  pahīnoti  vā  appahīnoti  vā.
Yassa  vā  pana  yattha  paṭighānusayo  appahīno  tassa tattha kāmarāgānusayo
appahīnoti:  na  vattabbo  pahīnoti  vā  appahīnoti  vā  .  yassa yattha
kāmarāgānusayo    appahīno   tassa   tattha   mānānusayo   appahīnoti:
āmantā  .  yassa  vā  pana  yattha  mānānusayo  appahīno  tassa  tattha
kāmarāgānusayo    appahīnoti:   anāgāmissa   rūpadhātuyā   arūpadhātuyā
tassa   tattha   mānānusayo   appahīno   kāmarāgānusayo   na  vattabbo
pahīnoti   vā   appahīnoti   vā  tasseva  puggalassa  kāmadhātuyā  dvīsu
vedanāsu   tassa   tattha   mānānusayo   appahīno  no  ca  tassa  tattha
kāmarāgānusayo   appahīno   tiṇṇaṃ   puggalānaṃ   rūpadhātuyā  arūpadhātuyā
tesaṃ   tattha   mānānusayo   appahīno   kāmarāgānusayo   na  vattabbo
pahīnoti    vā   appahīnoti   vā   tesaṃyeva   puggalānaṃ   kāmadhātuyā
dvīsu     vedanāsu    tesaṃ    tattha    mānānusayo    ca    appahīno
kāmarāgānusayo ca appahīno.
     {1551.1}   Yassa  yattha  kāmarāgānusayo  appahīno  tassa  tattha
diṭṭhānusayo   .pe.   vicikicchānusayo   appahīnoti:   dvinnaṃ   puggalānaṃ
kāmadhātuyā   dvīsu   vedanāsu   tesaṃ  tattha  kāmarāgānusayo  appahīno
no   ca  tesaṃ  tattha  vicikicchānusayo  appahīno  puthujjanassa  kāmadhātuyā
dvīsu    vedanāsu    tassa    tattha    kāmarāgānusayo   ca   appahīno
vicikicchānusayo    ca    appahīno    .    yassa    vā    pana   yattha
Vicikicchānusayo      appahīno      tassa     tattha     kāmarāgānusayo
appahīnoti:      puthujjanassa      dukkhāya     vedanāya     rūpadhātuyā
arūpadhātuyā   tassa   tattha   vicikicchānusayo   appahīno  kāmarāgānusayo
na   vattabbo   pahīnoti   vā   appahīnoti   vā   tasseva   puggalassa
kāmadhātuyā    dvīsu    vedanāsu   tassa   tattha   vicikicchānusayo   ca
appahīno kāmarāgānusayo ca appahīno.
     {1551.2}   Yassa  yattha  kāmarāgānusayo  appahīno  tassa  tattha
bhavarāgānusayo   appahīnoti:   na   vattabbo   pahīnoti  vā  appahīnoti
vā   .   yassa  vā  pana  yattha  bhavarāgānusayo  appahīno  tassa  tattha
kāmarāgānusayo   appahīnoti:   na   vattabbo  pahīnoti  vā  appahīnoti
vā  .  yassa  yattha  kāmarāgānusayo  appahīno  tassa tattha avijjānusayo
appahīnoti:   āmantā   .   yassa   vā   pana   yattha   avijjānusayo
appahīno    tassa   tattha   kāmarāgānusayo   appahīnoti:   anāgāmissa
dukkhāya   vedanāya   rūpadhātuyā  arūpadhātuyā  tassa  tattha  avijjānusayo
appahīno   kāmarāgānusayo  na  vattabbo  pahīnoti  vā  appahīnoti  vā
tasseva  puggalassa  kāmadhātuyā  dvīsu  vedanāsu  tassa tattha avijjānusayo
appahīno    no    ca    tassa    tattha    kāmarāgānusayo   appahīno
tiṇṇaṃ  puggalānaṃ  dukkhāya  vedanāya  rūpadhātuyā  arūpadhātuyā  tesaṃ  tattha
avijjānusayo   appahīno   kāmarāgānusayo   na  vattabbo  pahīnoti  vā
appahīnoti  vā  tesaṃyeva  puggalānaṃ  kāmadhātuyā  dvīsu  vedanāsu  tesaṃ
tattha avijjānusayo ca appahīno kāmarāgānusayo ca appahīno.
     [1552]   Yassa   yattha   paṭighānusayo   appahīno   tassa   tattha
mānānusayo  appahīnoti:  na  vattabbo  pahīnoti  vā  appahīnoti  vā.
Yassa   vā  pana  yattha  mānānusayo  appahīno  tassa  tattha  paṭighānusayo
appahīnoti:   na   vattabbo   pahīnoti   vā  appahīnoti  vā  .  yassa
yattha    paṭighānusayo    appahīno   tassa   tattha   diṭṭhānusayo   .pe.
Vicikicchānusayo    appahīnoti:   dvinnaṃ   puggalānaṃ   dukkhāya   vedanāya
tesaṃ  tattha  paṭighānusayo  appahīno  no  ca  tesaṃ  tattha  vicikicchānusayo
appahīno   puthujjanassa   dukkhāya   vedanāya   tassa   tattha  paṭighānusayo
ca   appahīno   vicikicchānusayo   ca   appahīno   .   yassa   vā  pana
yattha   vicikicchānusayo   appahīno  tassa  tattha  paṭighānusayo  appahīnoti:
puthujjanassa   kāmadhātuyā  dvīsu  vedanāsu  rūpadhātuyā  arūpadhātuyā  tassa
tattha  vicikicchānusayo  appahīno  paṭighānusayo  na  vattabbo  pahīnoti  vā
appahīnoti   vā   tasseva   puggalassa   dukkhāya  vedanāya  tassa  tattha
vicikicchānusayo ca appahīno paṭighānusayo ca appahīno.
     {1552.1}   Yassa   yattha   paṭighānusayo   appahīno  tassa  tattha
bhavarāgānusayo  appahīnoti:  na  vattabbo  pahīnoti  vā appahīnoti vā.
Yassa  vā  pana  yattha  bhavarāgānusayo  appahīno  tassa  tattha paṭighānusayo
appahīnoti:   na   vattabbo  pahīnoti  vā  appahīnoti  vā  yassa  yattha
paṭighānusayo  appahīno  tassa  tattha  avijjānusayo appahīnoti: āmantā.
Yassa  vā  pana  yattha  avijjānusayo  appahīno  tassa  tattha  paṭighānusayo
Appahīnoti:   anāgāmissa   kāmadhātuyā   dvīsu   vedanāsu   rūpadhātuyā
arūpadhātuyā   tassa   tattha   avijjānusayo   appahīno   paṭighānusayo  na
vattabbo   pahīnoti   vā   appahīnoti  vā  tasseva  puggalassa  dukkhāya
vedanāya   tassa   tattha   avijjānusayo  appahīno  no  ca  tassa  tattha
paṭighānusayo     appahīno    tiṇṇaṃ    puggalānaṃ    kāmadhātuyā    dvīsu
vedanāsu   rūpadhātuyā  arūpadhātuyā  tesaṃ  tattha  avijjānusayo  appahīno
paṭighānusayo   na   vattabbo   pahīnoti   vā  appahīnoti  vā  tesaṃyeva
puggalānaṃ   dukkhāya   vedanāya  tesaṃ  tattha  avijjānusayo  ca  appahīno
paṭighānusayo ca appahīno.
     [1553]   Yassa   yattha   mānānusayo   appahīno   tassa  tattha
diṭṭhānusayo    .pe.   vicikicchānusayo   appahīnoti:   tiṇṇaṃ   puggalānaṃ
kāmadhātuyā   dvīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā   tesaṃ  tattha
mānānusayo   appahīno   no  ca  tesaṃ  tattha  vicikicchānusayo  appahīno
puthujjanassa    kāmadhātuyā   dvīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā
tassa  tattha  mānānusayo  ca  appahīno  vicikicchānusayo  ca  appahīno .
Yassa    vā    pana   yattha   vicikicchānusayo   appahīno   tassa   tattha
mānānusayo    appahīnoti:    puthujjanassa    dukkhāya   vedanāya   tassa
tattha  vicikicchānusayo  appahīno  mānānusayo  na  vattabbo  pahīnoti  vā
appahīnoti   vā   tasseva   puggalassa   kāmadhātuyā   dvīsu   vedanāsu
rūpadhātuyā   arūpadhātuyā   tassa   tattha   vicikicchānusayo   ca  appahīno
Mānānusayo ca appahīno.
