ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [167]  Athakho  bhikkhūnaṃ  etadahosi kati nu kho pātimokkhuddesāti.
Bhagavato      etamatthaṃ     ārocesuṃ     .     pañcime     bhikkhave
pātimokkhuddesā    nidānaṃ   uddisitvā   avasesaṃ   sutena   sāvetabbaṃ
@Footnote: 1 Ma. Yu. uposathakammanti .   2 Yu. sabbattha yamidaṃ.
Ayaṃ    paṭhamo    pātimokkhuddeso   .   nidānaṃ   uddisitvā   cattāri
pārājikāni   uddisitvā   avasesaṃ   sutena   sāvetabbaṃ   ayaṃ   dutiyo
pātimokkhuddeso    .    nidānaṃ    uddisitvā   cattāri   pārājikāni
uddisitvā  terasa  saṅghādisese  uddisitvā  avasesaṃ  sutena  sāvetabbaṃ
ayaṃ    tatiyo    pātimokkhuddeso   .   nidānaṃ   uddisitvā   cattāri
pārājikāni  uddisitvā  terasa  saṅghādisese  uddisitvā  dve  aniyate
uddisitvā  avasesaṃ  sutena  sāvetabbaṃ  ayaṃ  catuttho pātimokkhuddeso.
Vitthāreneva pañcamo. Ime kho bhikkhave pañca pātimokkhuddesāti.
     {167.1}   Tena   kho  pana  samayena  bhikkhū  bhagavatā  saṅkhittena
pātimokkhuddeso    anuññātoti    sabbakālaṃ    saṅkhittena   pātimokkhaṃ
uddisanti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave  saṅkhittena
pātimokkhaṃ uddisitabbaṃ yo uddiseyya āpatti dukkaṭassāti.
     {167.2}  Tena  kho  pana  samayena  kosalesu janapadesu aññatarasmiṃ
āvāse   tadahuposathe   sañcarabhayaṃ   1-   ahosi   .  bhikkhū  nāsakkhiṃsu
vitthārena   pātimokkhaṃ   uddisituṃ  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi    bhikkhave    sati    antarāye    saṅkhittena    pātimokkhaṃ
uddisitunti.
     {167.3}     Tena     kho     pana     samayena    chabbaggiyā
@Footnote: 1 Ma. Yu. Rā. savarabhayaṃ .   Sī. sabhayakaṃ .  saṃcarabhayanti aṭṭavīmanussabhayanti
@tabbaṇṇanā. saṃcarabhayanti vanacarakabhayaṃ tenāha aṭṭavīmanussabhayanti taṭṭīkā ca
@vimativinodanī ca.
Bhikkhū    asatipi    antarāye   saṅkhittena   pātimokkhaṃ   uddisanti  .
Bhagavato   etamatthaṃ   ārocesuṃ   .   na   bhikkhave   asati  antarāye
saṅkhittena    pātimokkhaṃ    uddisitabbaṃ    yo    uddiseyya    āpatti
dukkaṭassa    .    anujānāmi   bhikkhave   sati   antarāye   saṅkhittena
pātimokkhaṃ  uddisituṃ  .  tatrime  antarāyā  rājantarāyo  corantarāyo
agyantarāyo      udakantarāyo     manussantarāyo     amanussantarāyo
vāḷantarāyo    siriṃsapantarāyo   jīvitantarāyo   brahmacariyantarāyo  .
Anujānāmi   bhikkhave   evarūpesu   antarāyesu   saṅkhittena  pātimokkhaṃ
uddisituṃ asati antarāye vitthārenāti.



             The Pali Tipitaka in Roman Character Volume 4 page 220-222. https://84000.org/tipitaka/read/roman_item.php?book=4&item=167&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=167&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=167&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=167&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=167              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]