ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [229]   Athakho   bhagava   bhikkhu   amantesi  sannipatatha  bhikkhave
sangho   pavaressatiti   .   evam   vutte   annataro   bhikkhu  bhagavantam
etadavoca  atthi  bhante  bhikkhu  gilano  so  anagatoti  .  anujanami
bhikkhave   gilanena   bhikkhuna  pavaranam  datum  .  evanca  pana  bhikkhave
databba     .     tena     gilanena     bhikkhuna    ekam    bhikkhum
@Footnote: 1 Ma. Yu. pavaranakammaniti. 2 Ma. Yu. sabbattha pavaranakammani-kammam.
@3 Ma. casaddo natthi. 4 Ma. evarupanca.

--------------------------------------------------------------------------------------------- page317.

Upasankamitva ekamsam uttarasangam karitva ukkutikam nisiditva anjalim paggahetva evamassa vacaniyo pavaranam dammi pavaranam me hara [1]- mamatthaya pavarehiti kayena vinnapeti vacaya vinnapeti kayena vacaya vinnapeti dinna hoti pavarana . Na kayena vinnapeti na vacaya vinnapeti na kayena vacaya vinnapeti na dinna hoti pavarana . evancetam labhetha iccetam kusalam no ce labhetha so bhikkhave gilano bhikkhu mancena va pithena va sanghamajjhe anetva pavaretabbam . Sace bhikkhave gilanupatthakanam bhikkhunam evam 2- hoti sace kho mayam gilanam thana cavessama abadho va abhivaddhissati kalakiriya va bhavissatiti . na bhikkhave gilano [3]- thana cavetabbo sanghena tattha gantva pavaretabbam na tveva vaggena sanghena pavaretabbam pavareyya ce apatti dukkatassa. {229.1} Pavaranaharako ce bhikkhave dinnaya pavaranaya tattheva pakkamati annassa databba pavarana . pavaranaharako ce bhikkhave dinnaya pavaranaya tattheva vibbhamati .pe. kalam karoti samanero patijanati sikkham paccakkhatako patijanati antimavatthum ajjhapannako patijanati ummattako patijanati khittacitto patijanati vedanatto patijanati apattiya adassane ukkhittako patijanati apattiya appatikamme ukkhittako patijanati papikaya ditthiya appatinissagge ukkhittako patijanati @Footnote: 1 Po. Ma. pavaranam me arocehi. 2 Ma. etadahosi. 3 Ma. bhikkhu.

--------------------------------------------------------------------------------------------- page318.

Pandako patijanati theyyasamvasako patijanati titthiyapakkantako patijanati tiracchanagato patijanati matughatako patijanati pitughatako patijanati arahantaghatako patijanati bhikkhunidusako patijanati sanghabhedako patijanati lohituppadako patijanati ubhatobyanjanako patijanati annassa databba pavarana. {229.2} Pavaranaharako ce bhikkhave dinnaya pavaranaya antaramagge pakkamati anahata hoti pavarana . pavaranaharako ce bhikkhave dinnaya pavaranaya antaramagge vibbhamati kalam karoti .pe. ubhatobyanjanako patijanati anahata hoti pavarana. Pavaranaharako ce bhikkhave dinnaya pavaranaya sanghappatto pakkamati ahata hoti pavarana . pavaranaharako ce bhikkhave dinnaya pavaranaya sanghappatto vibbhamati kalam karoti .pe. Ubhatobyanjanako patijanati ahata hoti pavarana. {229.3} Pavaranaharako ce bhikkhave dinnaya pavaranaya sanghappatto sutto na aroceti ahata hoti pavarana pavaranaharakassa anapatti . pavaranaharako ce bhikkhave dinnaya pavaranaya sanghappatto samapanno na aroceti ahata hoti pavarana pavaranaharakassa anapatti . Pavaranaharako ce bhikkhave dinnaya pavaranaya sanghappatto pamatto na aroceti ahata hoti pavarana pavaranaharakassa anapatti.

--------------------------------------------------------------------------------------------- page319.

{229.4} Pavaranaharako ce bhikkhave dinnaya pavaranaya sanghappatto sancicca na aroceti ahata hoti pavarana pavaranaharakassa apatti dukkatassa . anujanami bhikkhave tadahupavaranaya pavaranam dentena chandampi datum santi sanghassa karaniyanti. [230] Tena kho pana samayena annataram bhakkhum tadahupavaranaya nataka ganhimsu . bhagavato etamattham arocesum . idha pana bhikkhave bhikkhum tadahupavaranaya nataka ganhanti . te nataka bhikkhuhi evamassu vacaniya ingha tumhe ayasmanto imam bhikkhum muhuttam muncatha yavayam bhikkhu pavaretiti . evancetam labhetha iccetam kusalam no ce labhetha te nataka bhikkhuhi evamassu vacaniya ingha tumhe ayasmanto muhuttam ekamantam hotha yavayam bhikkhu pavaranam detiti . evancetam labhetha iccetam kusalam no ce labhetha te nataka bhikkhuhi evamassu vacaniya ingha tumhe ayasmanto imam bhikkhum muhuttam nissimam netha yava sangho pavaretiti . evancetam labhetha iccetam kusalam no ce labhetha na tveva vaggena sanghena pavaretabbam pavareyya ce apatti dukkatassa. {230.1} Idha pana bhikkhave bhikkhum tadahupavaranaya rajano ganhanti cora ganhanti dhutta ganhanti bhikkhupaccatthika ganhanti . te bhikkhupaccatthika bhikkhuhi evamassu vacaniya ingha tumhe ayasmanto imam bhikkhum muhuttam muncatha yavayam bhikkhu