     {1553.1}   Yassa   yattha   mānānusayo   appahīno  tassa  tattha
bhavarāgānusayo     appahīnoti:     catunnaṃ     puggalānaṃ    kāmadhātuyā
dvīsu   vedanāsu   tesaṃ   tattha   mānānusayo  appahīno  bhavarāgānusayo
na   vattabbo   pahīnoti   vā   appahīnoti   vā   tesaṃyeva  puggalānaṃ
rūpadhātuyā    arūpadhātuyā   tesaṃ   tattha   mānānusayo   ca   appahīno
bhavarāgānusayo   ca  appahīno  .  yassa  vā  pana  yattha  bhavarāgānusayo
appahīno   tassa   tattha   mānānusayo  appahīnoti:  āmantā  .  yassa
yattha   mānānusayo   appahīno   tassa  tattha  avijjānusayo  appahīnoti:
āmantā   .   yassa   vā   pana  yattha  avijjānusayo  appahīno  tassa
tattha   mānānusayo   appahīnoti:   catunnaṃ  puggalānaṃ  dukkhāya  vedanāya
tesaṃ  tattha  avijjānusayo  appahīno  mānānusayo  na  vattabbo  pahīnoti
vā   appahīnoti  vā  tesaṃyeva  puggalānaṃ  kāmadhātuyā  dvīsu  vedanāsu
rūpadhātuyā   arūpadhātuyā   tesaṃ   tattha   avijjānusayo   ca   appahīno
mānānusayo ca appahīno.
     [1554]   Yassa   yattha   diṭṭhānusayo   appahīno   tassa  tattha
vicikicchānusayo   appahīnoti:   āmantā   .   yassa   vā   pana  yattha
vicikicchānusayo    appahīno    tassa   tattha   diṭṭhānusayo   appahīnoti:
āmantā .pe.
     [1555] Yassa yattha vicikicchānusayo appahīno tassa tattha
      bhavarāgānusayo  appahīnoti:  puthujjanassa  kāmadhātuyā tīsu vedanāsu
Tassa   tattha   vicikicchānusayo   appahīno   bhavarāgānusayo  na  vattabbo
pahīnoti  vā  appahīnoti  vā  tasseva  puggalassa  rūpadhātuyā arūpadhātuyā
tassa  tattha  vicikicchānusayo  ca  appahīno  bhavarāgānusayo  ca appahīno.
Yassa  vā  pana  yattha  bhavarāgānusayo  appahīno tassa tattha vicikicchānusayo
appahīnoti:   tiṇṇaṃ   puggalānaṃ   rūpadhātuyā   arūpadhātuyā   tesaṃ  tattha
bhavarāgānusayo  appahīno  no  ca  tesaṃ  tattha  vicikicchānusayo  appahīno
puthujjanassa   rūpadhātuyā   arūpadhātuyā   tassa   tattha  bhavarāgānusayo  ca
appahīno   vicikicchānusayo  ca  appahīno  .  yassa  yattha  vicikicchānusayo
appahīno    tassa   tattha   avijjānusayo   appahīnoti:   āmantā  .
Yassa  vā  pana  yattha  avijjānusayo  appahīno  tassa tattha vicikicchānusayo
appahīnoti:   tiṇṇaṃ   puggalānaṃ   kāmadhātuyā  tīsu  vedanāsu  rūpadhātuyā
arūpadhātuyā   tesaṃ  tattha  avijjānusayo  appahīno  no  ca  tesaṃ  tattha
vicikicchānusayo    appahīno   puthujjanassa   kāmadhātuyā   tīsu   vedanāsu
rūpadhātuyā   arūpadhātuyā   tassa   tattha   avijjānusayo   ca   appahīno
vicikicchānusayo ca appahīno.
     [1556]   Yassa   yattha   bhavarāgānusayo  appahīno  tassa  tattha
avijjānusayo   appahīnoti:   āmantā   .   yassa   vā   pana   yattha
avijjānusayo    appahīno   tassa   tattha   bhavarāgānusayo   appahīnoti:
catunnaṃ  puggalānaṃ  kāmadhātuyā  tīsu  vedanāsu  tesaṃ  tattha  avijjānusayo
appahīno   bhavarāgānusayo   na   vattabbo   pahīnoti   vā   appahīnoti
Vā    tesaṃyeva    puggalānaṃ   rūpadhātuyā   arūpadhātuyā   tesaṃ   tattha
avijjānusayo ca appahīno bhavarāgānusayo ca appahīno.
     [1557]   Yassa   yattha   kāmarāgānusayo   ca  paṭighānusayo  ca
appahīnā  tassa  tattha  mānānusayo  appahīnoti:  natthi  .  yassa vā pana
yattha    mānānusayo    appahīno   tassa   tattha   kāmarāgānusayo   ca
paṭighānusayo   ca   appahīnāti:   anāgāmissa   rūpadhātuyā   arūpadhātuyā
tassa   tattha   mānānusayo   appahīno  kāmarāgānusayo  ca  paṭighānusayo
ca   na   vattabbā   pahīnāti   vā  appahīnāti  vā  tasseva  puggalassa
kāmadhātuyā   dvīsu   vedanāsu   tassa   tattha   mānānusayo   appahīno
no  ca  tassa  tattha  kāmarāgānusayo  appahīno  paṭighānusayo na vattabbo
pahīnoti   vā  appahīnoti  vā  tiṇṇaṃ  puggalānaṃ  rūpadhātuyā  arūpadhātuyā
tesaṃ  tattha  mānānusayo  appahīno  kāmarāgānusayo  ca  paṭighānusayo  ca
na  vattabbā  pahīnāti  vā  appahīnāti vā tesaṃyeva puggalānaṃ kāmadhātuyā
dvīsu  vedanāsu  tesaṃ  tattha  mānānusayo ca kāmarāgānusayo ca appahīnā
paṭighānusayo na vattabbo pahīnoti vā appahīnoti vā.
     {1557.1}    Yassa   yattha   kāmarāgānusayo   ca   paṭighānusayo
ca    appahīnā    tassa   tattha   diṭṭhānusayo   .pe.   vicikicchānusayo
appahīnoti:    natthi    .   yassa   vā   pana   yattha   vicikicchānusayo
appahīno  tassa  tattha  kāmarāgānusayo  ca  paṭighānusayo  ca  appahīnāti:
puthujjanassa    rūpadhātuyā    arūpadhātuyā   tassa   tattha   vicikicchānusayo
Appahīno    kāmarāgānusayo    ca    paṭighānusayo   ca   na   vattabbā
pahīnāti    vā    appahīnāti   vā   tasseva   puggalassa   kāmadhātuyā
dvīsu   vedanāsu   tassa   tattha  vicikicchānusayo  ca  kāmarāgānusayo  ca
appahīnā   paṭighānusayo   na   vattabbo   pahīnoti  vā  appahīnoti  vā
tasseva   puggalassa   dukkhāya  vedanāya  tassa  tattha  vicikicchānusayo  ca
paṭighānusayo   ca   appahīnā   kāmarāgānusayo   na   vattabbo  pahīnoti
vā appahīnoti vā.
     {1557.2}    Yassa   yattha   kāmarāgānusayo   ca   paṭighānusayo
ca   appahīnā   tassa   tattha   bhavarāgānusayo   appahīnoti:   natthi .
Yassa  vā  pana  yattha  bhavarāgānusayo appahīno tassa tattha kāmarāgānusayo
ca    paṭighānusayo    ca   appahīnāti:   na   vattabbā   pahīnāti   vā
appahīnāti   vā   .  yassa  yattha  kāmarāgānusayo  ca  paṭighānusayo  ca
appahīnā   tassa   tattha   avijjānusayo   appahīnoti:   natthi  .  yassa
vā   pana   yattha  avijjānusayo  appahīno  tassa  tattha  kāmarāgānusayo
ca     paṭighānusayo     ca    appahīnāti:    anāgāmissa    rūpadhātuyā
arūpadhātuyā   tassa   tattha  avijjānusayo  appahīno  kāmarāgānusayo  ca
paṭighānusayo   ca   na  vattabbā  pahīnāti  vā  appahīnāti  vā  tasseva
puggalassa   kāmadhātuyā   dvīsu   vedanāsu   tassa   tattha  avijjānusayo
appahīno   no  ca  tassa  tattha  kāmarāgānusayo  appahīno  paṭighānusayo
na   vattabbo   pahīnoti   vā   appahīnoti   vā   tasseva   puggalassa
dukkhāya   vedanāya  tassa  tattha  avijjānusayo  appahīno  no  ca  tassa
Tattha   paṭighānusayo   appahīno   kāmarāgānusayo  na  vattabbo  pahīnoti
vā    appahīnoti    vā   tiṇṇaṃ   puggalānaṃ   rūpadhātuyā   arūpadhātuyā
tesaṃ   tattha   avijjānusayo  appahīno  kāmarāgānusayo  ca  paṭighānusayo
ca    na    vattabbā    pahīnāti    vā   appahīnāti   vā   tesaṃyeva
puggalānaṃ   kāmadhātuyā   dvīsu  vedanāsu  tesaṃ  tattha  avijjānusayo  ca
kāmarāgānusayo   ca   appahīnā   paṭighānusayo   na   vattabbo  pahīnoti
vā   appahīnoti   vā   tesaṃyeva   puggalānaṃ  dukkhāya  vedanāya  tesaṃ
tattha   avijjānusayo   ca   paṭighānusayo   ca  appahīnā  kāmarāgānusayo
na vattabbo pahīnoti vā appahīnoti vā.
