ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [824]  Na  dukkhaṃ  na  saccaṃ  na saccā na samudayo. Na dukkhaṃ na saccaṃ
na  saccā  na  nirodho  .  na  dukkhaṃ  na  saccaṃ  na  saccā  na maggo.
Na  samudayo  na  saccaṃ  na  saccā  na  dukkhaṃ  .pe. Na saccā na maggo.
Na  nirodho  na  saccaṃ  na  saccā  na  dukkhaṃ  .pe. Na saccā na maggo.
Na  maggo  na  saccaṃ  na  saccā  na  dukkhaṃ . Na maggo na saccaṃ na saccā
na samudayo. Na maggo na saccaṃ na saccā na nirodho.
                       Uddesavāro.
                           ---------
                       Niddesavāro
     [825]   Dukkhaṃ   dukkhasaccanti:   āmantā  .  dukkhasaccaṃ  dukkhanti:
kāyikaṃ   dukkhaṃ   cetasikaṃ   dukkhaṃ  ṭhapetvā  avasesaṃ  dukkhasaccaṃ  dukkhasaccaṃ
na   dukkhaṃ   kāyikaṃ   dukkhaṃ   cetasikaṃ  dukkhaṃ  dukkhañceva  dukkhasaccañca .
Samudayo    samudayasaccanti:   samudayasaccaṃ   ṭhapetvā   avaseso   samudayo
samudayo   na   samudayasaccaṃ   samudayasaccaṃ  samudayo  ceva  samudayasaccañca .
Samudayasaccaṃ  samudayoti:  āmantā  .  nirodho  nirodhasaccanti:  nirodhasaccaṃ
ṭhapetvā   avaseso   nirodho   nirodho   na   nirodhasaccaṃ   nirodhasaccaṃ
Nirodho   ceva   nirodhasaccañca  .  nirodhasaccaṃ  nirodhoti:  āmantā .
Maggo   maggasaccanti:   maggasaccaṃ   ṭhapetvā   avaseso  maggo  maggo
na   maggasaccaṃ   maggasaccaṃ   maggo   ceva   maggasaccañca   .  maggasaccaṃ
maggoti: āmantā.
     [826]   Na  dukkhaṃ  na  dukkhasaccanti:  kāyikaṃ  dukkhaṃ  cetasikaṃ  dukkhaṃ
ṭhapetvā   avasesaṃ  dukkhasaccaṃ  na  dukkhaṃ  dukkhasaccaṃ  dukkhañca  dukkhasaccañca
ṭhapetvā    avasesaṃ    na    ceva    dukkhaṃ   na   ca   dukkhasaccaṃ  .
Na  dukkhasaccaṃ  na  dukkhanti:  āmantā  .  na  samudayo  na samudayasaccanti:
āmantā   .   na   samudayasaccaṃ   na   samudayoti:  samudayasaccaṃ  ṭhapetvā
avaseso   samudayo   na   samudayasaccaṃ   samudayo  samudayañca  samudayasaccañca
ṭhapetvā  avaseso  na  ceva  samudayo  na  ca  samudayasaccaṃ . Na nirodho
na  nirodhasaccanti:  āmantā  .  na  nirodhasaccaṃ  na nirodhoti: nirodhasaccaṃ
ṭhapetvā    avaseso   nirodho   na   nirodhasaccaṃ   nirodho   nirodhañca
nirodhasaccañca  ṭhapetvā  avaseso  na  ceva  nirodho  na ca nirodhasaccaṃ.
Na   maggo  na  maggasaccanti:  āmantā  .  na  maggasaccaṃ  na  maggoti:
maggasaccaṃ   ṭhapetvā   avaseso   maggo  na  maggasaccaṃ  maggo  maggañca
maggasaccañca ṭhapetvā avaseso na ceva maggo na ca maggasaccaṃ.
                       --------
     [827]   Dukkhaṃ  dukkhasaccanti:  āmantā  .  saccā  samudayasaccanti:
samudayasaccaṃ    saccañceva    samudayasaccañca    avasesā   saccā   saccā
Na    samudayasaccaṃ    .   dukkhaṃ   dukkhasaccanti:   āmantā   .   saccā
nirodhasaccanti:   .pe.   saccā   maggasaccanti:   maggasaccaṃ   saccañceva
maggasaccañca   avasesā   saccā   saccā   na   maggasaccaṃ   .  samudayo
samudayasaccanti:   samudayasaccaṃ   ṭhapetvā   avaseso  samudayo  samudayo  na
samudayasaccaṃ    samudayasaccaṃ   samudayo   ceva   samudayasaccañca   .   saccā
dukkhasaccanti:    .pe.    saccā    nirodhasaccanti:    .pe.    saccā
maggasaccanti:   maggasaccaṃ   saccañceva   maggasaccañca   avasesā   saccā
saccā   na  maggasaccaṃ  .  nirodho  nirodhasaccanti:  nirodhasaccaṃ  ṭhapetvā
avaseso   nirodho   nirodho  na  nirodhasaccaṃ  nirodhasaccaṃ  nirodho  ceva
nirodhasaccañca   .   saccā  dukkhasaccanti:  .pe.  saccā  samudayasaccanti:
.pe.    saccā    maggasaccanti:   maggasaccaṃ   saccañceva   maggasaccañca
avasesā  saccā  saccā  na  maggasaccaṃ  .  maggo maggasaccanti: maggasaccaṃ
ṭhapetvā    avaseso    maggo    maggo    na   maggasaccaṃ   maggasaccaṃ
maggo   ceva   maggasaccañca   .   saccā  dukkhasaccanti:  .pe.  saccā
samudayasaccanti:   .pe.   saccā   nirodhasaccanti:  nirodhasaccaṃ  saccañceva
nirodhasaccañca avasesā saccā saccā na nirodhasaccaṃ.
