ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Abhidhamma Pitaka Vol 6 : Abhi. Yamakaṃ (2)
     [1366]  Yo  cakkhundriyaṃ na parijānittha so anaññātaññassāmītindriyaṃ
na   bhāvitthāti:   cha   puggalā   cakkhundriyaṃ   na   parijānittha  no  ca
anaññātaññassāmītindriyaṃ   na   bhāvittha   dve   puggalā   cakkhundriyañca
Na     parijānittha    anaññātaññassāmītindriyañca    na    bhāvittha   .
Yo   vā   pana   anaññātaññassāmītindriyaṃ  na  bhāvittha  so  cakkhundriyaṃ
na parijānitthāti: āmantā.
     [1367]   Yo   cakkhundriyaṃ   na   parijānittha   so   aññindriyaṃ
na   bhāvitthāti:   āmantā  .  yo  vā  pana  aññindriyaṃ  na  bhāvittha
so cakkhundriyaṃ na parijānitthāti: āmantā.
     [1368]   Yo   cakkhundriyaṃ  na  parijānittha  so  aññātāvindriyaṃ
na   sacchikaritthāti:   āmantā   .   yo   vā   pana  aññātāvindriyaṃ
na  sacchikarittha  so  cakkhundriyaṃ  na  parijānitthāti: yo aggaphalaṃ sacchikaroti
so  aññātāvindriyaṃ  na  sacchikarittha  no  ca  cakkhundriyaṃ  na  parijānittha
aṭṭha    puggalā    aññātāvindriyañca   na   sacchikarittha   cakkhundriyañca
na parijānittha.
     [1369]  Yo domanassindriyaṃ nappajahittha so anaññātaññassāmītindriyaṃ
na   bhāvitthāti:   cattāro   puggalā   domanassindriyaṃ  nappajahittha  no
ca     anaññātaññassāmītindriyaṃ     na     bhāvittha    dve    puggalā
domanassindriyañca         nappajahittha        anaññātaññassāmītindriyañca
na     bhāvittha    .    yo    vā    pana    anaññātaññassāmītindriyaṃ
na bhāvittha so domanassindriyaṃ nappajahitthāti: āmantā.
     [1370]    Yo   domanassindriyaṃ   nappajahittha   so   aññindriyaṃ
na   bhāvitthāti:   āmantā  .  yo  vā  pana  aññindriyaṃ  na  bhāvittha
So    domanassindriyaṃ    nappajahitthāti:    dve   puggalā   aññindriyaṃ
na    bhāvittha    no   ca   domanassindriyaṃ   nappajahittha   cha   puggalā
aññindriyañca na bhāvittha domanassindriyañca nappajahittha.
     [1371]   Yo   domanassindriyaṃ  nappajahittha  so  aññātāvindriyaṃ
na   sacchikaritthāti:   āmantā   .   yo   vā   pana  aññātāvindriyaṃ
na     sacchikarittha     so    domanassindriyaṃ    nappajahitthāti:    tayo
puggalā   aññātāvindriyaṃ   na   sacchikarittha   no   ca   domanassindriyaṃ
nappajahittha     cha    puggalā    aññātāvindriyañca    na    sacchikarittha
domanassindriyañca nappajahittha.
     [1372]    Yo    anaññātaññassāmītindriyaṃ   na   bhāvittha   so
aññindriyaṃ   na   bhāvitthāti:   āmantā  .  yo  vā  pana  aññindriyaṃ
na    bhāvittha    so   anaññātaññassāmītindriyaṃ   na   bhāvitthāti:   cha
puggalā   aññindriyaṃ   na   bhāvittha   no   ca  anaññātaññassāmītindriyaṃ
na     bhāvittha     dve    puggalā    aññindriyañca    na    bhāvittha
anaññātaññassāmītindriyañca na bhāvittha.
     [1373]    Yo    anaññātaññassāmītindriyaṃ   na   bhāvittha   so
aññātāvindriyaṃ   na   sacchikaritthāti:   āmantā   .   yo   vā  pana
aññātāvindriyaṃ     na    sacchikarittha    so    anaññātaññassāmītindriyaṃ
na  bhāvitthāti:   satta  puggalā  aññātāvindriyaṃ  na  sacchikarittha  no ca
anaññātaññassāmītindriyaṃ   na  bhāvittha  dve  puggalā  aññātāvindriyañca
Na sacchikarittha anaññātaññassāmītindriyañca na bhāvittha.
     [1374]   Yo   aññindriyaṃ   na   bhāvittha  so  aññātāvindriyaṃ
na   sacchikaritthāti:   āmantā   .   yo   vā   pana  aññātāvindriyaṃ
na  sacchikarittha  so  aññindriyaṃ  na  bhāvitthāti:  yo  aggaphalaṃ sacchikaroti
so    aññātāvindriyaṃ    na    sacchikarittha    no    ca    aññindriyaṃ
na    bhāvittha    aṭṭha   puggalā   aññātāvindriyañca   na   sacchikarittha
aññindriyañca na bhāvittha.
                              ---------------
     [1375]   Yo   cakkhundriyaṃ   parijānissati   so   domanassindriyaṃ
pajahissatīti:    dve    puggalā   cakkhundriyaṃ   parijānissanti   no   ca
domanassindriyaṃ      pajahissanti     pañca     puggalā     cakkhundriyañca
parijānissanti    domanassindriyañca    pajahissanti   .   yo   vā   pana
domanassindriyaṃ pajahissati so cakkhundriyaṃ parijānissatīti: āmantā.
     [1376]  Yo  cakkhundriyaṃ  parijānissati so anaññātaññassāmītindriyaṃ
bhāvessatīti:    cha    puggalā    cakkhundriyaṃ   parijānissanti   no   ca
anaññātaññassāmītindriyaṃ        bhāvessanti       ye       puthujjanā
maggaṃ      paṭilabhissanti      te      cakkhundriyañca      parijānissanti
anaññātaññassāmītindriyañca      bhāvessanti      .      yo     vā
pana     anaññātaññassāmītindriyaṃ     bhāvessati     so     cakkhundriyaṃ
parijānissatīti: āmantā.
     [1377]    Yo    cakkhundriyaṃ    parijānissati   so   aññindriyaṃ
Bhāvessatīti:   āmantā  .  yo  vā  pana  aññindriyaṃ  bhāvessati  so
cakkhundriyaṃ parijānissatīti. Āmantā.