     [1558]   Yassa   yattha   kāmarāgānusayo   ca   paṭighānusayo  ca
mānānusayo  ca  appahīnā  tassa  tattha  diṭṭhānusayo .pe. Vicikicchānusayo
appahīnoti:   natthi  .  yassa  vā  pana  yattha  vicikicchānusayo  appahīno
tassa    tattha    kāmarāgānusayo   ca   paṭighānusayo   ca   mānānusayo
ca     appahīnāti:    puthujjanassa    rūpadhātuyā    arūpadhātuyā    tassa
tattha  vicikicchānusayo  ca  mānānusayo  ca  appahīnā  kāmarāgānusayo  ca
paṭighānusayo   ca   na  vattabbā  pahīnāti  vā  appahīnāti  vā  tasseva
puggalassa   kāmadhātuyā  dvīsu  vedanāsu  tassa  tattha  vicikicchānusayo  ca
kāmarāgānusayo  ca  mānānusayo  ca  appahīnā  paṭighānusayo  na vattabbo
pahīnoti   vā   appahīnoti   vā  tasseva  puggalassa  dukkhāya  vedanāya
tassa  tattha  vicikicchānusayo  ca  paṭighānusayo  ca appahīnā kāmarāgānusayo
Ca   mānānusayo   ca   na  vattabbā  pahīnāti  vā  appahīnāti  vā .
Yassa    yattha    kāmarāgānusayo   ca   paṭighānusayo   ca   mānānusayo
ca   appahīnā   tassa   tattha   bhavarāgānusayo   appahīnoti:   natthi .
Yassa  vā  pana  yattha  bhavarāgānusayo appahīno tassa tattha kāmarāgānusayo
ca  paṭighānusayo  ca  mānānusayo  ca  appahīnāti:  mānānusayo  appahīno
kāmarāgānusayo   ca   paṭighānusayo   ca   na   vattabbā   pahīnāti  vā
appahīnāti vā.
     {1558.1}   Yassa   yattha   kāmarāgānusayo  ca  paṭighānusayo  ca
mānānusayo  ca  appahīnā  tassa  tattha  avijjānusayo appahīnoti: natthi.
Yassa  vā  pana  yattha avijjānusayo appahīno tassa tattha kāmarāgānusayo ca
paṭighānusayo   ca   mānānusayo  ca  appahīnāti:  anāgāmissa  rūpadhātuyā
arūpadhātuyā   tassa  tattha  avijjānusayo  ca  mānānusayo  ca  appahīnā
kāmarāgānusayo  ca  paṭighānusayo  ca  na  vattabbā  pahīnāti vā appahīnā
vā   tasseva   puggalassa   kāmadhātuyā   dvīsu   vedanāsu  tassa  tattha
avijjānusayo   ca   mānānusayo   ca   appahīnā   no  ca  tassa  tattha
kāmarāgānusayo   appahīno   paṭighānusayo   na   vattabbo  pahīnoti  vā
appahīnoti   vā   tasseva   puggalassa   dukkhāya  vedanāya  tassa  tattha
avijjānusayo   appahīno   no   ca  tassa  tattha  paṭighānusayo  appahīno
kāmarāgānusayo  ca  mānānusayo ca na vattabbā pahīnāti vā appahīnāti vā
tiṇṇaṃ  puggalānaṃ  rūpadhātuyā   arūpadhātuyā  tesaṃ  tattha  avijjānusayo  ca
Mānānusayo    ca   appahīnā   kāmarāgānusayo   ca   paṭighānusayo   ca
na  vattabbā  pahīnāti  vā  appahīnāti vā tesaṃyeva puggalānaṃ kāmadhātuyā
dvīsu    vedanāsu   tesaṃ   tattha   avijjānusayo   ca   kāmarāgānusayo
ca   mānānusayo   ca   appahīnā   paṭighānusayo   na  vattabbo  pahīnoti
vā   appahīnoti   vā   tesaṃyeva   puggalānaṃ  dukkhāya  vedanāya  tesaṃ
tattha   avijjānusayo  ca  paṭighānusayo  ca  appahīnā  kāmarāgānusayo  ca
mānānusayo ca na vattabbā pahīnāti vā appahīnāti vā.
     [1559]   Yassa   yattha   kāmarāgānusayo   ca  paṭighānusayo  ca
mānānusayo   ca  diṭṭhānusayo  ca  appahīnā  tassa  tattha  vicikicchānusayo
appahīnoti:   natthi  .  yassa  vā  pana  yattha  vicikicchānusayo  appahīno
tassa   tattha   kāmarāgānusayo   ca   paṭighānusayo   ca  mānānusayo  ca
diṭṭhānusayo    ca   appahīnāti:   puthujjanassa   rūpadhātuyā   arūpadhātuyā
tassa   tattha   vicikicchānusayo   ca   mānānusayo   ca   diṭṭhānusayo  ca
appahīnā  kāmarāgānusayo  ca  paṭighānusayo  ca  na  vattabbā pahīnāti vā
appahīnāti   vā   tasseva   puggalassa   kāmadhātuyā   dvīsu   vedanāsu
tassa   tattha   vicikicchānusayo   ca  kāmarāgānusayo  ca  mānānusayo  ca
diṭṭhānusayo   ca   appahīnā   paṭighānusayo   na  vattabbo  pahīnoti  vā
appahīnoti   vā   tasseva   puggalassa   dukkhāya  vedanāya  tassa  tattha
vicikicchānusayo    ca    paṭighānusayo   ca   diṭṭhānusayo   ca   appahīnā
kāmarāgānusayo  ca  mānānusayo  ca  na  vattabbā pahīnāti vā appahīnāti
Vā .pe.
     [1560]   Yassa   yattha   kāmarāgānusayo   ca  paṭighānusayo  ca
mānānusayo   ca   diṭṭhānusayo   ca  vicikicchānusayo  ca  appahīnā  tassa
tattha   bhavarāgānusayo   appahīnoti:   natthi   .  yassa  vā  pana  yattha
bhavarāgānusayo   appahīno  tassa  tattha  kāmarāgānusayo  ca  paṭighānusayo
ca   mānānusayo   ca   diṭṭhānusayo  ca  vicikicchānusayo  ca  appahīnāti:
tiṇṇaṃ  puggalānaṃ  rūpadhātuyā  arūpadhātuyā  tesaṃ  tattha  bhavarāgānusayo  ca
mānānusayo   ca   appahīnā   no   ca   tesaṃ   tattha  diṭṭhānusayo  ca
vicikicchānusayo   ca   appahīnā   kāmarāgānusayo   ca   paṭighānusayo  ca
na   vattabbā   pahīnāti   vā   appahīnāti  vā  puthujjanassa  rūpadhātuyā
arūpadhātuyā    tassa    tattha    bhavarāgānusayo   ca   mānānusayo   ca
diṭṭhānusayo   ca   vicikicchānusayo   ca   appahīnā   kāmarāgānusayo  ca
paṭighānusayo ca na vattabbā pahīnāti vā appahīnāti vā.
