ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [15]  Idaṃ  dukkhaṃ  ariyasaccanti  me  bhikkhave  pubbe  ananussutesu
dhammesu   cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā
@Footnote:visuddhimaggepi dukkhasaccaniddese taṃ na uddiṭṭhaṃ.
@dhammacakkappavattanasuttantapāliyaṃyeva pana upalabbhati. tasmā tatthevimassa vacane
@aññattha ca avacane kāraṇaṃ vīmaṃsitabbaṃ. imasmiñca ṭhāne
@sokaparidevadukkhadomanassupāyāsāpi dukkhāti vibhaṅge  dukkhasaccaniddese āgataṃ idha
@pana taṃ natthi. tatthāpi kāraṇaṃ pariyesitabbanti tatiyasāratthadīpanī. 1-2 sabbattha
@dukkhasamudayaṃ ariyasaccaṃ dukkhanirodhaṃ ariyasaccanti dissati. tampana
@dukkhanirodhagāminī paṭipadā ariyasaccanti pāliyā na sameti. tenāyaṃ amhākaṃ anumatiyā
@sodhitoti veditabbo.
Udapādi   āloko   udapādi   .   taṃ   kho   panidaṃ   dukkhaṃ  ariyasaccaṃ
pariññeyyanti    me    bhikkhave   .pe.   pariññātanti   me   bhikkhave
pubbe    ananussutesu    dhammesu    cakkhuṃ    udapādi   ñāṇaṃ   udapādi
paññā udapādi vijjā udapādi āloko udapādi.
     {15.1}   Idaṃ   dukkhasamudayo   ariyasaccanti  me  bhikkhave  pubbe
ananussutesu    dhammesu    cakkhuṃ    udapādi    ñāṇaṃ   udapādi   paññā
udapādi   vijjā   udapādi   āloko   udapādi   .   taṃ   kho  panidaṃ
dukkhasamudayo     ariyasaccaṃ     pahātabbanti    me    bhikkhave    .pe.
Pahīnanti    me    bhikkhave    pubbe    ananussutesu    dhammesu   cakkhuṃ
udapādi    ñāṇaṃ    udapādi    paññā    udapādi    vijjā    udapādi
āloko udapādi.
     {15.2}   Idaṃ   dukkhanirodho   ariyasaccanti  me  bhikkhave  pubbe
ananussutesu    dhammesu    cakkhuṃ    udapādi    ñāṇaṃ   udapādi   paññā
udapādi   vijjā   udapādi   āloko   udapādi   .   taṃ   kho  panidaṃ
dukkhanirodho    ariyasaccaṃ    sacchikātabbanti    me    bhikkhave    .pe.
Sacchikatanti    me    bhikkhave    pubbe   ananussutesu   dhammesu   cakkhuṃ
udapādi    ñāṇaṃ    udapādi    paññā    udapādi    vijjā    udapādi
āloko udapādi.
     {15.3}    Idaṃ   dukkhanirodhagāminī   paṭipadā   ariyasaccanti   me
bhikkhave    pubbe    ananussutesu    dhammesu    cakkhuṃ   udapādi   ñāṇaṃ
udapādi   paññā   udapādi   vijjā   udapādi   āloko   udapādi .
Taṃ   kho   panidaṃ   dukkhanirodhagāminī   paṭipadā   ariyasaccaṃ   bhāvetabbanti
me  bhikkhave  .pe.  bhāvitanti  me  bhikkhave  pubbe ananussutesu dhammesu
Cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā   udapādi
āloko udapādi.



             The Pali Tipitaka in Roman Character Volume 4 page 19-21. https://84000.org/tipitaka/read/roman_item.php?book=4&item=15&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=15&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=15&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=15&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=15              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]