     [1378]   Yo   cakkhundriyaṃ   parijānissati   so  aññātāvindriyaṃ
sacchikarissatīti:  āmantā  .  yo  vā  pana  aññātāvindriyaṃ sacchikarissati
so    cakkhundriyaṃ    parijānissatīti:    aggamaggasamaṅgī   aññātāvindriyaṃ
sacchikarissati    no    ca    cakkhundriyaṃ   parijānissati   satta   puggalā
aññātāvindriyañca sacchikarissanti cakkhundriyañca parijānissanti.
     [1379]  Yo  domanassindriyaṃ pajahissati so anaññātaññassāmītindriyaṃ
bhāvessatīti:   cattāro   puggalā   domanassindriyaṃ  pajahissanti  no  ca
anaññātaññassāmītindriyaṃ     bhāvessanti     ye    puthujjanā     maggaṃ
paṭilabhissanti         te         domanassindriyañca        pajahissanti
anaññātaññassāmītindriyañca     bhāvessanti    .    yo    vā    pana
anaññātaññassāmītindriyaṃ       bhāvessati      so      domanassindriyaṃ
pajahissatīti: āmantā.
     [1380]    Yo    domanassindriyaṃ   pajahissati   so   aññindriyaṃ
bhāvessatīti:   āmantā   .   yo   vā   pana  aññindriyaṃ  bhāvessati
so    domanassindriyaṃ    pajahissatīti:    dve    puggalā    aññindriyaṃ
bhāvessanti    no   ca   domanassindriyaṃ   pajahissanti   pañca   puggalā
aññindriyañca bhāvessanti domanassindriyañca pajahissanti.
     [1381]   Yo   domanassindriyaṃ   pajahissati  so  aññātāvindriyaṃ
sacchikarissatīti:    āmantā    .    yo   vā   pana   aññātāvindriyaṃ
sacchikarissati    so    domanassindriyaṃ    pajahissatīti:    tayo   puggalā
aññātāvindriyaṃ   sacchikarissanti   no   ca   domanassindriyaṃ   pajahissanti
pañca    puggalā   aññātāvindriyañca   sacchikarissanti   domanassindriyañca
pajahissanti.
     [1382]    Yo    anaññātaññassāmītindriyaṃ    bhāvessati    so
aññindriyaṃ   bhāvessatīti:   āmantā   .   yo   vā  pana  aññindriyaṃ
bhāvessati   so   anaññātaññassāmītindriyaṃ   bhāvessatīti:   cha  puggalā
aññindriyaṃ     bhāvessanti     no     ca     anaññātaññassāmītindriyaṃ
bhāvessanti   ye   puthujjanā   maggaṃ   paṭilabhissanti   te  aññindriyañca
bhāvessanti anaññātaññassāmītindriyañca bhāvessanti.
     [1383]    Yo    anaññātaññassāmītindriyaṃ    bhāvessati    so
aññātāvindriyaṃ    sacchikarissatīti:    āmantā    .   yo   vā   pana
aññātāvindriyaṃ      sacchikarissati      so     anaññātaññassāmītindriyaṃ
bhāvessatīti:     satta     puggalā    aññātāvindriyaṃ    sacchikarissanti
no    ca    anaññātaññassāmītindriyaṃ    bhāvessanti    ye   puthujjanā
maggaṃ     paṭilabhissanti     te     aññātāvindriyañca     sacchikarissanti
anaññātaññassāmītindriyañca bhāvessanti.
     [1384]   Yo   aññindriyaṃ   bhāvessati   so   aññātāvindriyaṃ
Sacchikarissatīti:  āmantā  .  yo  vā  pana  aññātāvindriyaṃ sacchikarissati
so    aññindriyaṃ    bhāvessatīti:    aggamaggasamaṅgī    aññātāvindriyaṃ
sacchikarissati    no    ca    aññindriyaṃ    bhāvessati   satta   puggalā
aññātāvindriyañca sacchikarissanti aññindriyañca bhāvessanti.
     [1385]   Yo   cakkhundriyaṃ  na  parijānissati  so  domanassindriyaṃ
nappajahissatīti:    āmantā    .    yo    vā   pana   domanassindriyaṃ
nappajahissati    so   cakkhundriyaṃ   na   parijānissatīti:   dve   puggalā
domanassindriyaṃ   nappajahissanti   no   ca   cakkhundriyaṃ  na  parijānissanti
tayo     puggalā    domanassindriyañca    nappajahissanti    cakkhundriyañca
na parijānissanti.
     [1386]     Yo     cakkhundriyaṃ     na     parijānissati    so
anaññātaññassāmītindriyaṃ   na  bhāvessatīti:  āmantā  .  yo  vā  pana
anaññātaññassāmītindriyaṃ    na    bhāvessati    so    cakkhundriyaṃ    na
parijānissatīti:      cha     puggalā     anaññātaññassāmītindriyaṃ     na
bhāvessanti   no   ca   cakkhundriyaṃ   na   parijānissanti  tayo  puggalā
anaññātaññassāmītindriyañca      na      bhāvessanti      cakkhundriyañca
na parijānissanti.
     [1387]   Yo   cakkhundriyaṃ   na   parijānissati   so  aññindriyaṃ
na  bhāvessatīti:  āmantā  .  yo  vā  pana  aññindriyaṃ  na bhāvessati
so cakkhundriyaṃ na parijānissatīti: āmantā.
     [1388]   Yo  cakkhundriyaṃ  na  parijānissati  so  aññātāvindriyaṃ
Na   sacchikarissatīti:  aggamaggasamaṅgī  cakkhundriyaṃ  na  parijānissati  no  ca
aññātāvindriyaṃ    na    sacchikarissati    dve   puggalā   cakkhundriyañca
na  parijānissanti  aññātāvindriyañca  na  sacchikarissanti  .  yo  vā pana
aññātāvindriyaṃ   na   sacchikarissati   so  cakkhundriyaṃ  na  parijānissatīti:
āmantā.
     [1389]      Yo      domanassindriyaṃ     nappajahissati     so
anaññātaññassāmītindriyaṃ   na  bhāvessatīti:  āmantā  .  yo  vā  pana
anaññātaññassāmītindriyaṃ     na     bhāvessati    so    domanassindriyaṃ
nappajahissatīti:      cattāro      puggalā     anaññātaññassāmītindriyaṃ
na   bhāvessanti   no  ca  domanassindriyaṃ  nappajahissanti  pañca  puggalā
anaññātaññassāmītindriyañca     na     bhāvessanti     domanassindriyañca
nappajahissanti.