     {1560.1}   Yassa   yattha   kāmarāgānusayo  ca  paṭighānusayo  ca
mānānusayo   ca   diṭṭhānusayo   ca  vicikicchānusayo  ca  appahīnā  tassa
tattha   avijjānusayo   appahīnoti:   natthi   .   yassa  vā  pana  yattha
avijjānusayo  appahīno  tassa  tattha  kāmarāgānusayo  ca  paṭighānusayo ca
mānānusayo  ca  diṭṭhānusayo  ca vicikicchānusayo ca appahīnāti: anāgāmissa
rūpadhātuyā   arūpadhātuyā  tassa  tattha  avijjānusayo  ca  mānānusayo  ca
appahīnā    no   ca  tassa  tattha  diṭṭhānusayo  ca  vicikicchānusayo  ca
Appahīnā  kāmarāgānusayo  ca  paṭighānusayo  ca  na  vattabbā pahīnāti vā
appahīnāti   vā   tasseva   puggalassa   kāmadhātuyā   dvīsu   vedanāsu
tassa   tattha   avijjānusayo   ca   mānānusayo   ca  appahīnā  no  ca
tassa   tattha   kāmarāgānusayo   ca  diṭṭhānusayo  ca  vicikicchānusayo  ca
appahīnā   paṭighānusayo   na   vattabbo   pahīnoti  vā  appahīnoti  vā
tasseva   puggalassa   dukkhāya   vedanāya   tassa   tattha   avijjānusayo
appahīno   no   ca   tassa   tattha   paṭighānusayo   ca  diṭṭhānusayo  ca
vicikicchānusayo   ca   appahīnā   kāmarāgānusayo   ca   mānānusayo  ca
na  vattabbā  pahīnāti    vā  appahīnāti  vā dvinnaṃ puggalānaṃ rūpadhātuyā
arūpadhātuyā    tesaṃ    tattha    avijjānusayo    ca   mānānusayo   ca
appahīnā   no   ca   tesaṃ   tattha  diṭṭhānusayo  ca  vicikicchānusayo  ca
appahīnā  kāmarāgānusayo  ca  paṭighānusayo  ca  na  vattabbā pahīnāti vā
appahīnāti   vā   tesaṃyeva   puggalānaṃ   kāmadhātuyā   dvīsu  vedanāsu
tesaṃ   tattha   avijjānusayo   ca   kāmarāgānusayo  ca  mānānusayo  ca
appahīnā   no   ca   tesaṃ   tattha  diṭṭhānusayo  ca  vicikicchānusayo  ca
appahīnā   paṭighānusayo   na   vattabbo   pahīnoti  vā  appahīnoti  vā
tesaṃyeva   puggalānaṃ   dukkhāya  vedanāya  tesaṃ  tattha  avijjānusayo  ca
paṭighānusayo   ca   appahīnā   no   ca   tesaṃ   tattha  diṭṭhānusayo  ca
vicikicchānusayo   ca   appahīnā   kāmarāgānusayo   ca   mānānusayo  ca
na   vattabbā   pahīnāti   vā   appahīnāti  vā  puthujjanassa  rūpadhātuyā
Arūpadhātuyā  tassa  tattha  avijjānusayo  ca  mānānusayo  ca  diṭṭhānusayo
ca   vicikicchānusayo   ca   appahīnā   kāmarāgānusayo   ca  paṭighānusayo
ca   na   vattabbā   pahīnāti   vā  appahīnāti  vā  tasseva  puggalassa
kāmadhātuyā    dvīsu    vedanāsu    tassa    tattha   avijjānusayo   ca
kāmarāgānusayo  ca  mānānusayo  ca  diṭṭhānusayo  ca  vicikicchānusayo  ca
appahīnā   paṭighānusayo   na   vattabbo   pahīnoti  vā  appahīnoti  vā
tasseva   puggalassa   dukkhāya   vedanāya  tassa  tattha  avijjānusayo  ca
paṭighānusayo    ca    diṭṭhānusayo   ca   vicikicchānusayo   ca   appahīnā
kāmarāgānusayo  ca  mānānusayo  ca  na  vattabbā pahīnāti vā appahīnāti
vā.
     [1561]  Yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo
ca   diṭṭhānusayo   ca   vicikicchānusayo  ca  bhavarāgānusayo  ca  appahīnā
tassa   tattha   avijjānusayo   appahīnoti:   natthi   .  yassa  vā  pana
yattha    avijjānusayo   appahīno   tassa   tattha   kāmarāgānusayo   ca
paṭighānusayo   ca   mānānusayo   ca  diṭṭhānusayo  ca  vicikicchānusayo  ca
bhavarāgānusayo   ca   appahīnāti:   anāgāmissa  rūpadhātuyā  arūpadhātuyā
tassa   tattha   avijjānusayo   ca   mānānusayo   ca  bhavarāgānusayo  ca
appahīnā   no   ca   tassa   tattha  diṭṭhānusayo  ca  vicikicchānusayo  ca
appahīnā  kāmarāgānusayo  ca  paṭighānusayo  ca  na  vattabbā pahīnāti vā
appahīnāti   vā   tasseva   puggalassa   kāmadhātuyā   dvīsu   vedanāsu
Tassa   tattha   avijjānusayo   ca   mānānusayo   ca  appahīnā  no  ca
tassa   tattha   kāmarāgānusayo   ca  diṭṭhānusayo  ca  vicikicchānusayo  ca
appahīnā  paṭighānusayo  ca  bhavarāgānusayo  ca  na  vattabbā  pahīnāti vā
appahīnāti   vā   tasseva   puggalassa   dukkhāya  vedanāya  tassa  tattha
avijjānusayo  appahīno  no  ca  tassa  tattha  paṭighānusayo ca diṭṭhānusayo
ca   vicikicchānusayo   ca   appahīnā   kāmarāgānusayo   ca  mānānusayo
ca   bhavarāgānusayo   ca   na   vattabbā  pahīnāti  vā  appahīnāti  vā
dvinnaṃ  puggalānaṃ  rūpadhātuyā  arūpadhātuyā  tesaṃ  tattha  avijjānusayo  ca
mānānusayo   ca   bhavarāgānusayo   ca   appahīnā  no  ca  tesaṃ  tattha
diṭṭhānusayo   ca   vicikicchānusayo   ca   appahīnā   kāmarāgānusayo  ca
paṭighānusayo   ca  na  vattabbā  pahīnāti  vā  appahīnāti  vā  tesaṃyeva
puggalānaṃ   kāmadhātuyā   dvīsu  vedanāsu  tesaṃ  tattha  avijjānusayo  ca
kāmarāgānusayo   ca   mānānusayo   ca  appahīnā  no  ca  tesaṃ  tattha
diṭṭhānusayo    ca    vicikicchānusayo   ca   appahīnā   paṭighānusayo   ca
bhavarāgānusayo  ca  na  vattabbā  pahīnāti  vā  appahīnāti  vā tesaṃyeva
puggalānaṃ  dukkhāya  vedanāya  tesaṃ  tattha  avijjānusayo  ca  paṭighānusayo
ca   appahīnā   no   ca   tesaṃ  tattha  diṭṭhānusayo  ca  vicikicchānusayo
ca   appahīnā   kāmarāgānusayo   ca   mānānusayo   ca  bhavarāgānusayo
ca    na    vattabbā    pahīnāti   vā   appahīnāti   vā   puthujjanassa
rūpadhātuyā   arūpadhātuyā  tassa  tattha  avijjānusayo  ca  mānānusayo  ca
Diṭṭhānusayo   ca   vicikicchānusayo   ca   bhavarāgānusayo   ca   appahīnā
kāmarāgānusayo   ca   paṭighānusayo   ca   na   vattabbā   pahīnāti  vā
appahīnāti   vā   tasseva   puggalassa   kāmadhātuyā   dvīsu   vedanāsu
tassa   tattha   avijjānusayo   ca   kāmarāgānusayo  ca  mānānusayo  ca
diṭṭhānusayo    ca    vicikicchānusayo   ca   appahīnā   paṭighānusayo   ca
bhavarāgānusayo  ca  na  vattabbā  pahīnāti  vā  appahīnāti  vā  tasseva
puggalassa  dukkhāya  vedanāya  tassa  tattha  avijjānusayo  ca  paṭighānusayo
ca   diṭṭhānusayo   ca   vicikicchānusayo   ca   appahīnā  kāmarāgānusayo
ca   mānānusayo   ca   bhavarāgānusayo   ca  na  vattabbā  pahīnāti  vā
appahīnāti vā.
                     Pahīnavāraṃ niṭṭhitaṃ.
                            --------
                      Uppajjanavāro
     [1562]   Yassa   kāmarāgānusayo  uppajjati  tassa  paṭighānusayo
uppajjatīti:   āmantā   .   yassa   vā   pana  paṭighānusayo  uppajjati
tassa  kāmarāgānusayo  uppajjatīti:   āmantā  .  yassa kāmarāgānusayo
uppajjati    tassa    mānānusayo   uppajjatīti:   āmantā   .   yassa
vā     pana     mānānusayo     uppajjati    tassa    kāmarāgānusayo
uppajjatīti:    anāgāmissa   mānānusayo   uppajjati   no   ca   tassa
kāmarāgānusayo   uppajjati   tiṇṇaṃ  puggalānaṃ  mānānusayo  ca  uppajjati
Kāmarāgānusayo ca uppajjati. (vitthāretabbaṃ)
     [1563]   Yassa   kāmarāgānusayo  nuppajjati  tassa  paṭighānusayo
nuppajjatīti:   āmantā   .   yassa   vā   pana  paṭighānusayo  nuppajjati
tassa  kāmarāgānusayo  nuppajjatīti:  āmantā  .  yassa  kāmarāgānusayo
nuppajjati      tassa      mānānusayo     nuppajjatīti:     anāgāmissa
kāmarāgānusayo   nuppajjati   no   ca   tassa   mānānusayo   nuppajjati
arahato   kāmarāgānusayo   ca  nuppajjati  mānānusayo  ca  nuppajjati .
Yassa  vā  pana  mānānusayo  nuppajjati  tassa kāmarāgānusayo nuppajjatīti:
āmantā. (vitthāretabbaṃ)
                    uppajjanavāraṃ niṭṭhitaṃ.
                        -------
                        Dhātuvāro
     [1564]   Kāmadhātuyā   cutassa   kāmadhātuṃ   upapajjantassa  kati
anusayā   anusenti   kati  anusayā  nānusenti  kati  anusayā  bhaṅgā .
