ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [229]   Athakho   bhagavā   bhikkhū   āmantesi  sannipatatha  bhikkhave
saṅgho   pavāressatīti   .   evaṃ   vutte   aññataro   bhikkhu  bhagavantaṃ
etadavoca  atthi  bhante  bhikkhu  gilāno  so  anāgatoti  .  anujānāmi
bhikkhave   gilānena   bhikkhunā  pavāraṇaṃ  dātuṃ  .  evañca  pana  bhikkhave
dātabbā     .     tena     gilānena     bhikkhunā    ekaṃ    bhikkhuṃ
@Footnote: 1 Ma. Yu. pavāraṇakammānīti. 2 Ma. Yu. sabbattha pavāraṇakammāni-kammaṃ.
@3 Ma. casaddo natthi. 4 Ma. evarūpañca.

--------------------------------------------------------------------------------------------- page317.

Upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo pavāraṇaṃ dammi pavāraṇaṃ me hara [1]- mamatthāya pavārehīti kāyena viññāpeti vācāya viññāpeti kāyena vācāya viññāpeti dinnā hoti pavāraṇā . Na kāyena viññāpeti na vācāya viññāpeti na kāyena vācāya viññāpeti na dinnā hoti pavāraṇā . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha so bhikkhave gilāno bhikkhu mañcena vā pīṭhena vā saṅghamajjhe ānetvā pavāretabbaṃ . Sace bhikkhave gilānupaṭṭhākānaṃ bhikkhūnaṃ evaṃ 2- hoti sace kho mayaṃ gilānaṃ ṭhānā cāvessāma ābādho vā abhivaḍḍhissati kālakiriyā vā bhavissatīti . na bhikkhave gilāno [3]- ṭhānā cāvetabbo saṅghena tattha gantvā pavāretabbaṃ na tveva vaggena saṅghena pavāretabbaṃ pavāreyya ce āpatti dukkaṭassa. {229.1} Pavāraṇāhārako ce bhikkhave dinnāya pavāraṇāya tattheva pakkamati aññassa dātabbā pavāraṇā . pavāraṇāhārako ce bhikkhave dinnāya pavāraṇāya tattheva vibbhamati .pe. kālaṃ karoti sāmaṇero paṭijānāti sikkhaṃ paccakkhātako paṭijānāti antimavatthuṃ ajjhāpannako paṭijānāti ummattako paṭijānāti khittacitto paṭijānāti vedanaṭṭo paṭijānāti āpattiyā adassane ukkhittako paṭijānāti āpattiyā appaṭikamme ukkhittako paṭijānāti pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti @Footnote: 1 Po. Ma. pavāraṇaṃ me ārocehi. 2 Ma. etadahosi. 3 Ma. bhikkhu.

--------------------------------------------------------------------------------------------- page318.

Paṇḍako paṭijānāti theyyasaṃvāsako paṭijānāti titthiyapakkantako paṭijānāti tiracchānagato paṭijānāti mātughātako paṭijānāti pitughātako paṭijānāti arahantaghātako paṭijānāti bhikkhunīdūsako paṭijānāti saṅghabhedako paṭijānāti lohituppādako paṭijānāti ubhatobyañjanako paṭijānāti aññassa dātabbā pavāraṇā. {229.2} Pavāraṇāhārako ce bhikkhave dinnāya pavāraṇāya antarāmagge pakkamati anāhaṭā hoti pavāraṇā . pavāraṇāhārako ce bhikkhave dinnāya pavāraṇāya antarāmagge vibbhamati kālaṃ karoti .pe. ubhatobyañjanako paṭijānāti anāhaṭā hoti pavāraṇā. Pavāraṇāhārako ce bhikkhave dinnāya pavāraṇāya saṅghappatto pakkamati āhaṭā hoti pavāraṇā . pavāraṇāhārako ce bhikkhave dinnāya pavāraṇāya saṅghappatto vibbhamati kālaṃ karoti .pe. Ubhatobyañjanako paṭijānāti āhaṭā hoti pavāraṇā. {229.3} Pavāraṇāhārako ce bhikkhave dinnāya pavāraṇāya saṅghappatto sutto na āroceti āhaṭā hoti pavāraṇā pavāraṇāhārakassa anāpatti . pavāraṇāhārako ce bhikkhave dinnāya pavāraṇāya saṅghappatto samāpanno na āroceti āhaṭā hoti pavāraṇā pavāraṇāhārakassa anāpatti . Pavāraṇāhārako ce bhikkhave dinnāya pavāraṇāya saṅghappatto pamatto na āroceti āhaṭā hoti pavāraṇā pavāraṇāhārakassa anāpatti.

