ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [228]   Athakho  bhikkhūnaṃ  etadahosi  kati  nu  kho  pavāraṇāti .
Bhagavato    etamatthaṃ    ārocesuṃ   .   dvemā   bhikkhave   pavāraṇā
cātuddasikā  [3]-  paṇṇarasikā  ca  imā  kho bhikkhave dve pavāraṇāti.
@Footnote: 1 Sī. Ma. Yu. pavārentīti .  2 Rā. tāva ukkuṭikaṃ nisinno. 3 Po. Ma. ca.
Athakho   bhikkhūnaṃ   etadahosi   kati   nu  kho  pavāraṇākammānīti  1- .
Bhagavato  etamatthaṃ  ārocesuṃ . Cattārīmāni bhikkhave pavāraṇākammāni 2-
adhammena    vaggaṃ    pavāraṇākammaṃ    adhammena   samaggaṃ   pavāraṇākammaṃ
dhammena    vaggaṃ   pavāraṇākammaṃ   dhammena   samaggaṃ   pavāraṇākammaṃ  .
Tatra   bhikkhave   yadidaṃ   adhammena   vaggaṃ   pavāraṇākammaṃ   na  bhikkhave
evarūpaṃ   pavāraṇākammaṃ   kātabbaṃ   na  ca  mayā  evarūpaṃ  pavāraṇākammaṃ
anuññātaṃ.
     {228.1}   Tatra  bhikkhave  yadidaṃ  adhammena  samaggaṃ  pavāraṇākammaṃ
na   bhikkhave   evarūpaṃ   pavāraṇākammaṃ   kātabbaṃ  na  ca  mayā  evarūpaṃ
pavāraṇākammaṃ   anuññātaṃ   .   tatra   bhikkhave   yadidaṃ   dhammena  vaggaṃ
pavāraṇākammaṃ   na   ca   3-   bhikkhave  evarūpaṃ  pavāraṇākammaṃ  kātabbaṃ
na   ca   mayā   evarūpaṃ   pavāraṇākammaṃ   anuññātaṃ  .  tatra  bhikkhave
yadidaṃ   dhammena   samaggaṃ   pavāraṇākammaṃ  evarūpaṃ  bhikkhave  pavāraṇākammaṃ
kātabbaṃ   evarūpaṃ   4-   mayā   pavāraṇākammaṃ  anuññātaṃ  .  tasmātiha
bhikkhave   evarūpaṃ   pavāraṇākammaṃ   karissāma   yadidaṃ  dhammena  samagganti
evaṃ hi vo bhikkhave sikkhitabbanti.



             The Pali Tipitaka in Roman Character Volume 4 page 315-316. https://84000.org/tipitaka/read/roman_item.php?book=4&item=228&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=4&item=228&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=228&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=228&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=228              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]