Kāmadhātuyā   cutassa   rūpadhātuṃ   upapajjantassa   kati  anusayā  anusenti
kati   anusayā  nānusenti  kati  anusayā  bhaṅgā  .  kāmadhātuyā  cutassa
arūpadhātuṃ    upapajjantassa   kati   anusayā    anusenti   kati   anusayā
nānusenti   kati   anusayā   bhaṅgā  .  kāmadhātuyā  cutassa  nakāmadhātuṃ
upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
kati   anusayā   bhaṅgā  .  kāmadhātuyā  cutassa  narūpadhātuṃ  upapajjantassa
Kati   anusayā   anusenti   kati   anusayā   nānusenti   kati   anusayā
bhaṅgā   .  kāmadhātuyā  cutassa  naarūpadhātuṃ  upapajjantassa  kati  anusayā
anusenti  kati  anusayā  nānusenti  kati  anusayā  bhaṅgā . Kāmadhātuyā
cutassa   nakāmadhātuṃ   naarūpadhātuṃ   upapajjantassa  kati  anusayā  anusenti
kati   anusayā  nānusenti  kati  anusayā  bhaṅgā  .  kāmadhātuyā  cutassa
narūpadhātuṃ   naarūpadhātuṃ   upapajjantassa   kati   anusayā   anusenti   kati
anusayā   nānusenti   kati   anusayā   bhaṅgā   .  kāmadhātuyā  cutassa
nakāmadhātuṃ   narūpadhātuṃ   upapajjantassa   kati   anusayā   anusenti   kati
anusayā nānusenti kati anusayā bhaṅgā.
     [1565]  Rūpadhātuyā  cutassa  rūpadhātuṃ  upapajjantassa  kati anusayā
anusenti  kati  anusayā  nānusenti  kati  anusayā  bhaṅgā  .  rūpadhātuyā
cutassa   kāmadhātuṃ   upapajjantassa  kati  anusayā  anusenti  kati  anusayā
nānusenti   kati   anusayā   bhaṅgā   .   rūpadhātuyā  cutassa  arūpadhātuṃ
upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
kati   anusayā   bhaṅgā  .  rūpadhātuyā  cutassa  nakāmadhātuṃ  upapajjantassa
kati   anusayā   anusenti   kati   anusayā   nānusenti   kati   anusayā
bhaṅgā   .   rūpadhātuyā   cutassa  narūpadhātuṃ  upapajjantassa  kati  anusayā
anusenti  kati  anusayā  nānusenti  kati  anusayā  bhaṅgā  .  rūpadhātuyā
cutassa    naarūpadhātuṃ    upapajjantassa   kati   anusayā   anusenti   kati
anusayā   nānusenti   kati   anusayā   bhaṅgā   .   rūpadhātuyā  cutassa
Nakāmadhātuṃ   naarūpadhātuṃ   upapajjantassa   kati   anusayā   anusenti  kati
anusayā   nānusenti   kati   anusayā   bhaṅgā   .   rūpadhātuyā  cutassa
narūpadhātuṃ   naarūpadhātuṃ   upapajjantassa   kati   anusayā   anusenti   kati
anusayā   nānusenti   kati   anusayā  bhaṅgā  .  rūpadhātuyā  cutassa  na
kāmadhātuṃ    narūpadhātuṃ   upapajjantassa   kati   anusayā   anusenti   kati
anusayā nānusenti kati anusayā bhaṅgā.
     [1566]   Arūpadhātuyā   cutassa    arūpadhātuṃ  upapajjantassa  kati
anusayā   anusenti   kati  anusayā  nānusenti  kati  anusayā  bhaṅgā .
Arūpadhātuyā   cutassa   kāmadhātuṃ   upapajjantassa  kati  anusayā  anusenti
kati   anusayā  nānusenti  kati  anusayā  bhaṅgā  .  arūpadhātuyā  cutassa
rūpadhātuṃ    upapajjantassa    kati    anusayā   anusenti   kati   anusayā
nānusenti   kati   anusayā   bhaṅgā  .  arūpadhātuyā  cutassa  nakāmadhātuṃ
upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
kati   anusayā   bhaṅgā  .  arūpadhātuyā  cutassa  narūpadhātuṃ  upapajjantassa
kati   anusayā   anusenti   kati   anusayā   nānusenti   kati   anusayā
bhaṅgā    .    arūpadhātuyā   cutassa   naarūpadhātuṃ   upapajjantassa   kati
anusayā   anusenti   kati  anusayā  nānusenti  kati  anusayā  bhaṅgā .
Arūpadhātuyā    cutassa    nakāmadhātuṃ    naarūpadhātuṃ   upapajjantassa   kati
anusayā   anusenti   kati  anusayā  nānusenti  kati  anusayā  bhaṅgā .
Arūpadhātuyā    cutassa    narūpadhātuṃ    naarūpadhātuṃ    upapajjantassa   kati
Anusayā   anusenti   kati  anusayā  nānusenti  kati  anusayā  bhaṅgā .
Arūpadhātuyā    cutassa    nakāmadhātuṃ    narūpadhātuṃ    upapajjantassa   kati
anusayā anusenti kati anusayā nānusenti kati anusayā bhaṅgā.
     [1567]   Nakāmadhātuyā   cutassa   kāmadhātuṃ  upapajjantassa  kati
anusayā   anusenti   kati  anusayā  nānusenti  kati  anusayā  bhaṅgā .
Nakāmadhātuyā   cutassa   rūpadhātuṃ   upapajjantassa  kati  anusayā  anusenti
kati   anusayā   nānusenti   kati   anusayā   bhaṅgā   .  nakāmadhātuyā
cutassa    arūpadhātuṃ    upapajjantassa    kati   anusayā   anusenti   kati
anusayā   nānusenti   kati   anusayā   bhaṅgā  .  nakāmadhātuyā  cutassa
nakāmadhātuṃ    upapajjantassa   kati   anusayā   anusenti   kati   anusayā
nānusenti   kati   anusayā   bhaṅgā  .  nakāmadhātuyā  cutassa  narūpadhātuṃ
upapajjantassa   kati   anusayā   anusenti  kati  anusayā  nānusenti  kati
anusayā  bhaṅgā  .  nakāmadhātuyā  cutassa  naarūpadhātuṃ  upapajjantassa  kati
anusayā   anusenti   kati  anusayā  nānusenti  kati  anusayā  bhaṅgā .
Nakāmadhātuyā    cutassa    nakāmadhātuṃ   naarūpadhātuṃ   upapajjantassa   kati
anusayā   anusenti   kati  anusayā  nānusenti  kati  anusayā  bhaṅgā .
Nakāmadhātuyā    cutassa    narūpadhātuṃ    naarūpadhātuṃ   upapajjantassa   kati
anusayā   anusenti   kati  anusayā  nānusenti  kati  anusayā  bhaṅgā .
Nakāmadhātuyā    cutassa    nakāmadhātuṃ    narūpadhātuṃ   upapajjantassa   kati
anusayā anusenti kati anusayā nānusenti kati anusayā bhaṅgā.
     [1568]   Narūpadhātuyā   cutassa   kāmadhātuṃ   upapajjantassa  kati
anusayā   anusenti   kati  anusayā  nānusenti  kati  anusayā  bhaṅgā .
Narūpadhātuyā   cutassa   rūpadhātuṃ   upapajjantassa   kati  anusayā  anusenti
kati   anusayā  nānusenti  kati  anusayā  bhaṅgā  .  narūpadhātuyā  cutassa
arūpadhātuṃ    upapajjantassa    kati   anusayā   anusenti   kati   anusayā
nānusenti   kati   anusayā   bhaṅgā  .  narūpadhātuyā  cutassa  nakāmadhātuṃ
upapajjantassa   kati   anusayā   anusenti  kati  anusayā  nānusenti  kati
anusayā   bhaṅgā   .  narūpadhātuyā  cutassa  narūpadhātuṃ  upapajjantassa  kati
anusayā   anusenti   kati  anusayā  nānusenti  kati  anusayā  bhaṅgā .
Narūpadhātuyā   cutassa   naarūpadhātuṃ  upapajjantassa  kati  anusayā  anusenti
kati   anusayā   nānusenti   kati   anusayā   bhaṅgā   .   narūpadhātuyā
cutassa   nakāmadhātuṃ   naarūpadhātuṃ   upapajjantassa  kati  anusayā  anusenti
kati   anusayā   nānusenti   kati   anusayā   bhaṅgā   .   narūpadhātuyā
cutassa   narūpadhātuṃ   naarūpadhātuṃ   upapajjantassa   kati  anusayā  anusenti
kati   anusayā   nānusenti   kati   anusayā   bhaṅgā   .   narūpadhātuyā
cutassa     nakāmadhātuṃ     narūpadhātuṃ    upapajjantassa    kati    anusayā
anusenti kati anusayā nānusenti kati anusayā bhaṅgā.