--------------------------------------------------------------------------------------------- page319.

{229.4} Pavāraṇāhārako ce bhikkhave dinnāya pavāraṇāya saṅghappatto sañcicca na āroceti āhaṭā hoti pavāraṇā pavāraṇāhārakassa āpatti dukkaṭassa . anujānāmi bhikkhave tadahupavāraṇāya pavāraṇaṃ dentena chandampi dātuṃ santi saṅghassa karaṇīyanti. [230] Tena kho pana samayena aññataraṃ bhakkhuṃ tadahupavāraṇāya ñātakā gaṇhiṃsu . bhagavato etamatthaṃ ārocesuṃ . idha pana bhikkhave bhikkhuṃ tadahupavāraṇāya ñātakā gaṇhanti . te ñātakā bhikkhūhi evamassu vacanīyā iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha yāvāyaṃ bhikkhu pavāretīti . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha te ñātakā bhikkhūhi evamassu vacanīyā iṅgha tumhe āyasmanto muhuttaṃ ekamantaṃ hotha yāvāyaṃ bhikkhu pavāraṇaṃ detīti . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha te ñātakā bhikkhūhi evamassu vacanīyā iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha yāva saṅgho pavāretīti . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha na tveva vaggena saṅghena pavāretabbaṃ pavāreyya ce āpatti dukkaṭassa. {230.1} Idha pana bhikkhave bhikkhuṃ tadahupavāraṇāya rājāno gaṇhanti corā gaṇhanti dhuttā gaṇhanti bhikkhupaccatthikā gaṇhanti . te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha yāvāyaṃ bhikkhu

--------------------------------------------------------------------------------------------- page320.

Pavāretīti . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā iṅgha tumhe āyasmanto muhuttaṃ ekamantaṃ hotha yāvāyaṃ bhikkhu pavāraṇaṃ detīti . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha yāva saṅgho pavāretīti . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha na tveva vaggena saṅghena pavāretabbaṃ pavāreyya ce āpatti dukkaṭassāti. [231] Tena kho pana samayena aññatarasmiṃ āvāse tadahupavāraṇāya pañca bhikkhū viharanti . athakho tesaṃ bhikkhūnaṃ etadahosi bhagavatā paññattaṃ saṅghena pavāretabbanti mayañcamha pañca janā kathaṃ nu kho amhehi pavāretabbanti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave pañcannaṃ saṅghena 1- pavāretunti . tena kho pana samayena aññatarasmiṃ āvāse tadahupavāraṇāya cattāro bhikkhū viharanti . athakho tesaṃ bhikkhūnaṃ etadahosi bhagavatā anuññātaṃ pañcannaṃ saṅghena pavāretuṃ mayañcamha cattāro janā kathaṃ nu kho amhehi pavāretabbanti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave catunnaṃ aññamaññaṃ pavāretuṃ . evañca pana bhikkhave pavāretabbaṃ . byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā {231.1} suṇantu me āyasmanto ajja pavāraṇā . @Footnote: 1 Ma. Yu. saṅghe. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page321.

Yadāyasmantānaṃ pattakallaṃ mayaṃ aññamaññaṃ pavāreyyāmāti. {231.2} Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te bhikkhū evamassu vacanīyā ahaṃ āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi dutiyampi āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi tatiyampi āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmīti. {231.3} Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te bhikkhū evamassu vacanīyā ahaṃ bhante āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi dutiyampi bhante āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi tatiyampi bhante āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmīti. {231.4} Tena kho pana samayena aññatarasmiṃ āvāse tadahupavāraṇāya tayo bhikkhū viharanti . athakho tesaṃ

--------------------------------------------------------------------------------------------- page322.

Bhikkhūnaṃ etadahosi bhagavatā anuññātaṃ pañcannaṃ saṅghena pavāretuṃ catunnaṃ aññamaññaṃ pavāretuṃ mayañcamha tayo janā kathaṃ nu kho amhehi pavāretabbanti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave tiṇṇannaṃ aññamaññaṃ pavāretuṃ . evañca pana bhikkhave pavāretabbaṃ . byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā {231.5} suṇantu me āyasmantā ajja pavāraṇā . Yadāyasmantānaṃ pattakallaṃ mayaṃ aññamaññaṃ pavāreyyāmāti. {231.6} Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te bhikkhū evamassu vacanīyā ahaṃ āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmantā anukampaṃ upādāya passanto paṭikarissāmi dutiyampi āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmantā anukampaṃ upādāya passanto paṭikarissāmi tatiyampi āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmantā anukampaṃ upādāya passanto paṭikarissāmīti. {231.7} Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te bhikkhū evamassu vacanīyā ahaṃ bhante āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmantā anukampaṃ upādāya passanto paṭikarissāmi dutiyampi bhante

--------------------------------------------------------------------------------------------- page323.

Āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmantā anukampaṃ upādāya passanto paṭikarissāmi tatiyampi bhante āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmantā anukampaṃ upādāya passanto paṭikarissāmīti. {231.8} Tena kho pana samayena aññatarasmiṃ āvāse tadahupavāraṇāya dve bhikkhū viharanti athakho tesaṃ bhikkhūnaṃ etadahosi bhagavatā anuññātaṃ pañcannaṃ saṅghena pavāretuṃ catunnaṃ aññamaññaṃ pavāretuṃ tiṇṇannaṃ aññamaññaṃ pavāretuṃ mayañcamha dve janā kathaṃ nu kho amhehi pavāretabbanti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave dvinnaṃ aññamaññaṃ pavāretuṃ . evañca pana bhikkhave pavāretabbaṃ . therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā navo bhikkhu evamassa vacanīyo ahaṃ āvuso āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadatu maṃ āyasmā anukampaṃ upādāya passanto paṭikarissāmi dutiyampi āvuso āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadatu maṃ āyasmā anukampaṃ upādāya passanto paṭikarissāmi tatiyampi āvuso āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadatu maṃ āyasmā anukampaṃ upādāya passanto paṭikarissāmīti. {231.9} Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ

--------------------------------------------------------------------------------------------- page324.

Nisīditvā añjaliṃ paggahetvā thero bhikkhu evamassa vacanīyo ahaṃ bhante āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadatu maṃ āyasmā anukampaṃ upādāya passanto paṭikarissāmi dutiyampi bhante āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadatu maṃ āyasmā anukampaṃ upādāya passanto paṭikarissāmi tatiyampi bhante āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadatu maṃ āyasmā anukampaṃ upādāya passanto paṭikarissāmīti. {231.10} Tena kho pana samayena aññatarasmiṃ āvāse tadahupavāraṇāya eko bhikkhu viharati . athakho tassa bhikkhuno etadahosi bhagavatā anuññātaṃ pañcannaṃ saṅghena pavāretuṃ catunnaṃ aññamaññaṃ pavāretuṃ tiṇṇannaṃ aññamaññaṃ pavāretuṃ dvinnaṃ aññamaññaṃ pavāretuṃ ahañcamhi ekako kathaṃ nu kho mayā pavāretabbanti. Bhagavato etamatthaṃ ārocesuṃ. {231.11} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya eko bhikkhu viharati . tena bhikkhave bhikkhunā yattha bhikkhū paṭikkamanti upaṭṭhānasālāya vā maṇḍape vā rukkhamūle vā so deso sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā āsanaṃ paññāpetvā padīpaṃ katvā nisīditabbaṃ . Sace aññe bhikkhū āgacchanti tehi saddhiṃ pavāretabbaṃ no ce āgacchanti ajja me pavāraṇāti adhiṭṭhātabbaṃ no ce adhiṭṭhaheyya āpatti dukkaṭassa . tatra bhikkhave yattha

--------------------------------------------------------------------------------------------- page325.

Pañca bhikkhū viharanti na ekassa pavāraṇaṃ āharitvā catūhi saṅghena pavāretabbaṃ pavāreyyuṃ ce āpatti dukkaṭassa . Tatra bhikkhave yattha cattāro bhikkhū viharanti na ekassa pavāraṇaṃ āharitvā tīhi aññamaññaṃ pavāretabbaṃ pavāreyyuṃ ce āpatti dukkaṭassa . tatra bhikkhave yattha tayo bhikkhū viharanti na ekassa pavāraṇaṃ āharitvā dvīhi aññamaññaṃ pavāretabbaṃ pavāreyyuṃ ce āpatti dukkaṭassa . tatra bhikkhave yattha dve bhikkhū viharanti na ekassa pavāraṇaṃ āharitvā ekena adhiṭṭhātabbaṃ adhiṭṭhaheyya ce āpatti dukkaṭassāti.


             The Pali Tipitaka in Roman Character Volume 4 page 316-325. https://84000.org/tipitaka/read/roman_item.php?book=4&item=229&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=229&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=229&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=229&items=3&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=229              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]