     [1390]   Yo   domanassindriyaṃ   nappajahissati   so   aññindriyaṃ
na   bhāvessatīti:  dve  puggalā  domanassindriyaṃ  nappajahissanti  no  ca
aññindriyaṃ    na    bhāvessanti    tayo    puggalā   domanassindriyañca
nappajahissanti  aññindriyañca  na  bhāvessanti  .  yo  vā pana aññindriyaṃ
na bhāvessati so domanassindriyaṃ nappajahissatīti: āmantā.
     [1391]   Yo  domanassindriyaṃ  nappajahissati  so  aññātāvindriyaṃ
na       sacchikarissatīti:       tayo      puggalā      domanassindriyaṃ
nappajahissanti    no   ca   aññātāvindriyaṃ   na   sacchikarissanti   dve
Puggalā      domanassindriyañca     nappajahissanti     aññātāvindriyañca
na   sacchikarissanti   .  yo  vā  pana  aññātāvindriyaṃ  na  sacchikarissati
so domanassindriyaṃ nappajahissatīti: āmantā.
     [1392]   Yo   anaññātaññassāmītindriyaṃ   na   bhāvessati   so
aññindriyaṃ   na   bhāvessatīti:   cha   puggalā   anaññātaññassāmītindriyaṃ
na    bhāvessanti    no    ca   aññindriyaṃ   na   bhāvessanti   tayo
puggalā        anaññātaññassāmītindriyañca       na       bhāvessanti
aññindriyañca   na   bhāvessanti   .   yo   vā   pana  aññindriyaṃ  na
bhāvessati     so     anaññātaññassāmītindriyaṃ     na    bhāvessatīti:
āmantā.
     [1393]   Yo   anaññātaññassāmītindriyaṃ   na   bhāvessati   so
aññātāvindriyaṃ       na      sacchikarissatīti:      satta      puggalā
anaññātaññassāmītindriyaṃ   na   bhāvessanti   no   ca   aññātāvindriyaṃ
na     sacchikarissanti     dve    puggalā    anaññātaññassāmītindriyañca
na  bhāvessanti  aññātāvindriyañca  na  sacchikarissanti  .  yo  vā  pana
aññātāvindriyaṃ    na    sacchikarissati    so    anaññātaññassāmītindriyaṃ
na bhāvessatīti: āmantā.
     [1394]   Yo   aññindriyaṃ  na  bhāvessati  so  aññātāvindriyaṃ
na   sacchikarissatīti:   aggamaggasamaṅgī  aññindriyaṃ  na  bhāvessati  no  ca
aññātāvindriyaṃ    na    sacchikarissati    dve   puggalā   aññindriyañca
na  bhāvessanti  aññātāvindriyañca  na  sacchikarissanti  .  yo  vā  pana
Aññātāvindriyaṃ   na   sacchikarissati   so   aññindriyaṃ  na  bhāvessatīti:
āmantā.
                               -------------
     [1395]    Yo   cakkhundriyaṃ   parijānāti   so   domanassindriyaṃ
pajahitthāti:   āmantā   .   yo   vā   pana  domanassindriyaṃ  pajahittha
so    cakkhundriyaṃ    parijānātīti:    dve    puggalā   domanassindriyaṃ
pajahittha     no     ca     cakkhundriyaṃ    parijānanti    aggamaggasamaṅgī
domanassindriyañca pajahittha cakkhundriyañca parijānāti.
     [1396]  Yo  cakkhundriyaṃ  parijānāti  so anaññātaññassāmītindriyaṃ
bhāvitthāti:   āmantā   .   yo   vā   pana  anaññātaññassāmītindriyaṃ
bhāvittha      so     cakkhundriyaṃ     parijānātīti:     cha     puggalā
anaññātaññassāmītindriyaṃ      bhāvittha      no      ca     cakkhundriyaṃ
parijānanti          aggamaggasamaṅgī         anaññātaññassāmītindriyañca
bhāvittha cakkhundriyañca parijānāti.
     [1397]  Yo  cakkhundriyaṃ  parijānāti  so  aññindriyaṃ bhāvitthāti:
no    .   yo   vā   pana   aññindriyaṃ   bhāvittha   so   cakkhundriyaṃ
parijānātīti: no.
     [1398]   Yo   cakkhundriyaṃ   parijānāti   so   aññātāvindriyaṃ
sacchikaritthāti:   no   .   yo   vā  pana  aññātāvindriyaṃ  sacchikarittha
so cakkhundriyaṃ parijānātīti: no.
     [1399]  Yo  domanassindriyaṃ  pajahati  so anaññātaññassāmītindriyaṃ
bhāvitthāti:   āmantā   .   yo   vā   pana  anaññātaññassāmītindriyaṃ
bhāvittha      so     domanassindriyaṃ     pajahatīti:     cha     puggalā
anaññātaññassāmītindriyaṃ     bhāvittha     no     ca     domanassindriyaṃ
pajahanti         anāgāmimaggasamaṅgī         anaññātaññassāmītindriyañca
bhāvittha domanassindriyañca pajahati.
     [1400]  Yo  domanassindriyaṃ  pajahati  so  aññindriyaṃ bhāvitthāti:
no   .   yo   vā   pana   aññindriyaṃ   bhāvittha  so  domanassindriyaṃ
pajahatīti: no.
     [1401]   Yo   domanassindriyaṃ   pajahati   so   aññātāvindriyaṃ
sacchikaritthāti:   no   .   yo   vā  pana  aññātāvindriyaṃ  sacchikarittha
so domanassindriyaṃ pajahatīti: no.
     [1402]     Yo     anaññātaññassāmītindriyaṃ    bhāveti    so
aññindriyaṃ   bhāvitthāti:   no   .  yo  vā  pana  aññindriyaṃ  bhāvittha
so anaññātaññassāmītindriyaṃ bhāvetīti: no.
     [1403]     Yo     anaññātaññassāmītindriyaṃ    bhāveti    so
aññātāvindriyaṃ  sacchikaritthāti:  no  .  yo  vā  pana  aññātāvindriyaṃ
sacchikarittha so anaññātaññassāmītindriyaṃ bhāvetīti: no.
     [1404]    Yo    aññindriyaṃ   bhāveti   so   aññātāvindriyaṃ
sacchikaritthāti:   no   .   yo   vā  pana  aññātāvindriyaṃ  sacchikarittha
So aññindriyaṃ bhāvetīti: no.