     [1569]   Naarūpadhātuyā   cutassa   kāmadhātuṃ   upapajjantassa  kati
anusayā   anusenti   kati  anusayā  nānusenti  kati  anusayā  bhaṅgā .
Naarūpadhātuyā   cutassa   rūpadhātuṃ   upapajjantassa  kati  anusayā  anusenti
Kati   anusayā   nānusenti   kati   anusayā   bhaṅgā   .  naarūpadhātuyā
cutassa   arūpadhātuṃ   upapajjantassa  kati  anusayā  anusenti  kati  anusayā
nānusenti   kati   anusayā  bhaṅgā  .  naarūpadhātuyā  cutassa  nakāmadhātuṃ
upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
kati   anusayā  bhaṅgā  .  naarūpadhātuyā  cutassa  narūpadhātuṃ  upapajjantassa
kati   anusayā   anusenti   kati   anusayā   nānusenti   kati   anusayā
bhaṅgā    .   naarūpadhātuyā   cutassa   naarūpadhātuṃ   upapajjantassa   kati
anusayā   anusenti   kati  anusayā  nānusenti  kati  anusayā  bhaṅgā .
Naarūpadhātuyā    cutassa    nakāmadhātuṃ   naarūpadhātuṃ   upapajjantassa   kati
anusayā   anusenti   kati  anusayā  nānusenti  kati  anusayā  bhaṅgā .
Naarūpadhātuyā    cutassa    narūpadhātuṃ    naarūpadhātuṃ   upapajjantassa   kati
anusayā   anusenti   kati  anusayā  nānusenti  kati  anusayā  bhaṅgā .
Naarūpadhātuyā    cutassa    nakāmadhātuṃ    narūpadhātuṃ   upapajjantassa   kati
anusayā anusenti kati anusayā nānusenti kati anusayā bhaṅgā.
     [1570]    Nakāmadhātuyā    naarūpadhātuyā    cutassa    kāmadhātuṃ
upapajjantassa   kati   anusayā   anusenti  kati  anusayā  nānusenti  kati
anusayā   bhaṅgā   .   nakāmadhātuyā   naarūpadhātuyā   cutassa   rūpadhātuṃ
upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
kati  anusayā  bhaṅgā  .  nakāmadhātuyā   naarūpadhātuyā  cutassa  arūpadhātuṃ
upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
Kati  anusayā  bhaṅgā  .  nakāmadhātuyā  naarūpadhātuyā  cutassa  nakāmadhātuṃ
upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
kati   anusayā  bhaṅgā  .  nakāmadhātuyā  naarūpadhātuyā  cutassa  narūpadhātuṃ
upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
kati  anusayā  bhaṅgā  .  nakāmadhātuyā  naarūpadhātuyā  cutassa  naarūpadhātuṃ
upapajjantassa   kati   anusayā   anusenti  kati  anusayā  nānusenti  kati
anusayā   bhaṅgā   .   nakāmadhātuyā   naarūpadhātuyā  cutassa  nakāmadhātuṃ
naarūpadhātuṃ    upapajjantassa   kati   anusayā   anusenti   kati   anusayā
nānusenti   kati   anusayā   bhaṅgā   .   nakāmadhātuyā   naarūpadhātuyā
cutassa   narūpadhātuṃ   naarūpadhātuṃ   upapajjantassa   kati  anusayā  anusenti
kati   anusayā   nānusenti   kati   anusayā   bhaṅgā   .  nakāmadhātuyā
naarūpadhātuyā    cutassa    nakāmadhātuṃ    narūpadhātuṃ   upapajjantassa   kati
anusayā anusenti kati anusayā nānusenti kati anusayā bhaṅgā.
     [1571]    Narūpadhātuyā    naarūpadhātuyā    cutassa    kāmadhātuṃ
upapajjantassa   kati   anusayā   anusenti  kati  anusayā  nānusenti  kati
anusayā    bhaṅgā   .   narūpadhātuyā   naarūpadhātuyā   cutassa   rūpadhātuṃ
upapajjantassa   kati   anusayā   anusenti  kati  anusayā  nānusenti  kati
anusayā   bhaṅgā   .   narūpadhātuyā   naarūpadhātuyā   cutassa   arūpadhātuṃ
upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
kati   anusayā  bhaṅgā  .  narūpadhātuyā  naarūpadhātuyā  cutassa  nakāmadhātuṃ
Upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
kati   anusayā   bhaṅgā  .  narūpadhātuyā  naarūpadhātuyā  cutassa  narūpadhātuṃ
upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
kati   anusayā  bhaṅgā  .  narūpadhātuyā  naarūpadhātuyā  cutassa  naarūpadhātuṃ
upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
kati   anusayā  bhaṅgā  .  narūpadhātuyā  naarūpadhātuyā  cutassa  nakāmadhātuṃ
naarūpadhātuṃ    upapajjantassa   kati   anusayā   anusenti   kati   anusayā
nānusenti   kati  anusayā  bhaṅgā  .  narūpadhātuyā  naarūpadhātuyā  cutassa
narūpadhātuṃ   naarūpadhātuṃ   upapajjantassa   kati   anusayā   anusenti   kati
anusayā  nānusenti  kati  anusayā  bhaṅgā  .  narūpadhātuyā  naarūpadhātuyā
cutassa   nakāmadhātuṃ   narūpadhātuṃ   upapajjantassa   kati  anusayā  anusenti
kati anusayā nānusenti kati anusayā bhaṅgā.
     [1572]    Nakāmadhātuyā    narūpadhātuyā    cutassa    kāmadhātuṃ
upapajjantassa   kati   anusayā   anusenti  kati  anusayā  nānusenti  kati
anusayā    bhaṅgā   .   nakāmadhātuyā   narūpadhātuyā   cutassa   rūpadhātuṃ
upapajjantassa   kati   anusayā   anusenti  kati  anusayā  nānusenti  kati
anusayā   bhaṅgā   .   nakāmadhātuyā   narūpadhātuyā   cutassa   arūpadhātuṃ
upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
kati   anusayā  bhaṅgā  .  nakāmadhātuyā  narūpadhātuyā  cutassa  nakāmadhātuṃ
upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
Kati   anusayā   bhaṅgā  .  nakāmadhātuyā  narūpadhātuyā  cutassa  narūpadhātuṃ
upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
kati   anusayā  bhaṅgā  .  nakāmadhātuyā  narūpadhātuyā  cutassa  naarūpadhātuṃ
upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
kati   anusayā  bhaṅgā  .  nakāmadhātuyā  narūpadhātuyā  cutassa  nakāmadhātuṃ
naarūpadhātuṃ    upapajjantassa   kati   anusayā   anusenti   kati   anusayā
nānusenti   kati  anusayā  bhaṅgā  .  nakāmadhātuyā  narūpadhātuyā  cutassa
narūpadhātuṃ   naarūpadhātuṃ   upapajjantassa   kati   anusayā   anusenti   kati
anusayā  nānusenti  kati  anusayā  bhaṅgā  .  nakāmadhātuyā  narūpadhātuyā
cutassa     nakāmadhātuṃ     narūpadhātuṃ    upapajjantassa    kati    anusayā
anusenti kati anusayā nānusenti kati anusayā bhaṅgā.
     [1573]   Kāmadhātuyā   cutassa  kāmadhātuṃ  upapajjantassa  kassaci
satta   anusayā   anusenti   kassaci   pañca  anusayā  anusenti  anusayā
bhaṅgā   natthi   .   kāmadhātuyā  cutassa  rūpadhātuṃ  upapajjantassa  kassaci
satta   anusayā   anusenti   kassaci   pañca   anusayā  anusenti  kassaci
tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi  .  kāmadhātuyā  cutassa
arūpadhātuṃ   upapajjantassa   kassaci   satta   anusayā   anusenti   kassaci
pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā
bhaṅgā   natthi  .  kāmadhātuyā  cutassa  nakāmadhātuṃ  upapajjantassa  kassaci
satta   anusayā   anusenti   kassaci   pañca   anusayā  anusenti  kassaci
Tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi  .  kāmadhātuyā  cutassa
narūpadhātuṃ   upapajjantassa   kassaci   satta   anusayā   anusenti   kassaci
pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā
bhaṅgā    natthi   .   kāmadhātuyā   cutassa   naarūpadhātuṃ   upapajjantassa
kassaci   satta   anusayā   anusenti   kassaci   pañca  anusayā  anusenti
kassaci  tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi  .  kāmadhātuyā
cutassa   nakāmadhātuṃ   naarūpadhātuṃ   upapajjantassa   kassaci  satta  anusayā
anusenti   kassaci   pañca   anusayā   anusenti   kassaci  tayo  anusayā
anusenti   anusayā   bhaṅgā   natthi   .  kāmadhātuyā  cutassa  narūpadhātuṃ
naarūpadhātuṃ   upapajjantassa   kassaci   satta   anusayā   anusenti  kassaci
pañca  anusayā  anusenti  anusayā  bhaṅgā  natthi  .  kāmadhātuyā  cutassa
nakāmadhātuṃ   narūpadhātuṃ   upapajjantassa   kassaci  satta  anusayā  anusenti
kassaci   pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti
anusayā bhaṅgā natthi.
