ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
                       Pavattivāro
     [811]   Yassa   cakkhudhātu  uppajjati  tassa  sotadhātu  uppajjatīti:
sacakkhukānaṃ    asotakānaṃ    upapajjantānaṃ   tesaṃ   cakkhudhātu   uppajjati
no  ca  tesaṃ  sotadhātu  uppajjati  sacakkhukānaṃ  sasotakānaṃ  upapajjantānaṃ
tesaṃ  cakkhudhātu  ca  uppajjati  sotadhātu  ca  uppajjati  .  yassa vā pana
sotadhātu  uppajjati  tassa  cakkhudhātu  uppajjatīti:  sasotakānaṃ  acakkhukānaṃ
upapajjantānaṃ  tesaṃ  sotadhātu  uppajjati  no  ca tesaṃ cakkhudhātu uppajjati
sasotakānaṃ   sacakkhukānaṃ   upapajjantānaṃ   tesaṃ   sotadhātu  ca  uppajjati
cakkhudhātu ca uppajjati.
     [812]   Yassa   cakkhudhātu  uppajjati  tassa  ghānadhātu  uppajjatīti:
sacakkhukānaṃ    aghānakānaṃ    upapajjantānaṃ   tesaṃ   cakkhudhātu   uppajjati
no  ca  tesaṃ  ghānadhātu  uppajjati  sacakkhukānaṃ  saghānakānaṃ  upapajjantānaṃ
tesaṃ  cakkhudhātu  ca  uppajjati  ghānadhātu  ca  uppajjati  .  yassa vā pana
ghānadhātu  uppajjati  tassa  cakkhudhātu  uppajjatīti:  saghānakānaṃ  acakkhukānaṃ
upapajjantānaṃ  tesaṃ  ghānadhātu  uppajjati  no  ca tesaṃ cakkhudhātu uppajjati
saghānakānaṃ   sacakkhukānaṃ   upapajjantānaṃ   tesaṃ  ghānadhātu  ca  uppajjati
cakkhudhātu ca uppajjati.
     [813]   Yassa   cakkhudhātu   uppajjati  tassa  rūpadhātu  uppajjatīti:
āmantā   .   yassa   vā   pana   rūpadhātu  uppajjati  tassa  cakkhudhātu
uppajjatīti:    sarūpakānaṃ    acakkhukānaṃ   upapajjantānaṃ   tesaṃ   rūpadhātu
Uppajjati   no   ca   tesaṃ   cakkhudhātu  uppajjati  sarūpakānaṃ  sacakkhukānaṃ
upapajjantānaṃ tesaṃ rūpadhātu ca uppajjati cakkhudhātu ca uppajjati.
     [814]    Yassa    cakkhudhātu   uppajjati   tassa   manoviññāṇadhātu
uppajjatīti:    āmantā    .    yassa    vā   pana   manoviññāṇadhātu
uppajjati    tassa    cakkhudhātu    uppajjatīti:   sacittakānaṃ   acakkhukānaṃ
upapajjantānaṃ    tesaṃ    manoviññāṇadhātu   uppajjati   no   ca   tesaṃ
cakkhudhātu    uppajjati    sacittakānaṃ   sacakkhukānaṃ   upapajjantānaṃ   tesaṃ
manoviññāṇadhātu ca uppajjati cakkhudhātu ca uppajjati.
     [815]   Yassa   cakkhudhātu  uppajjati  tassa  dhammadhātu  uppajjatīti:
āmantā   .   yassa   vā   pana  dhammadhātu  uppajjati  tassa  cakkhudhātu
uppajjatīti:    acakkhukānaṃ   upapajjantānaṃ   tesaṃ   dhammadhātu   uppajjati
no   ca   tesaṃ   cakkhudhātu   uppajjati  sacakkhukānaṃ  upapajjantānaṃ  tesaṃ
dhammadhātu   ca  uppajjati  cakkhudhātu  ca  uppajjati  .  yathā  āyatanayamakaṃ
vibhattaṃ evaṃ dhātuyamakampi vibhajitabbaṃ sadisaṃ kātabbaṃ.



             The Pali Tipitaka in Roman Character Volume 38 page 272-273. https://84000.org/tipitaka/read/roman_item.php?book=38&item=811&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=38&item=811&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=38&item=811&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=811&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=811              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]