--------------------------------------------------------------------------------------------- page320.

Pavaretiti . evancetam labhetha iccetam kusalam no ce labhetha te bhikkhupaccatthika bhikkhuhi evamassu vacaniya ingha tumhe ayasmanto muhuttam ekamantam hotha yavayam bhikkhu pavaranam detiti . evancetam labhetha iccetam kusalam no ce labhetha te bhikkhupaccatthika bhikkhuhi evamassu vacaniya ingha tumhe ayasmanto imam bhikkhum muhuttam nissimam netha yava sangho pavaretiti . evancetam labhetha iccetam kusalam no ce labhetha na tveva vaggena sanghena pavaretabbam pavareyya ce apatti dukkatassati. [231] Tena kho pana samayena annatarasmim avase tadahupavaranaya panca bhikkhu viharanti . athakho tesam bhikkhunam etadahosi bhagavata pannattam sanghena pavaretabbanti mayancamha panca jana katham nu kho amhehi pavaretabbanti . bhagavato etamattham arocesum . Anujanami bhikkhave pancannam sanghena 1- pavaretunti . tena kho pana samayena annatarasmim avase tadahupavaranaya cattaro bhikkhu viharanti . athakho tesam bhikkhunam etadahosi bhagavata anunnatam pancannam sanghena pavaretum mayancamha cattaro jana katham nu kho amhehi pavaretabbanti . bhagavato etamattham arocesum . Anujanami bhikkhave catunnam annamannam pavaretum . evanca pana bhikkhave pavaretabbam . byattena bhikkhuna patibalena te bhikkhu napetabba {231.1} sunantu me ayasmanto ajja pavarana . @Footnote: 1 Ma. Yu. sanghe. ito param idisameva.

--------------------------------------------------------------------------------------------- page321.

Yadayasmantanam pattakallam mayam annamannam pavareyyamati. {231.2} Therena bhikkhuna ekamsam uttarasangam karitva ukkutikam nisiditva anjalim paggahetva te bhikkhu evamassu vacaniya aham avuso ayasmante pavaremi ditthena va sutena va parisankaya va vadantu mam ayasmanto anukampam upadaya passanto patikarissami dutiyampi avuso ayasmante pavaremi ditthena va sutena va parisankaya va vadantu mam ayasmanto anukampam upadaya passanto patikarissami tatiyampi avuso ayasmante pavaremi ditthena va sutena va parisankaya va vadantu mam ayasmanto anukampam upadaya passanto patikarissamiti. {231.3} Navakena bhikkhuna ekamsam uttarasangam karitva ukkutikam nisiditva anjalim paggahetva te bhikkhu evamassu vacaniya aham bhante ayasmante pavaremi ditthena va sutena va parisankaya va vadantu mam ayasmanto anukampam upadaya passanto patikarissami dutiyampi bhante ayasmante pavaremi ditthena va sutena va parisankaya va vadantu mam ayasmanto anukampam upadaya passanto patikarissami tatiyampi bhante ayasmante pavaremi ditthena va sutena va parisankaya va vadantu mam ayasmanto anukampam upadaya passanto patikarissamiti. {231.4} Tena kho pana samayena annatarasmim avase tadahupavaranaya tayo bhikkhu viharanti . athakho tesam

--------------------------------------------------------------------------------------------- page322.

Bhikkhunam etadahosi bhagavata anunnatam pancannam sanghena pavaretum catunnam annamannam pavaretum mayancamha tayo jana katham nu kho amhehi pavaretabbanti . bhagavato etamattham arocesum . Anujanami bhikkhave tinnannam annamannam pavaretum . evanca pana bhikkhave pavaretabbam . byattena bhikkhuna patibalena te bhikkhu napetabba {231.5} sunantu me ayasmanta ajja pavarana . Yadayasmantanam pattakallam mayam annamannam pavareyyamati. {231.6} Therena bhikkhuna ekamsam uttarasangam karitva ukkutikam nisiditva anjalim paggahetva te bhikkhu evamassu vacaniya aham avuso ayasmante pavaremi ditthena va sutena va parisankaya va vadantu mam ayasmanta anukampam upadaya passanto patikarissami dutiyampi avuso ayasmante pavaremi ditthena va sutena va parisankaya va vadantu mam ayasmanta anukampam upadaya passanto patikarissami tatiyampi avuso ayasmante pavaremi ditthena va sutena va parisankaya va vadantu mam ayasmanta anukampam upadaya passanto patikarissamiti. {231.7} Navakena bhikkhuna ekamsam uttarasangam karitva ukkutikam nisiditva anjalim paggahetva te bhikkhu evamassu vacaniya aham bhante ayasmante pavaremi ditthena va sutena va parisankaya va vadantu mam ayasmanta anukampam upadaya passanto patikarissami dutiyampi bhante

--------------------------------------------------------------------------------------------- page323.