     [1574]   Rūpadhātuyā   cutassa   rūpadhātuṃ   upapajjantassa  kassaci
satta   anusayā   anusenti   kassaci   pañca   anusayā  anusenti  kassaci
tayo   anusayā  anusenti  anusayā  bhaṅgā  natthi  .  rūpadhātuyā  cutassa
kāmadhātuṃ   upapajjantassa   satteva   anusayā  anusenti  anusayā  bhaṅgā
natthi   .   rūpadhātuyā   cutassa   arūpadhātuṃ  upapajjantassa  kassaci  satta
anusayā   anusenti   kassaci   pañca   anusayā   anusenti  kassaci  tayo
Anusayā  anusenti  anusayā  bhaṅgā  natthi . Rūpadhātuyā cutassa nakāmadhātuṃ
upapajjantassa    kassaci    satta    anusayā   anusenti   kassaci   pañca
anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā
natthi   .   rūpadhātuyā   cutassa   narūpadhātuṃ  upapajjantassa  kassaci  satta
anusayā   anusenti   kassaci   pañca   anusayā   anusenti  kassaci  tayo
anusayā  anusenti  anusayā  bhaṅgā  natthi . Rūpadhātuyā cutassa naarūpadhātuṃ
upapajjantassa    kassaci    satta    anusayā   anusenti   kassaci   pañca
anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā
natthi   .   rūpadhātuyā   cutassa   nakāmadhātuṃ   naarūpadhātuṃ  upapajjantassa
kassaci   satta   anusayā   anusenti   kassaci   pañca  anusayā  anusenti
kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi  .  rūpadhātuyā
cutassa   narūpadhātuṃ  naarūpadhātuṃ  upapajjantassa  satteva  anusayā  anusenti
anusayā   bhaṅgā   natthi   .   rūpadhātuyā  cutassa  nakāmadhātuṃ  narūpadhātuṃ
upapajjantassa   kassaci   satta  anusayā  anusenti  kassaci  pañca  anusayā
anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi.
     [1575]   Arūpadhātuyā   cutassa  arūpadhātuṃ  upapajjantassa  kassaci
satta   anusayā   anusenti   kassaci   pañca   anusayā  anusenti  kassaci
tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi  .  arūpadhātuyā  cutassa
kāmadhātuṃ   upapajjantassa   satteva   anusayā  anusenti  anusayā  bhaṅgā
natthi  .  arūpadhātuyā  cutassa  rūpadhātuyā  upapatti  nāma natthi. Heṭṭhā
Upapajjamāno   kāmadhātuṃyeva   upapajjati,   satteva  anusayā  anusenti,
anusayā bhaṅgā natthi.
      Arūpadhātuyā  cutassa  na kāmadhātuṃ upapajjantassa kassaci satta anusayā
anusenti,  kassaci  pañca anusayā anusenti, kassaci tayo anusayā anusenti,
anusayā  bhaṅgā  natthi.  arūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci
satta  anusayā  anusenti,  kassaci  pañca  anusayā  anusenti, kassaci tayo
anusayā  anusenti,  anusayā  bhaṅgā natthi. Arūpadhātuyā cutassa na arūpadhātuṃ
upapajjantassa satteva anusayā anusenti, anusayā bhaṅgā natthi.
      Arūpadhātuyā  cutassa  na  kāmadhātuyā  na arūpadhātuyā upapatti nāma
natthi,  heṭṭhā  upapajjamāno  kāmadhātuṃyeva  upapajjati,  satteva anusayā
anusenti,  anusayā bhaṅgā natthi. Arūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ
upapajjantassa   satteva   anusayā   anusenti,   anusayā  bhaṅgā  natthi.
Arūpadhātuyā  cutassa  na  kāmadhātuṃ  na  rūpadhātuṃ  upapajjantassa kassaci satta
anusayā   anusenti,   kassaci   pañca  anusayā  anusenti,  kassaci  tayo
anusayā anusenti, anusayā bhaṅgā natthi.
     [1576]  Na  kāmadhātuyā  cutassa  kāmadhātuṃ upapajjantassa satteva
anusayā   anusenti,   anusayā   bhaṅgā  natthi.  na  kāmadhātuyā  cutassa
rūpadhātuṃ   upapajjantassa  kassaci  satta  anusayā  anusenti,  kassaci  pañca
anusayā    anusenti,   kassaci   tayo   anusayā   anusenti,   anusayā
bhaṅgā   natthi.    na   kāmadhātuyā   cutassa   arūpadhātuṃ   upapajjantassa
Kassaci   satta   anusayā   anusenti   kassaci   pañca  anusayā  anusenti
kassaci  tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi . Nakāmadhātuyā
cutassa     nakāmadhātuṃ     upapajjantassa     kassaci    satta    anusayā
anusenti   kassaci   pañca   anusayā   anusenti   kassaci  tayo  anusayā
anusenti   anusayā   bhaṅgā   natthi  .  nakāmadhātuyā  cutassa  narūpadhātuṃ
upapajjantassa    kassaci    satta    anusayā   anusenti   kassaci   pañca
anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā
natthi   .   nakāmadhātuyā   cutassa   naarūpadhātuṃ   upapajjantassa   kassaci
satta   anusayā   anusenti   kassaci   pañca   anusayā  anusenti  kassaci
tayo   anusayā   anusenti   anusayā   bhaṅgā   natthi  .  nakāmadhātuyā
cutassa   nakāmadhātuṃ   naarūpadhātuṃ   upapajjantassa   kassaci  satta  anusayā
anusenti   kassaci   pañca   anusayā   anusenti   kassaci  tayo  anusayā
anusenti   anusayā   bhaṅgā   natthi  .  nakāmadhātuyā  cutassa  narūpadhātuṃ
naarūpadhātuṃ   upapajjantassa   satteva  anusayā  anusenti  anusayā  bhaṅgā
natthi   .   nakāmadhātuyā   cutassa   nakāmadhātuṃ  narūpadhātuṃ  upapajjantassa
kassaci   satta   anusayā   anusenti   kassaci   pañca  anusayā  anusenti
kassaci tayo anusayā anusenti anusayā bhaṅgā natthi.
     [1577]   Narūpadhātuyā   cutassa  kāmadhātuṃ  upapajjantassa  kassaci
satta   anusayā   anusenti   kassaci   pañca  anusayā  anusenti  anusayā
bhaṅgā    natthi    .    narūpadhātuyā   cutassa   rūpadhātuṃ   upapajjantassa
Kassaci   satta   anusayā   anusenti   kassaci   pañca  anusayā  anusenti
kassaci  tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi  .  narūpadhātuyā
cutassa   arūpadhātuṃ   upapajjantassa   kassaci   satta   anusayā   anusenti
kassaci   pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti
anusayā  bhaṅgā  natthi  .  narūpadhātuyā  cutassa  nakāmadhātuṃ  upapajjantassa
kassaci     satta    anusayā    anusenti    kassaci    pañca    anusayā
anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi.
     {1577.1}  Narūpadhātuyā  cutassa narūpadhātuṃ upapajjantassa kassaci satta
anusayā   anusenti   kassaci   pañca   anusayā   anusenti  kassaci  tayo
anusayā   anusenti   anusayā   bhaṅgā   natthi   .  narūpadhātuyā  cutassa
naarūpadhātuṃ   upapajjantassa   kassaci   satta   anusayā   anusenti  kassaci
pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā
bhaṅgā    natthi    .    narūpadhātuyā   cutassa   nakāmadhātuṃ   naarūpadhātuṃ
upapajjantassa    kassaci    satta    anusayā   anusenti   kassaci   pañca
anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā
natthi   .   narūpadhātuyā   cutassa   narūpadhātuṃ   naarūpadhātuṃ  upapajjantassa
kassaci   satta   anusayā   anusenti   kassaci   pañca  anusayā  anusenti
anusayā   bhaṅgā   natthi   .  narūpadhātuyā  cutassa  nakāmadhātuṃ  narūpadhātuṃ
upapajjantassa   kassaci   satta  anusayā  anusenti  kassaci  pañca  anusayā
anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi.