     [1405]   Yo   cakkhundriyaṃ   na  parijānāti  so  domanassindriyaṃ
nappajahitthāti:   dve   puggalā   cakkhundriyaṃ   na   parijānanti  no  ca
domanassindriyaṃ   nappajahittha   cha   puggalā  cakkhundriyañca  na  parijānanti
domanassindriyañca    nappajahittha   .   yo   vā   pana   domanassindriyaṃ
nappajahittha so cakkhundriyaṃ na parijānātīti: āmantā.
     [1406]  Yo  cakkhundriyaṃ na parijānāti so anaññātaññassāmītindriyaṃ
na   bhāvitthāti:   cha   puggalā   cakkhundriyaṃ   na   parijānanti  no  ca
anaññātaññassāmītindriyaṃ   na   bhāvittha   dve   puggalā   cakkhundriyañca
na     parijānanti    anaññātaññassāmītindriyañca    na    bhāvittha   .
Yo   vā   pana   anaññātaññassāmītindriyaṃ  na  bhāvittha  so  cakkhundriyaṃ
na parijānātīti: āmantā.
     [1407]   Yo   cakkhundriyaṃ   na   parijānāti   so   aññindriyaṃ
na   bhāvitthāti:  arahā  cakkhundriyaṃ  na  parijānāti  no  ca  aññindriyaṃ
na   bhāvittha  satta  puggalā  cakkhundriyañca  na  parijānanti  aññindriyañca
na  bhāvittha  .  yo  vā  pana  aññindriyaṃ  na  bhāvittha  so  cakkhundriyaṃ
na     parijānātīti:     aggamaggasamaṅgī    aññindriyaṃ    na    bhāvittha
no   ca   cakkhundriyaṃ   na   parijānāti   satta   puggalā  aññindriyañca
na bhāvittha cakkhundriyañca na parijānanti.
     [1408]   Yo   cakkhundriyaṃ  na  parijānāti  so  aññātāvindriyaṃ
Na    sacchikaritthāti:   arahā   cakkhundriyaṃ   na   parijānāti   no   ca
aññātāvindriyaṃ    na    sacchikarittha    aṭṭha    puggalā   cakkhundriyañca
na   parijānanti   aññātāvindriyañca   na  sacchikarittha  .  yo  vā  pana
aññātāvindriyaṃ   na   sacchikarittha   so   cakkhundriyaṃ   na  parijānātīti:
aggamaggasamaṅgī   aññātāvindriyaṃ   na   sacchikarittha   no  ca  cakkhundriyaṃ
na   parijānāti   aṭṭha   puggalā   aññātāvindriyañca   na   sacchikarittha
cakkhundriyañca na parijānanti.
     [1409]  Yo  domanassindriyaṃ nappajahati so anaññātaññassāmītindriyaṃ
na   bhāvitthāti:   cha   puggalā   domanassindriyaṃ   nappajahanti   no  ca
anaññātaññassāmītindriyaṃ   na   bhāvittha  dve  puggalā  domanassindriyañca
nappajahanti   anaññātaññassāmītindriyañca   na   bhāvittha   .   yo   vā
pana    anaññātaññassāmītindriyaṃ    na    bhāvittha   so   domanassindriyaṃ
nappajahatīti: āmantā.
     [1410]    Yo    domanassindriyaṃ   nappajahati   so   aññindriyaṃ
na   bhāvitthāti:   arahā  domanassindriyaṃ  nappajahati  no  ca  aññindriyaṃ
na     bhāvittha     satta    puggalā    domanassindriyañca    nappajahanti
aññindriyañca   na   bhāvittha  .  yo  vā  pana  aññindriyaṃ  na  bhāvittha
so    domanassindriyaṃ    nappajahatīti:    anāgāmimaggasamaṅgī   aññindriyaṃ
na    bhāvittha   no   ca   domanassindriyaṃ   nappajahati   satta   puggalā
aññindriyañca na bhāvittha domanassindriyañca nappajahanti.
     [1411]   Yo   domanassindriyaṃ   nappahajati  so  aññātāvindriyaṃ
na    sacchikaritthāti:    arahā    domanassindriyaṃ   nappajahati   no   ca
aññātāvindriyaṃ    na   sacchikarittha   aṭṭha   puggalā   domanassindriyañca
nappajahanti   aññātāvindriyañca   na   sacchikarittha   .   yo   vā  pana
aññātāvindriyaṃ    na   sacchikarittha   so   domanassindriyaṃ   nappajahatīti:
anāgāmimaggasamaṅgī    aññātāvindriyaṃ    na    sacchikarittha    no    ca
domanassindriyaṃ     nappajahati     aṭṭha    puggalā    aññātāvindriyañca
na sacchikarittha domanassindriyañca nappajahanti.
     [1412]  Yo  anaññātaññassāmītindriyaṃ  na  bhāveti so aññindriyaṃ
na   bhāvitthāti:   arahā  anaññātaññassāmītindriyaṃ  na  bhāveti  no  ca
aññindriyaṃ   na   bhāvittha   satta   puggalā   anaññātaññassāmītindriyañca
na   bhāventi  aññindriyañca  na  bhāvittha  .  yo  vā  pana  aññindriyaṃ
na   bhāvittha   so   anaññātaññassāmītindriyaṃ   na  bhāvetīti:  aṭṭhamako
aññindriyaṃ   na   bhāvittha  no  ca  anaññātaññassāmītindriyaṃ  na  bhāveti
satta   puggalā   aññindriyañca   na  bhāvittha  anaññātaññassāmītindriyañca
na bhāventi.
     [1413]    Yo    anaññātaññassāmītindriyaṃ   na   bhāveti   so
aññātāvindriyaṃ   na   sacchikaritthāti:   arahā   anaññātaññassāmītindriyaṃ
na    bhāveti    no    ca   aññātāvindriyaṃ   na   sacchikarittha   satta
puggalā        anaññātaññassāmītindriyañca        na        bhāventi
Aññātāvindriyañca   na   sacchikarattha  .  yo  vā  pana  aññātāvindriyaṃ
na   sacchikarittha   so  anaññātaññassāmītindriyaṃ  na  bhāvetīti:  aṭṭhamako
aññātāvindriyaṃ    na   sacchikarittha   no   ca   anaññātaññassāmītindriyaṃ
na    bhāveti    satta   puggalā   aññātāvindriyañca   na   sacchikarittha
anaññātaññassāmītindriyañca na bhāventi.