Ayasmante pavaremi ditthena va sutena va parisankaya va vadantu mam ayasmanta anukampam upadaya passanto patikarissami tatiyampi bhante ayasmante pavaremi ditthena va sutena va parisankaya va vadantu mam ayasmanta anukampam upadaya passanto patikarissamiti. {231.8} Tena kho pana samayena annatarasmim avase tadahupavaranaya dve bhikkhu viharanti athakho tesam bhikkhunam etadahosi bhagavata anunnatam pancannam sanghena pavaretum catunnam annamannam pavaretum tinnannam annamannam pavaretum mayancamha dve jana katham nu kho amhehi pavaretabbanti . bhagavato etamattham arocesum. Anujanami bhikkhave dvinnam annamannam pavaretum . evanca pana bhikkhave pavaretabbam . therena bhikkhuna ekamsam uttarasangam karitva ukkutikam nisiditva anjalim paggahetva navo bhikkhu evamassa vacaniyo aham avuso ayasmantam pavaremi ditthena va sutena va parisankaya va vadatu mam ayasma anukampam upadaya passanto patikarissami dutiyampi avuso ayasmantam pavaremi ditthena va sutena va parisankaya va vadatu mam ayasma anukampam upadaya passanto patikarissami tatiyampi avuso ayasmantam pavaremi ditthena va sutena va parisankaya va vadatu mam ayasma anukampam upadaya passanto patikarissamiti. {231.9} Navakena bhikkhuna ekamsam uttarasangam karitva ukkutikam

--------------------------------------------------------------------------------------------- page324.

Nisiditva anjalim paggahetva thero bhikkhu evamassa vacaniyo aham bhante ayasmantam pavaremi ditthena va sutena va parisankaya va vadatu mam ayasma anukampam upadaya passanto patikarissami dutiyampi bhante ayasmantam pavaremi ditthena va sutena va parisankaya va vadatu mam ayasma anukampam upadaya passanto patikarissami tatiyampi bhante ayasmantam pavaremi ditthena va sutena va parisankaya va vadatu mam ayasma anukampam upadaya passanto patikarissamiti. {231.10} Tena kho pana samayena annatarasmim avase tadahupavaranaya eko bhikkhu viharati . athakho tassa bhikkhuno etadahosi bhagavata anunnatam pancannam sanghena pavaretum catunnam annamannam pavaretum tinnannam annamannam pavaretum dvinnam annamannam pavaretum ahancamhi ekako katham nu kho maya pavaretabbanti. Bhagavato etamattham arocesum. {231.11} Idha pana bhikkhave annatarasmim avase tadahupavaranaya eko bhikkhu viharati . tena bhikkhave bhikkhuna yattha bhikkhu patikkamanti upatthanasalaya va mandape va rukkhamule va so deso sammajjitva paniyam paribhojaniyam upatthapetva asanam pannapetva padipam katva nisiditabbam . Sace anne bhikkhu agacchanti tehi saddhim pavaretabbam no ce agacchanti ajja me pavaranati adhitthatabbam no ce adhitthaheyya apatti dukkatassa . tatra bhikkhave yattha

--------------------------------------------------------------------------------------------- page325.

Panca bhikkhu viharanti na ekassa pavaranam aharitva catuhi sanghena pavaretabbam pavareyyum ce apatti dukkatassa . Tatra bhikkhave yattha cattaro bhikkhu viharanti na ekassa pavaranam aharitva tihi annamannam pavaretabbam pavareyyum ce apatti dukkatassa . tatra bhikkhave yattha tayo bhikkhu viharanti na ekassa pavaranam aharitva dvihi annamannam pavaretabbam pavareyyum ce apatti dukkatassa . tatra bhikkhave yattha dve bhikkhu viharanti na ekassa pavaranam aharitva ekena adhitthatabbam adhitthaheyya ce apatti dukkatassati.


             The Pali Tipitaka in Roman Character Volume 4 page 316-325. https://84000.org/tipitaka/read/roman_item.php?book=4&item=229&items=3&pagebreak=1&modeTY=2&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=4&item=229&items=3&pagebreak=1&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=229&items=3&pagebreak=1&modeTY=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=229&items=3&pagebreak=1&modeTY=2&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=229              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]