     [1578]   Naarūpadhātuyā  cutassa  kāmadhātuṃ  upapajjantassa  kassaci
satta   anusayā   anusenti   kassaci   pañca  anusayā  anusenti  anusayā
bhaṅgā   natthi   .  naarūpadhātuyā  cutassa  rūpadhātuṃ  upapajjantassa  kassaci
satta   anusayā   anusenti    kassaci   pañca  anusayā  anusenti  kassaci
tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi  .  naarūpadhātuyā cutassa
arūpadhātuṃ   upapajjantassa   kassaci   satta   anusayā   anusenti   kassaci
pañca    anusayā   anusenti   kassaci  tayo  anusayā  anusenti  anusayā
bhaṅgā   natthi   .   naarūpadhātuyā   cutassa   nakāmadhātuṃ   upapajjantassa
kassaci   satta   anusayā   anusenti   kassaci   pañca  anusayā  anusenti
kassaci  tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi . Naarūpadhātuyā
cutassa   narūpadhātuṃ   upapajjantassa   kassaci   satta   anusayā   anusenti
kassaci   pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti
anusayā    bhaṅgā    natthi    .    naarūpadhātuyā   cutassa   naarūpadhātuṃ
upapajjantassa   kassaci   satta  anusayā  anusenti  kassaci  pañca  anusayā
anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi .
Naarūpadhātuyā   cutassa   nakāmadhātuṃ   naarūpadhātuṃ   upapajjantassa   kassaci
satta   anusayā   anusenti   kassaci   pañca   anusayā  anusenti  kassaci
tayo   anusayā   anusenti   anusayā   bhaṅgā   natthi  .  naarūpadhātuyā
cutassa   narūpadhātuṃ   naarūpadhātuṃ   upapajjantassa   kassaci   satta  anusayā
anusenti   kassaci   pañca  anusayā  anusenti  anusayā  bhaṅgā  natthi .
Naarūpadhātuyā    cutassa   nakāmadhātuṃ   narūpadhātuṃ   upapajjantassa   kassaci
satta   anusayā   anusenti   kassaci   pañca   anusayā  anusenti  kassaci
tayo anusayā anusenti anusayā bhaṅgā natthi.
     [1579]    Nakāmadhātuyā    naarūpadhātuyā    cutassa   kāmadhātuṃ
upapajjantassa   satteva   anusayā   anusenti  anusayā  bhaṅgā  natthi .
Nakāmadhātuyā   naarūpadhātuyā   cutassa   rūpadhātuṃ   upapajjantassa   kassaci
satta   anusayā   anusenti   kassaci   pañca   anusayā  anusenti  kassaci
tayo   anusayā   anusenti   anusayā   bhaṅgā   natthi  .  nakāmadhātuyā
naarūpadhātuyā   cutassa   arūpadhātuṃ   upapajjantassa  kassaci  satta  anusayā
anusenti   kassaci   pañca   anusayā   anusenti   kassaci  tayo  anusayā
anusenti   anusayā   bhaṅgā   natthi   .   nakāmadhātuyā   naarūpadhātuyā
cutassa   nakāmadhātuṃ   upapajjantassa   kassaci   satta   anusayā  anusenti
kassaci   pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti
anusayā  bhaṅgā  natthi  .  nakāmadhātuyā  naarūpadhātuyā  cutassa  narūpadhātuṃ
upapajjantassa    kassaci    satta    anusayā   anusenti   kassaci   pañca
anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā
natthi     .     nakāmadhātuyā    naarūpadhātuyā    cutassa    naarūpadhātuṃ
upapajjantassa   kassaci   satta  anusayā  anusenti  kassaci  pañca  anusayā
anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi .
Nakāmadhātuyā  naarūpadhātuyā  cutassa  nakāmadhātuṃ  naarūpadhātuṃ  upapajjantassa
Kassaci     satta    anusayā    anusenti    kassaci    pañca    anusayā
anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi .
Nakāmadhātuyā     naarūpadhātuyā     cutassa     narūpadhātuṃ     naarūpadhātuṃ
upapajjantassa   satteva   anusayā   anusenti  anusayā  bhaṅgā  natthi .
Nakāmadhātuyā     naarūpadhātuyā     cutassa     nakāmadhātuṃ     narūpadhātuṃ
upapajjantassa   kassaci   satta  anusayā  anusenti  kassaci  pañca  anusayā
anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi.
     [1580]    Narūpadhātuyā    naarūpadhātuyā    cutassa    kāmadhātuṃ
upapajjantassa   kassaci   satta  anusayā  anusenti  kassaci  pañca  anusayā
anusenti    anusayā   bhaṅgā   natthi   .   narūpadhātuyā   naarūpadhātuyā
cutassa    rūpadhātuṃ   upapajjantassa   kassaci   satta   anusayā   anusenti
kassaci   pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti
anusayā   bhaṅgā  natthi  .  narūpadhātuyā  naarūpadhātuyā  cutassa  arūpadhātuṃ
upapajjantassa    kassaci    satta    anusayā   anusenti   kassaci   pañca
anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā
natthi   .   narūpadhātuyā  naarūpadhātuyā  cutassa  nakāmadhātuṃ  upapajjantassa
kassaci     satta    anusayā    anusenti    kassaci    pañca    anusayā
anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi .
Narūpadhātuyā   naarūpadhātuyā   cutassa   narūpadhātuṃ   upapajjantassa   kassaci
satta   anusayā   anusenti   kassaci   pañca   anusayā  anusenti  kassaci
Tayo   anusayā   anusenti   anusayā   bhaṅgā   natthi   .  narūpadhātuyā
naarūpadhātuyā   cutassa   naarūpadhātuṃ  upapajjantassa  kassaci  satta  anusayā
anusenti   kassaci   pañca   anusayā   anusenti   kassaci  tayo  anusayā
anusenti    anusayā   bhaṅgā   natthi   .   narūpadhātuyā   naarūpadhātuyā
cutassa   nakāmadhātuṃ   naarūpadhātuṃ   upapajjantassa   kassaci  satta  anusayā
anusenti   kassaci   pañca   anusayā   anusenti   kassaci  tayo  anusayā
anusenti    anusayā   bhaṅgā   natthi   .   narūpadhātuyā   naarūpadhātuyā
cutassa   narūpadhātuṃ   naarūpadhātuṃ   upapajjantassa   kassaci   satta  anusayā
anusenti   kassaci   pañca  anusayā  anusenti  anusayā  bhaṅgā  natthi .
Narūpadhātuyā   naarūpadhātuyā   cutassa  nakāmadhātuṃ  narūpadhātuṃ  upapajjantassa
kassaci     satta    anusayā    anusenti    kassaci    pañca    anusayā
anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi.
     [1581]     Nakāmadhātuyā    narūpadhātuyā    cutassa    kāmadhātuṃ
upapajjantassa  satteva  anusayā  anusenti  anusayā  bhaṅgā  natthi  .  na
kāmadhātuyā   narūpadhātuyā   cutassa  rūpadhātuyā  upapatti  nāma  natthi .
Heṭṭhā    upapajjamāno   kāmadhātuṃyeva   upapajjati   satteva   anusayā
anusenti   anusayā  bhaṅgā  natthi  .  nakāmadhātuyā  narūpadhātuyā  cutassa
arūpadhātuṃ   upapajjantassa   kassaci   satta   anusayā   anusenti   kassaci
pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā
bhaṅgā    natthi   .   nakāmadhātuyā   narūpadhātuyā   cutassa   nakāmadhātuṃ
Upapajjantassa    kassaci    satta    anusayā   anusenti   kassaci   pañca
anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā
natthi   .   nakāmadhātuyā   narūpadhātuyā  cutassa  narūpadhātuṃ  upapajjantassa
kassaci     satta    anusayā    anusenti    kassaci    pañca    anusayā
anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi .
Nakāmadhātuyā   narūpadhātuyā   cutassa   naarūpadhātuṃ  upapajjantassa  satteva
anusayā  anusenti  anusayā  bhaṅgā  natthi  .  nakāmadhātuyā  narūpadhātuyā
cutassa    nakāmadhātuyā    naarūpadhātuyā    upapatti   nāma   natthi  .
Heṭṭhā    upapajjamāno   kāmadhātuṃyeva   upapajjati   satteva   anusayā
anusenti   anusayā  bhaṅgā  natthi  .  nakāmadhātuyā  narūpadhātuyā  cutassa
narūpadhātuṃ    naarūpadhātuṃ    upapajjantassa   satteva   anusayā   anusenti
anusayā    bhaṅgā    natthi    .   nakāmadhātuyā   narūpadhātuyā   cutassa
nakāmadhātuṃ   narūpadhātuṃ   upapajjantassa   kassaci  satta  anusayā  anusenti
kassaci   pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti
anusayā bhaṅgā natthi.
                     Dhātuvāraṃ niṭṭhitaṃ.
                     Anusayayamakaṃ sattamaṃ
                         niṭṭhitaṃ
                     yamakappakaraṇaṃ purimaṃ


             The Pali Tipitaka in Roman Character Volume 38 page 717-753. https://84000.org/tipitaka/read/roman_item.php?book=38&item=1549&items=33              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=38&item=1549&items=33&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=38&item=1549&items=33              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=1549&items=33              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=1549              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]