     [1414]   Yo   aññindriyaṃ   na   bhāveti  so  aññātāvindriyaṃ
na  sacchikaritthāti:  arahā  aññindriyaṃ  na  bhāveti no ca aññātāvindriyaṃ
na    sacchikarittha    pañca    puggalā    aññindriyañca    na   bhāventi
aññātāvindriyañca   na   sacchikarittha  .  yo  vā  pana  aññātāvindriyaṃ
na   sacchikarittha  so  aññindriyaṃ  na  bhāvetīti:  tayo  aggamaggasamaṅgino
aññātāvindriyaṃ   na   sacchikarittha   no   ca   aññindriyaṃ  na  bhāventi
pañca    puggalā    aññātāvindriyañca   na   sacchikarittha   aññindriyañca
na bhāventi.
                            --------------
     [1415]    Yo   cakkhundriyaṃ   parijānāti   so   domanassindriyaṃ
pajahissatīti:   no   .   yo   vā  pana  domanassindriyaṃ  pajahissati  so
cakkhundriyaṃ parijānātīti: no.
     [1416]  Yo  cakkhundriyaṃ  parijānāti  so anaññātaññassāmītindriyaṃ
bhāvessatīti:    no    .   yo   vā   pana   anaññātaññassāmītindriyaṃ
bhāvessati so cakkhundriyaṃ parijānātīti: no.
     [1417]  Yo  cakkhundriyaṃ  parijānāti  so aññindriyaṃ bhāvessatīti:
no   .   yo   vā   pana   aññindriyaṃ   bhāvessati   so  cakkhundriyaṃ
parijānātīti: no.
     [1418]   Yo   cakkhundriyaṃ   parijānāti   so   aññātāvindriyaṃ
sacchikarissatīti:  āmantā  .  yo  vā  pana  aññātāvindriyaṃ sacchikarissati
so    cakkhundriyaṃ    parijānātīti:    satta   puggalā   aññātāvindriyaṃ
sacchikarissanti    no    ca    cakkhundriyaṃ    parijānanti   aggamaggasamaṅgī
aññātāvindriyañca sacchikarissati cakkhundriyañca parijānāti.
     [1419]  Yo  domanassindriyaṃ  pajahati  so anaññātaññassāmītindriyaṃ
bhāvessatīti:    no    .   yo   vā   pana   anaññātaññassāmītindriyaṃ
bhāvessati so domanassindriyaṃ pajahatīti: no.
     [1420]  Yo  domanassindriyaṃ  pajahati  so aññindriyaṃ bhāvessatīti:
āmantā  .  yo  vā  pana  aññindriyaṃ  bhāvessati  so  domanassindriyaṃ
pajahatīti:     cha    puggalā    aññindriyaṃ    bhāvessanti    no    ca
domanassindriyaṃ      pajahanti      anāgāmimaggasamaṅgī      aññindriyañca
bhāvessati domanassindriyañca pajahati.
     [1421]   Yo   domanassindriyaṃ   pajahati   so   aññātāvindriyaṃ
sacchikarissatīti:    āmantā    .    yo   vā   pana   aññātāvindriyaṃ
sacchikarissati     so    domanassindriyaṃ    pajahatīti:    satta    puggalā
aññātāvindriyaṃ    sacchikarissanti    no   ca   domanassindriyaṃ   pajahanti
Anāgāmimaggasamaṅgī           aññātāvindriyañca          sacchikarissati
domanassindriyañca pajahati.
     [1422]   Yo  anaññātaññassāmītindriyaṃ  bhāveti  so  aññindriyaṃ
bhāvessatīti:   āmantā   .   yo   vā   pana  aññindriyaṃ  bhāvessati
so    anaññātaññassāmītindriyaṃ   bhāvetīti:   cha   puggalā   aññindriyaṃ
bhāvessanti   no   ca   anaññātaññassāmītindriyaṃ   bhāventi   aṭṭhamako
aññindriyañca          bhāvessati          anaññātaññassāmītindriyañca
bhāveti.
     [1423]     Yo     anaññātaññassāmītindriyaṃ    bhāveti    so
aññātāvindriyaṃ    sacchikarissatīti:    āmantā    .   yo   vā   pana
aññātāvindriyaṃ      sacchikarissati      so     anaññātaññassāmītindriyaṃ
bhāvetīti:   satta   puggalā   aññātāvindriyaṃ   sacchikarissanti   no  ca
anaññātaññassāmītindriyaṃ     bhāventi    aṭṭhamako    aññātāvindriyañca
sacchikarissati anaññātaññassāmītindriyañca bhāveti.
     [1424]    Yo    aññindriyaṃ   bhāveti   so   aññātāvindriyaṃ
sacchikarissatīti:    āmantā    .    yo   vā   pana   aññātāvindriyaṃ
sacchikarissati     so     aññindriyaṃ     bhāvetīti:    pañca    puggalā
aññātāvindriyaṃ    sacchikarissanti    no    ca    aññindriyaṃ   bhāventi
tayo      aggamaggasamaṅgino      aññātāvindriyañca      sacchikarissanti
aññindriyañca bhāventi.
     [1425]   Yo   cakkhundriyaṃ   na  parijānāti  so  domanassindriyaṃ
nappajahissatīti:   pañca   puggalā   cakkhundriyaṃ   na   parijānanti  no  ca
domanassindriyaṃ    nappajahissanti    cattāro    puggalā    cakkhundriyañca
na   parijānanti   domanassindriyañca   nappajahissanti   .   yo  vā  pana
domanassindriyaṃ    nappajahissati    so    cakkhundriyaṃ   na   parijānātīti:
aggamaggasamaṅgī    domanassindriyaṃ    nappajahissati   no   ca   cakkhundriyaṃ
na   parijānāti   cattāro   puggalā   domanassindriyañca   nappajahissanti
cakkhundriyañca na parijānanti.
     [1426]  Yo  cakkhundriyaṃ na parijānāti so anaññātaññassāmītindriyaṃ
na   bhāvessatīti:   ye   puthujjanā  maggaṃ  paṭilabhissanti  te  cakkhundriyaṃ
na      parijānanti     no     ca     anaññātaññassāmītindriyaṃ     na
bhāvessanti     aṭṭha     puggalā    cakkhundriyañca    na    parijānanti
anaññātaññassāmītindriyaṃ    na    bhāvessanti    .    yo   vā   pana
anaññātaññassāmītindriyaṃ    na    bhāvessati    so    cakkhundriyaṃ    na
parijānātīti:          aggamaggasamaṅgī         anaññātaññassāmītindriyaṃ
na   bhāvessati   no   ca   cakkhundriyaṃ   na  parijānāti  aṭṭha  puggalā
anaññātaññassāmītindriyañca      na      bhāvessanti      cakkhundriyañca
na parijānanti.