     [828]   Na  dukkhaṃ  na  dukkhasaccanti:  kāyikaṃ  dukkhaṃ  cetasikaṃ  dukkhaṃ
ṭhapetvā   avasesaṃ  dukkhasaccaṃ  na  dukkhaṃ  dukkhasaccaṃ  dukkhañca  dukkhasaccañca
ṭhapetvā    avasesā    na    ceva   dukkhaṃ   na   ca   dukkhasaccaṃ  .
Na  saccā  na  samudayasaccanti:  āmantā  .  na  dukkhaṃ  na  dukkhasaccanti:
Kāyikaṃ   dukkhaṃ   cetasikaṃ   dukkhaṃ  ṭhapetvā  avasesaṃ  dukkhasaccaṃ  na  dukkhaṃ
dukkhasaccaṃ    dukkhañca    dukkhasaccañca   ṭhapetvā   avasesā   na   ceva
dukkhaṃ  na  ca  dukkhasaccaṃ  .  na  saccā  na nirodhasaccanti: .pe. Na saccā
na  maggasaccanti:  āmantā  .  na  samudayo na samudayasaccanti: āmantā.
Na  saccā  na  dukkhasaccanti:  āmantā  .  na  samudayo na samudayasaccanti:
āmantā  .  na  saccā na nirodhasaccanti: .pe. Na saccā na maggasaccanti:
āmantā    .    na    nirodho   na   nirodhasaccanti:   āmantā  .
Na  saccā  na  dukkhasaccanti:  .pe.  na  saccā  na samudayasaccanti: .pe.
Na  saccā  na  maggasaccanti:  āmantā  .  na  maggo  na  maggasaccanti:
āmantā   .   na   saccā  na  dukkhasaccanti:  āmantā  .  na  maggo
na   maggasaccanti:   āmantā  .  na  saccā  na  samudayasaccanti:  .pe.
Na saccā na nirodhasaccanti: āmantā.
                       --------
     [829]   Dukkhaṃ   saccanti:   āmantā   .   saccā  dukkhasaccanti:
dukkhasaccaṃ  saccañceva  dukkhasaccañca  avasesā  saccā saccā na dukkhasaccaṃ.
Samudayo   saccanti:   āmantā   .pe.   nirodho   saccanti:  āmantā
.pe.   maggo  saccanti:  āmantā  .  saccā  maggasaccanti:  maggasaccaṃ
saccañceva maggasaccañca avasesā saccā saccā na maggasaccaṃ.
     [830]  Na  dukkhaṃ  na  saccanti:  dukkhaṃ  ṭhapetvā  avasesā  saccā
na  dukkhaṃ  saccā  dukkhañca  saccañca  ṭhapetvā  avasesā  na  ceva  dukkhaṃ
Na  ca  saccā  .  na  saccā  na  dukkhasaccanti:  āmantā . Na samudayo
na  saccanti:  samudayaṃ  ṭhapetvā  .pe.  na  nirodho  na  saccanti: nirodhaṃ
ṭhapetvā   .pe.   na  maggo  na  saccanti:  maggaṃ  ṭhapetvā  avasesā
saccā   na   maggo   saccā  maggañca  saccañca  ṭhapetvā  avasesā  na
ceva maggo na ca saccā. Na saccā na maggasaccanti: āmantā.
                       ---------
     [831]   Dukkhaṃ   saccanti:   āmantā   .  saccā  samudayasaccanti:
samudayasaccaṃ   saccañceva   samudayasaccañca   avasesā   saccā   saccā  na
samudayasaccaṃ   .   dukkhaṃ   saccanti:  āmantā  .  saccā  nirodhasaccanti:
.pe.    saccā    maggasaccanti:   maggasaccaṃ   saccañceva   maggasaccañca
avasesā  saccā  saccā  na  maggasaccaṃ  .  samudayo  saccanti:  āmantā
.pe.    nirodho    saccanti:   āmantā   .pe.   maggo   saccanti:
āmantā  .  saccā  dukkhasaccanti:  .pe.  saccā  samudayasaccanti: .pe.
Saccā   nirodhasaccanti:   nirodhasaccaṃ  saccañceva  nirodhasaccañca  avasesā
saccā saccā na nirodhasaccaṃ.



             The Pali Tipitaka in Roman Character Volume 38 page 276-280. https://84000.org/tipitaka/read/roman_item.php?book=38&item=824&items=8&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=38&item=824&items=8              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=38&item=824&items=8&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=824&items=8&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=824              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]