ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
                       Niddesavāro
     [288]    Cakkhu    cakkhāyatananti:   dibbacakkhu   paññācakkhu   cakkhu
na   cakkhāyatanaṃ   cakkhāyatanaṃ   cakkhu  ceva  cakkhāyatanañca  .  cakkhāyatanaṃ
cakkhūti:   āmantā   .   sotaṃ   sotāyatananti:   dibbasotaṃ  taṇhāsotaṃ
sotaṃ  na  sotāyatanaṃ  sotāyatanaṃ  sotañceva  sotāyatanañca . Sotāyatanaṃ
sotanti:    āmantā    .    ghānaṃ    ghānāyatananti:   āmantā  .
Ghānāyatanaṃ  ghānanti:  āmantā  .  jivhā  jivhāyatananti:  āmantā .
Jivhāyatanaṃ   jivhāti:   āmantā  .  kāyo  kāyāyatananti:  kāyāyatanaṃ
ṭhapetvā  avaseso  kāyo  kāyo  na  kāyāyatanaṃ kāyāyatanaṃ kāyo ceva
kāyāyatanañca  .  kāyāyatanaṃ  kāyoti:  āmantā  .  rūpaṃ  rūpāyatananti:
rūpāyatanaṃ   ṭhapetvā   avasesaṃ   rūpaṃ   rūpaṃ   na   rūpāyatanaṃ   rūpāyatanaṃ
Rūpañceva   rūpāyatanañca   .   rūpāyatanaṃ   rūpanti:  āmantā  .  saddo
saddāyatananti:   āmantā   .   saddāyatanaṃ   saddoti:   āmantā  .
Gandho   gandhāyatananti:   sīlagandho   samādhigandho   paññāgandho   gandho
na   gandhāyatanaṃ   gandhāyatanaṃ  gandho  ceva  gandhāyatanañca  .  gandhāyatanaṃ
gandhoti:   āmantā   .   raso   rasāyatananti:   attharaso   dhammaraso
vimuttiraso   raso  na  rasāyatanaṃ  rasāyatanaṃ  raso  ceva  rasāyatanañca .
Rasāyatanaṃ    rasoti:    āmantā   .   phoṭṭhabbo   phoṭṭhabbāyatananti:
āmantā    .   phoṭṭhabbāyatanaṃ   phoṭṭhabboti:   āmantā   .   mano
manāyatananti:   āmantā   .   manāyatanaṃ  manoti:  āmantā  .  dhammo
dhammāyatananti:   dhammāyatanaṃ   ṭhapetvā   avaseso   dhammo   dhammo  na
dhammāyatanaṃ   dhammāyatanaṃ   dhammo   ceva   dhammāyatanañca   .  dhammāyatanaṃ
dhammoti: āmantā.



             The Pali Tipitaka in Roman Character Volume 38 page 91-92. https://84000.org/tipitaka/read/roman_item.php?book=38&item=288&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=38&item=288&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=38&item=288&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=288&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=288              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]