     [1427] Yo cakkhundriyaṃ na parijānāti so aññindriyaṃ na bhāvessatīti:
satta    puggalā   cakkhundriyaṃ   na   parijānanti   no   ca   aññindriyaṃ
na    bhāvessanti    dve    puggalā   cakkhundriyañca   na   parijānanti
Aññindriyañca    na    bhāvessanti   .   yo   vā   pana   aññindriyaṃ
na   bhāvessati   so   cakkhundriyaṃ   na   parijānātīti:   aggamaggasamaṅgī
aññindriyaṃ   na   bhāvessati   no  ca  cakkhundriyaṃ  na  parijānāti  dve
puggalā aññindriyañca na bhāvessanti cakkhundriyañca na parijānanti.
     [1428]   Yo   cakkhundriyaṃ  na  parijānāti  so  aññātāvindriyaṃ
na   sacchikarissatīti:   satta  puggalā  cakkhundriyaṃ  na  parijānanti  no  ca
aññātāvindriyaṃ    na    sacchikarissanti   dve   puggalā   cakkhundriyañca
na   parijānanti  aññātāvindriyañca  na  sacchikarissanti  .  yo  vā  pana
aññātāvindriyaṃ   na   sacchikarissati   so   cakkhundriyaṃ  na  parijānātīti:
āmantā.
     [1429]  Yo  domanassindriyaṃ nappajahati so anaññātaññassāmītindriyaṃ
na    bhāvessatīti:    ye    puthujjanā    maggaṃ    paṭilabhissanti    te
domanassindriyaṃ     nappajahanti     no    ca    anaññātaññassāmītindriyaṃ
na    bhāvessanti    aṭṭha    puggalā    domanassindriyañca   nappajahanti
anaññātaññassāmītindriyañca    na    bhāvessanti   .   yo   vā   pana
anaññātaññassāmītindriyaṃ  na  bhāvessati  so  domanassindriyaṃ  nappajahatīti:
anāgāmimaggasamaṅgī   anaññātaññassāmītindriyaṃ   na   bhāvessati   no  ca
domanassindriyaṃ   nappajahati   aṭṭha   puggalā   anaññātaññassāmītindriyañca
na bhāvessanti domanassindriyañca nappajahanti.
     [1430]    Yo    domanassindriyaṃ   nappajahati   so   aññindriyaṃ
Na   bhāvessatīti:   cha   puggalā   domanassindriyaṃ   nappajahanti  no  ca
aññindriyaṃ    na    bhāvessanti    tayo    puggalā   domanassindriyañca
nappajahanti  aññindriyañca  na  bhāvessanti  .  yo  vā  pana  aññindriyaṃ
na bhāvessati so domanassindriyaṃ nappajahatīti: āmantā.
     [1431]   Yo   domanassindriyaṃ   nappajahati  so  aññātāvindriyaṃ
na   sacchikarissatīti:   satta  puggalā  domanassindriyaṃ  nappajahanti  no  ca
aññātāvindriyaṃ   na   sacchikarissanti   dve   puggalā  domanassindriyañca
nappajahanti   aññātāvindriyañca   na   sacchikarissanti   .  yo  vā  pana
aññātāvindriyaṃ   na   sacchikarissati   so   domanassindriyaṃ   nappajahatīti:
āmantā.
     [1432]  Yo  anaññātaññassāmītindriyaṃ  na  bhāveti so aññindriyaṃ
na      bhāvessatīti:      cha     puggalā     anaññātaññassāmītindriyaṃ
na   bhāventi   no   ca   aññindriyaṃ   na  bhāvessanti  tayo  puggalā
anaññātaññassāmītindriyañca       na       bhāventi      aññindriyañca
na   bhāvessanti   .   yo   vā  pana  aññindriyaṃ  na  bhāvessati  so
anaññātaññassāmītindriyaṃ na bhāvetīti: āmantā.
     [1433]    Yo    anaññātaññassāmītindriyaṃ   na   bhāveti   so
aññātāvindriyaṃ  na  sacchikarissatīti: satta puggalā  anaññātaññassāmītindriyaṃ
na  bhāventi  no  ca  aññātāvindriyaṃ  na  sacchikarissanti  dve  puggalā
anaññātaññassāmītindriyañca      na     bhāventi     aññātāvindriyañca
Na   sacchikarissanti   .  yo  vā  pana  aññātāvindriyaṃ  na  sacchikarissati
so anaññātaññassāmītindriyaṃ na bhāvetīti: āmantā.
     [1434]   Yo   aññindriyaṃ   na   bhāveti  so  aññātāvindriyaṃ
na   sacchikarissatīti:   pañca   puggalā  aññindriyaṃ  na  bhāventi  no  ca
aññātāvindriyaṃ    na    sacchikarissanti   dve   puggalā   aññindriyañca
na   bhāventi   aññātāvindriyañca  na  sacchikarissanti  .  yo  vā  pana
aññātāvindriyaṃ   na   sacchikarissati   so   aññindriyaṃ   na   bhāvetīti:
āmantā.
                             -------------
     [1435]    Yo   cakkhundriyaṃ   parijānittha   so   domanassindriyaṃ
pajahissatīti:    no   .   yo   vā   pana   domanassindriyaṃ   pajahissati
so cakkhundriyaṃ parijānitthāti: no.
     [1436]  Yo  cakkhundriyaṃ  parijānittha  so anaññātaññassāmītindriyaṃ
bhāvessatīti:    no    .   yo   vā   pana   anaññātaññassāmītindriyaṃ
bhāvessati so cakkhundriyaṃ parijānitthāti: no.
     [1437]  Yo  cakkhundriyaṃ  parijānittha  so aññindriyaṃ bhāvessatīti:
no   .   yo   vā   pana   aññindriyaṃ   bhāvessati   so  cakkhundriyaṃ
parijānitthāti: no.
     [1438]   Yo   cakkhundriyaṃ   parijānittha   so   aññātāvindriyaṃ
sacchikarissatīti:   no   .   yo  vā  pana  aññātāvindriyaṃ  sacchikarissati
So cakkhundriyaṃ parijānitthāti: no.
     [1439]  Yo  domanassindriyaṃ  pajahittha so anaññātaññassāmītindriyaṃ
bhāvessatīti:    no    .   yo   vā   pana   anaññātaññassāmītindriyaṃ
bhāvessati so domanassindriyaṃ pajahitthāti: no.
     [1440]    Yo    domanassindriyaṃ    pajahittha   so   aññindriyaṃ
bhāvessatīti:    dve    puggalā   domanassindriyaṃ   pajahittha   no   ca
aññindriyaṃ     bhāvessanti    anāgāmī    domanassindriyañca    pajahittha
aññindriyañca   bhāvessati   .   yo   vā  pana  aññindriyaṃ  bhāvessati
so     domanassindriyaṃ     pajahitthāti:    cha    puggalā    aññindriyaṃ
bhāvessanti   no   ca  domanassindriyaṃ  pajahittha  anāgāmī  aññindriyañca
bhāvessati domanassindriyañca pajahittha.
     [1441]   Yo   domanassindriyaṃ   pajahittha   so  aññātāvindriyaṃ
sacchikarissatīti:     arahā     domanassindriyaṃ     pajahittha    no    ca
aññātāvindriyaṃ    sacchikarissati    dve    puggalā    domanassindriyañca
pajahittha    aññātāvindriyañca    sacchikarissanti    .   yo   vā   pana
aññātāvindriyaṃ    sacchikarissati    so    domanassindriyaṃ    pajahitthāti:
cha   puggalā   aññātāvindriyaṃ   sacchikarissanti   no  ca  domanassindriyaṃ
pajahittha     dve     puggalā     aññātāvindriyañca     sacchikarissanti
domanassindriyañca pajahittha.
     [1442]   Yo  anaññātaññassāmītindriyaṃ  bhāvittha  so  aññindriyaṃ
Bhāvessatīti:       dve       puggalā       anaññātaññassāmītindriyaṃ
bhāvittha    no    ca    aññindriyaṃ    bhāvessanti    pañca    puggalā
anaññātaññassāmītindriyañca    bhāvittha   aññindriyañca   bhāvessanti  .
Yo   vā   pana   aññindriyaṃ   bhāvessati  so  anaññātaññassāmītindriyaṃ
bhāvitthāti:    dve    puggalā    aññindriyaṃ   bhāvessanti   no   ca
anaññātaññassāmītindriyaṃ    bhāvittha    pañca    puggalā    aññindriyañca
bhāvessanti anaññātaññassāmītindriyañca bhāvittha.
     [1443]     Yo     anaññātaññassāmītindriyaṃ    bhāvittha    so
aññātāvindriyaṃ     sacchikarissatīti:    arahā    anaññātaññassāmītindriyaṃ
bhāvittha    no    ca    aññātāvindriyaṃ    sacchikarissati   cha   puggalā
anaññātaññassāmītindriyañca         bhāvittha         aññātāvindriyañca
sacchikarissanti    .    yo   vā   pana   aññātāvindriyaṃ   sacchikarissati
so     anaññātaññassāmītindriyaṃ     bhāvitthāti:     dve     puggalā
aññātāvindriyaṃ    sacchikarissanti    no    ca   anaññātaññassāmītindriyaṃ
bhāvittha      cha      puggalā     aññātāvindriyañca     sacchikarissanti
anaññātaññassāmītindriyañca bhāvittha.
     [1444]    Yo    aññindriyaṃ   bhāvittha   so   aññātāvindriyaṃ
sacchikarissatīti:   no   .   yo  vā  pana  aññātāvindriyaṃ  sacchikarissati
so aññindriyaṃ bhāvitthāti: no.
     [1445]   Yo   cakkhundriyaṃ   na  parijānittha  so  domanassindriyaṃ
Nappajahissatīti:   pañca   puggalā   cakkhundriyaṃ   na   parijānittha  no  ca
domanassindriyaṃ     nappajahissanti     tayo     puggalā    cakkhundriyañca
na   parijānittha   domanassindriyañca   nappajahissanti   .   yo  vā  pana
domanassindriyaṃ    nappajahissati    so   cakkhundriyaṃ   na   parijānitthāti:
arahā     domanassindriyaṃ     nappajahissati     no    ca    cakkhundriyaṃ
na    parijānittha    tayo    puggalā   domanassindriyañca   nappajahissanti
cakkhundriyañca na parijānittha.
     [1446]  Yo  cakkhundriyaṃ na parijānittha so anaññātaññassāmītindriyaṃ
na   bhāvessatīti:   ye   puthujjanā  maggaṃ  paṭilabhissanti  te  cakkhundriyaṃ
na   parijānittha   no   ca   anaññātaññassāmītindriyaṃ   na   bhāvessanti
aṭṭha   puggalā   cakkhundriyañca   na  parijānittha  anaññātaññassāmītindriyaṃ
na    bhāvessanti    .    yo    vā   pana   anaññātaññassāmītindriyaṃ
na    bhāvessati    so    cakkhundriyaṃ    na    parijānitthāti:   arahā
anaññātaññassāmītindriyaṃ    na    bhāvessati    no    ca    cakkhundriyaṃ
na     parijānittha     aṭṭha     puggalā     anaññātaññassāmītindriyañca
na bhāvessanti cakkhundriyañca na parijānittha.
     [1447]   Yo   cakkhundriyaṃ   na   parijānittha   so   aññindriyaṃ
na   bhāvessatīti:   satta   puggalā  cakkhundriyaṃ  na  parijānittha  no  ca
aññindriyaṃ    na    bhāvessanti    dve   puggalā   cakkhundriyañca   na
parijānittha  aññindriyañca  na  bhāvessanti  .  yo  vā  pana  aññindriyaṃ
Na   bhāvessati   so  cakkhundriyaṃ  na  parijānitthāti:  arahā  aññindriyaṃ
na   bhāvessati   no   ca   cakkhundriyaṃ   na  parijānittha  dve  puggalā
aññindriyañca na bhāvessanti cakkhundriyañca na parijānittha.
     [1448]   Yo   cakkhundriyaṃ  na  parijānittha  so  aññātāvindriyaṃ
na   sacchikarissatīti:   aṭṭha  puggalā  cakkhundriyaṃ  na  parijānittha  no  ca
aññātāvindriyaṃ  na  sacchikarissanti  ye  puthujjanā  maggaṃ  na  paṭilabhissanti
te      cakkhundriyañca      na      parijānittha     aññātāvindriyañca
na   sacchikarissanti   .  yo  vā  pana  aññātāvindriyaṃ  na  sacchikarissati
so    cakkhundriyaṃ    na    parijānitthāti:    arahā    aññātāvindriyaṃ
na   sacchikarissati   no   ca   cakkhundriyaṃ  na  parijānittha  ye  puthujjanā
maggaṃ   na   paṭilabhissanti   te   aññātāvindriyañca   na   sacchikarissanti
cakkhundriyañca na parijānittha.
     [1449]      Yo      domanassindriyaṃ      nappajahittha     so
anaññātaññassāmītindriyaṃ     na     bhāvessatīti:     ye     puthujjanā
maggaṃ    paṭilabhissanti    te    domanassindriyaṃ    nappajahittha   no   ca
anaññātaññassāmītindriyaṃ      na      bhāvessanti      cha     puggalā
domanassindriyañca         nappajahittha        anaññātaññassāmītindriyañca
na   bhāvessanti   .   yo   vā   pana   anaññātaññassāmītindriyaṃ   na
bhāvessati    so    domanassindriyaṃ    nappajahitthāti:   tayo   puggalā
anaññātaññassāmītindriyaṃ    na   bhāvessanti   no   ca   domanassindriyaṃ
nappajahittha        cha        puggalā       anaññātaññassāmītindriyañca
Na bhāvessanti domanassindriyañca nappajahittha.
     [1450]    Yo   domanassindriyaṃ   nappajahittha   so   aññindriyaṃ
na   bhāvessatīti:   cha   puggalā   domanassindriyaṃ   nappajahittha  no  ca
aññindriyaṃ   na   bhāvessanti   ye   puthujjanā   maggaṃ  na  paṭilabhissanti
te   domanassindriyañca   nappajahittha   aññindriyañca  na  bhāvessanti .
Yo    vā   pana   aññindriyaṃ   na   bhāvessati   so   domanassindriyaṃ
nappajahitthāti:   dve   puggalā   aññindriyaṃ   na  bhāvessanti  no  ca
domanassindriyaṃ   nappajahittha   ye   puthujjanā   maggaṃ   na   paṭilabhissanti
te aññindriyañca na bhāvessanti domanassindriyañca nappajahittha.
     [1451]   Yo   domanassindriyaṃ  nappajahittha  so  aññātāvindriyaṃ
na   sacchikarissatīti:   cha   puggalā   domanassindriyaṃ  nappajahittha  no  ca
aññātāvindriyaṃ    na    sacchikarissanti    ye    puthujjanā   maggaṃ   na
paṭilabhissanti    te   domanassindriyañca   nappajahittha   aññātāvindriyañca
na   sacchikarissanti   .  yo  vā  pana  aññātāvindriyaṃ  na  sacchikarissati
so     domanassindriyaṃ     nappajahitthāti:    arahā    aññātāvindriyaṃ
na   sacchikarissati   no   ca   domanassindriyaṃ  nappajahittha  ye  puthujjanā
maggaṃ   na   paṭilabhissanti   te   aññātāvindriyañca   na   sacchikarissanti
domanassindriyañca nappajahittha.
     [1452]  Yo  anaññātaññassāmītindriyaṃ  na  bhāvittha so aññindriyaṃ
na     bhāvessatīti:     dve     puggalā     anaññātaññassāmītindriyaṃ
Na   bhāvittha  no  ca  aññindriyaṃ  na  bhāvessanti  ye  puthujjanā  maggaṃ
na    paṭilabhissanti    te    anaññātaññassāmītindriyañca    na   bhāvittha
aññindriyañca  na  bhāvessanti  .  yo  vā  pana aññindriyaṃ na bhāvessati
so    anaññātaññassāmītindriyaṃ    na    bhāvitthāti:    dve   puggalā
aññindriyaṃ    na    bhāvessanti    no    ca   anaññātaññassāmītindriyaṃ
na   bhāvittha   ye  puthujjanā  maggaṃ  na  paṭilabhissanti  te  aññindriyañca
na bhāvessanti anaññātaññassāmītindriyañca na bhāvittha.
     [1453]    Yo    anaññātaññassāmītindriyaṃ   na   bhāvittha   so
aññātāvindriyaṃ       na      sacchikarissatīti:      dve      puggalā
anaññātaññassāmītindriyaṃ    na    bhāvittha    no   ca   aññātāvindriyaṃ
na    sacchikarissanti    ye   puthujjanā   maggaṃ   na   paṭilabhissanti   te
anaññātaññassāmītindriyañca      na      bhāvittha     aññātāvindriyañca
na   sacchikarissanti   .  yo  vā  pana  aññātāvindriyaṃ  na  sacchikarissati
so      anaññātaññassāmītindriyaṃ      na      bhāvitthāti:     arahā
aññātāvindriyaṃ   na   sacchikarissati   no   ca   anaññātaññassāmītindriyaṃ
na  bhāvittha  ye  puthujjanā  maggaṃ  na  paṭilabhissanti te aññātāvindriyañca
na sacchikarissanti anaññātaññassāmītindriyañca na bhāvittha.
     [1454]   Yo   aññindriyaṃ   na   bhāvittha  so  aññātāvindriyaṃ
na   sacchikarissatīti:   aṭṭha   puggalā   aññindriyaṃ  na  bhāvittha  no  ca
aññātāvindriyaṃ  na  sacchikarissanti  ye  puthujjanā  maggaṃ  na  paṭilabhissanti
Te       aññindriyañca      na      bhāvittha      aññātāvindriyañca
na   sacchikarissanti   .  yo  vā  pana  aññātāvindriyaṃ  na  sacchikarissati
so     aññindriyaṃ     na    bhāvitthāti:    arahā    aññātāvindriyaṃ
na   sacchikarissati   no   ca   aññindriyaṃ   na   bhāvittha  ye  puthujjanā
maggaṃ   na   paṭilabhissanti   te   aññātāvindriyañca   na   sacchikarissanti
aññindriyañca na bhāvitthāti.
                     Indriyayamakaṃ dasamaṃ
                          niṭṭhitaṃ.
                     Yamakappakaraṇaṃ pacchimaṃ
                          niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 39 page 529-556. https://84000.org/tipitaka/read/roman_item.php?book=39&item=1366&items=89              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=39&item=1366&items=89&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=39&item=1366&items=89              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=39&item=1366&items=89              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=39&i=1366              Contents of The Tipitaka Volume 39 https://84000.org/tipitaka/read/?index_39 https://84000.org/tipitaka/english/?index_39

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]